6-1-110 ङसिङसोः च संहितायाम् अचि एकः पूर्वपरयोः पूर्वः एङः अति
index: 6.1.110 sutra: ङसिङसोश्च
एङः ङसिङसोः अति पूर्वपरयोः एकः पूर्वः
index: 6.1.110 sutra: ङसिङसोश्च
एङ्-वर्णात् ङसिँ/ङस्-प्रत्यययोः अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति ।
index: 6.1.110 sutra: ङसिङसोश्च
If an एकार or ओकार is followed by the अकार of ङसिँ or ङस् प्रत्यय, then both of them combined to form a पूर्वरूप एकादेश.
index: 6.1.110 sutra: ङसिङसोश्च
एङः इति वर्तते, अतीति च। एङः उत्तरयोः ङसिङसोः अति परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। अपदान्तार्थः आरम्भः।
index: 6.1.110 sutra: ङसिङसोश्च
एङो ङसिङसोरति परे पूर्वरूपमेकादेशः स्यात् । हरेः । हर्योः । हरीणाम् ॥
index: 6.1.110 sutra: ङसिङसोश्च
एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः हरेः। हर्योः हर्योः। हरीणाम्॥
index: 6.1.110 sutra: ङसिङसोश्च
एकारात् ओकारात् वा पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य अकारः, षष्ठ्येकवचनस्य ङस्-प्रत्ययस्य अकारः वा विद्यते चेत्, एचोऽयवायावः 6.1.78 इत्यनेन प्राप्तम् अय्/अव्-आदेशं बाधित्वा प्रकृतसूत्रेण पूर्वरूप-एकादेशः भवति ।
अस्य सूत्रस्य प्रयोगः इकारान्त/उकारान्त/एकारान्त/ओकारान्तप्रातिपदिकानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् एव भवति ।
उदाहरणानि एतानि —
मुनि + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
→ मुने + अस् [इत्संज्ञालोपः । घेर्ङिति 7.3.111 इति अङ्गस्य गुणः एकारः ]
→ मुनेस् [एचोऽयवायावः 6.1.78 इत्यनेन अयादेशे प्राप्ते, अपवादत्वेन ङसिङसोश्च 6.1.110 इति पूर्वरूप-एकादेशः ]
→ मुनेः [रुत्वम्, विसर्गनिर्माणम्]
एवमेव
साधु + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य रूपस्य प्रत्ययः]
→ साधो + अस् [इत्संज्ञालोपः । घेर्ङिति 7.3.111 इति अङ्गस्य गुणः ओकारः ]
→ साधोस् [एचोऽयवायावः 6.1.78 इत्यनेन अवादेशे प्राप्ते, अपवादत्वेन ङसिङसोश्च 6.1.110 इति पूर्वरूप-एकादेशः ]
→ साधोः [रुत्वम्, विसर्गनिर्माणम्]
एवमेव
सिद्धान्तकौमुद्याम् 'स्मृते' इति एकारान्तपुंलिङ्गशब्दः पाठ्यते । 'स्मृतः इः (कामदेवः) येन सः', अथ वा 'स्मृता ई (लक्ष्मीः) येन सः' इति बहुव्रीहिसमासेन अयं शब्दः सिद्ध्यति । अस्य पञ्चमी/षष्ठी-एकवचनस्य रूपनिर्माणे प्रकृतसूत्रं प्रयुज्यते —
स्मृते + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
→ स्मृते + अस् [इत्संज्ञालोपः ]
→ स्मृतेस् [एचोऽयवायावः 6.1.78 इत्यनेन अयादेशे प्राप्ते, अपवादत्वेन ङसिङसोश्च 6.1.110 इति पूर्वरूप-एकादेशः ]
→ स्मृतेः [रुत्वम्, विसर्गनिर्माणम्]
'गो' इति ओकारान्तशब्दस्य पञ्चमी/षष्ठी-एकवचनस्य रूपनिर्माणे प्रकृतसूत्रं प्रयुज्यते —
गो + ङसिँ/ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
→ गो + अस् [इत्संज्ञालोपः ]
→ गोस् [एचोऽयवायावः 6.1.78 इत्यनेन अवादेशे प्राप्ते, अपवादत्वेन ङसिङसोश्च 6.1.110 इति पूर्वरूप-एकादेशः ]
→ गोः [रुत्वम्, विसर्गनिर्माणम्]
index: 6.1.110 sutra: ङसिङसोश्च
ङसिङसोश्च - ङसिङसोश्च ।एङः पदान्ता॑दित्यत 'एङ' इति,अती॑ति चानुवर्तते । 'अमि पूर्व' इत्यतः 'पूर्व' इत्यनुवर्तते । 'एकः पूर्वपरयोः' इत्यधिकृतं, तदाह — एङो ङसिङसोरिति । हरेरिति । पूर्वरूपे रुत्वविसर्गौ पञ्चम्येकवचनस्य षष्ठएकवचनस्य च रूपमेतत् । यद्यपि ङसिङसौ द्वौ, एङौ च द्वौ, तथापि न यथासङ्ख्यमिष्यते ।यथासङ्ख्यमनुदेशः समाना, स्वरितेने॑ति सूत्रच्छेदमभ्युपगम्य यत्र स्वरिततं प्रतिज्ञातं तत्रैव यथासङ्ख्याविज्ञानादिति यथासङ्ख्यसूत्रभाष्ये स्पष्टम् । 'अच्च घेः' 'उपसर्गे घोः किः' इत्यादिनिर्देशाच्च । हर्योरिति । षष्ठीद्विवचने यणादेशे रूपम् । हरीणामिति । 'ह्रस्वनद्यापः' इति नुट् ।नामी॑ति दीर्घः ।अट्कुप्वा॑ङिति णत्वम् ।
index: 6.1.110 sutra: ङसिङसोश्च
एङ् उतरयोरिति। एङ् उतरौ यौ ङसिङ्सौ, तयोर्यः सम्बन्धयकारः, तस्मिन् परत इत्यर्थः। अग्नेरागच्छति, अग्नेः स्वमिति। यद्यपि द्वावेङै, ङसिङसावपि द्वावेव; तथापि यतासङ्ख्यं न भवति, न ह्यत्र ङसिङ्सोः काय विधीयते, किं तर्हि? तत्सम्बन्धिन्यति; स चैक एव। अथापि सम्बन्धिभेदेन तस्य भेदः स्यात् ? एवमपि न दोषः; ठीदग्नेः सोमवरुणयोःऽ,'धातोः' इत्यादिनिर्देशात् ॥