4-2-31 वायुऋतुपित्रुषसः यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता
index: 4.2.31 sutra: वाय्वृतुपित्रुषसो यत्
'सा अस्य देवता' (इति) वायु-ऋतु-पितृ-उषसः यत्
index: 4.2.31 sutra: वाय्वृतुपित्रुषसो यत्
'सा अस्य देवता' अस्मिन् अर्थे 'वायु', 'ऋतु', 'पितृ' तथा 'उषस्' शब्दात् यत् प्रत्ययः भवति ।
index: 4.2.31 sutra: वाय्वृतुपित्रुषसो यत्
The words 'वायु', 'ऋतु', 'पितृ' and 'उषस्' get the प्रत्यय यत् in the meaning of 'सा अस्य देवता'.
index: 4.2.31 sutra: वाय्वृतुपित्रुषसो यत्
वाय्वादिभ्यः शब्देभ्यः यत् प्रत्ययो भवत् साऽस्य देवता इत्येतस्मिन् विषये। अणोऽपवादः। वायुः देवता अस्य वायव्यम्। ऋतव्यम्। पित्र्यम्। उषस्यम्।
index: 4.2.31 sutra: वाय्वृतुपित्रुषसो यत्
वायव्यम् । ऋतव्यम् ॥
index: 4.2.31 sutra: वाय्वृतुपित्रुषसो यत्
वायव्यम्। ऋतव्यम्॥
index: 4.2.31 sutra: वाय्वृतुपित्रुषसो यत्
सा अस्य देवता 4.2.24 इत्यस्मिन् अर्थे एतेभ्यः शब्देभ्यः अण्-प्रत्ययस्य अपवादरूपेण यत्-प्रत्ययः विधीयते । यथा -
= वायु + यत्
→ वायो + यत् [ओर्गुणः 6.4.146 इति गुणादेशः]
→ वायव्य [वान्तो यि प्रत्यये 6.1.79 इति अवादेशः]
= ऋतु + यत्
→ ऋतो + यत् [ओर्गुणः 6.4.146 इति गुणादेशः]
→ ऋतव्य [वान्तो यि प्रत्यये 6.1.79 इति अवादेशः]
= पितृ + यत्
→ पित् रीङ् + य [रीङ् ऋतः 7.4.27 इति ऋकारस्य रीङ्-आदेशः । ङित्वात् ङिच्च 1.1.53 इति अन्त्यादेशः]
→ पित् री + य [इत्संज्ञालोपः]
→ पित् र् + य [यस्येति च 6.4.148 इति ईकारलोपः]
→ पित्र्य
= उषस् + यत्
→ उषस्य
index: 4.2.31 sutra: वाय्वृतुपित्रुषसो यत्
वाय्वृतुपित्रुषसो यत् - वाय्वृतुपित्रुषसो यत् । वायु, ऋतु, पितृ,उषस् एभ्यो यदित्यर्थः । वायव्यमिति । वायुर्देवता अस्येति विग्रहः । यति ओर्गुणः ।वान्तो यी॑त्यवादेशः । ऋतव्यमिति । ऋतुर्देवता अस्येति विग्रहः ।
index: 4.2.31 sutra: वाय्वृतुपित्रुषसो यत्
वायव्यमिति । ठोर्गुणःऽ,'वान्तो यि प्रत्यये' पित्र्यमिति । रीण्ःóतःऽ इति रीङ्, यस्येति लोपः ॥