6-3-27 ईत् अग्नेः सोमवरुणयोः उत्तरपदे देवताद्वन्द्वे च
index: 6.3.27 sutra: ईदग्नेः सोमवरुणयोः
सोम वरुण इत्येतयोः देवताद्वन्द्वे अग्नेः ईकारादेशो भवति। अग्नीषोमौ। अग्नीवरुणौ। अग्नेः स्तुत्स्तोमसोमाः 8.3.82 इति षत्वम्।
index: 6.3.27 sutra: ईदग्नेः सोमवरुणयोः
देवताद्वन्द्वे इत्येव ॥
index: 6.3.27 sutra: ईदग्नेः सोमवरुणयोः
ईदग्नेः सोमवरुणयोः - ईदग्नेः । इत्येवेति । 'देवताद्वन्द्वे' इत्यनुवर्तत एवेत्यर्थः । सोमशब्दे वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशः स्याद्देवताद्वन्द्वे इत्यर्थः । आनङोऽपवादः ।