7-4-51 रि च सः सि तासस्त्योः लोपः
index: 7.4.51 sutra: रि च
तासः अङ्गस्य रि लोपः
index: 7.4.51 sutra: रि च
तास्-प्रत्ययस्य अन्तिमवर्णस्य रेफे परे लोपः भवति ।
index: 7.4.51 sutra: रि च
The last letter (सकार) of the तास्-प्रत्यय is removed when followed by a रेफ.
index: 7.4.51 sutra: रि च
रेफादौ च प्रत्यये परतः तासस्त्योः सकारास्य लोपो भवति। कर्तारौ। कर्तारः। अध्येतारौ। अध्येतारः।
index: 7.4.51 sutra: रि च
रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥
index: 7.4.51 sutra: रि च
रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः॥
index: 7.4.51 sutra: रि च
लुट्-लकारस्य विकरणप्रत्ययः 'तास्' - इत्यस्य रेफे परे लोपः जायते । अलोऽन्त्यस्य 1.1.52 इत्यनेन अयं लोपः अन्तिम-वर्णस्यैव भवति ।
यथा, पठ्-धातोः लुट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपम् -
पठ् + लुट् [अनद्यतने लुट् 3.3.15 इति लुट्]
→ पठ् + तास् + ल् [स्यतासी लृलुटोः 3.1.33 इति विकरणप्रत्ययः तास्]
→ पठ् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]
→ पठ् + इ + तास् + तस् [तिप्तस्.. 3.4.78 इति तस् ]
→ पठ् + इ + तास् + रौ [ लुटः प्रथमस्य डारौरसः 2.4.85 इति तस्-प्रत्ययस्य रौ-आदेशः]
→ पठ् + इ + ता+ रौ [रि च 7.4.51 इति रेफे परे तास्-इत्यस्य सकारस्य लोपः]
→ पठितारौ
ज्ञातव्यम् - अस्मिन् सूत्रे 'तास्त्योः' इत्यस्मात् केवलं 'तास्' इति अनुवर्तते, 'अस्' इति न - यतः अस्-इत्यस्मात् परे रेफादिप्रत्ययः न भवितुम् सम्भवति ।
index: 7.4.51 sutra: रि च
रि च - प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते, ततो रादिप्रत्ययस्याऽसंभवात् ।
index: 7.4.51 sutra: रि च
अस्तेरुदाहरणं न प्रदर्शितम्, रेफादेरसम्भवात् ॥