7-3-119 अत् च घेः ङेः औत्
index: 7.3.119 sutra: अच्च घेः
घेः इदुद्भ्याम् ङेः औत्, अङ्गस्य अत् च
index: 7.3.119 sutra: अच्च घेः
घिसंज्ञकात् इकारान्त-उकारान्तशब्दात् परस्य ङि-प्रत्ययस्य औत्-आदेशः भवति, तथा घिसंज्ञकस्य अङ्गस्य अन्तिमवर्णस्य अकारादेशः भवति ।
index: 7.3.119 sutra: अच्च घेः
The ङि-प्रत्यय that comes after a घिसंज्ञक इकारान्त/उकारान्त word gets औ-आदेश, and the भवति, and the last letter of the घिसंज्ञक अङ्ग gets an अकारादेश ।
index: 7.3.119 sutra: अच्च घेः
औतिति वर्तते। घिसंज्ञकादुत्तरस्य ङेः औकारादेशो भवति, तस्य च घेः अकारादेशो भवति। अग्नौ। वायौ कृतौ। धेनौ। पटौ। अतिति तपरकरणं स्त्रियां टापो निव्र्त्त्यर्थम्। औदच्च घेः इति येषाम् एकम् एव इदं सूत्रम्, ते प्रधानशिष्टम् इदुद्भ्याम् औत्त्वं वर्णयन्ति, अन्वाचयशिष्टं घेः अकारम् इति।
index: 7.3.119 sutra: अच्च घेः
इदुद्भ्यामुत्तरस्य ङेरौत्स्याद् घेरन्तादेशश्चाकारः । हरौ । हर्योः । हरिषु । एवं श्रीपत्यग्निरविकव्यादयः ॥
index: 7.3.119 sutra: अच्च घेः
इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च। हरौ। हरिषु। एवं कव्यादयः॥
index: 7.3.119 sutra: अच्च घेः
ये हस्व-इकारान्त-उकारान्तशब्दाः नदीसंज्ञां न प्राप्नुवन्ति, तेषां शेषो घ्यसखि 1.4.7 अनेन सूत्रेण घिसंज्ञा भवति । यथा - मुनि, साधु आदयः । हस्व-इकारान्तस्त्रीलिङ्गशब्दानाम् (यथा - मति), तथा हस्व-उकारान्तस्त्रीलिङ्गशब्दानाम् (यथा धेनु) अपि ङि-प्रत्यये परे अनेनैव सूत्रेण विकल्पेन घि-संज्ञा भवति । एतेषाम् सर्वेषाम् परस्य ङि-प्रत्ययस्य अनेन सूत्रेण 'औ' आदेशः भवति, तथा च एतेषामङ्गस्य अन्तिमवर्णस्य अकारादेशः भवति । यथा -
मुनि + ङि [सप्तम्यैकवचनस्य प्रत्ययः]
→ मुन + औ [अच्च घेः 7.3.119 इति ङि-प्रत्ययस्य औत्-आदेशः तथा अङ्गस्य अकारादेशः]
→ मुनौ [वृद्धिरेचि 6.1.88 इति वृद्धि-एकादेशः]
अनेनैव प्रकारेण मतौ, धेनौ, साधौ एतानि रूपाणि सिद्ध्यन्ति ।
स्मर्तव्यम् - ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङिति ह्रस्वश्च 1.4.6 इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । अतः -
(अ) नदीसंज्ञापक्षे तेभ्यः परस्य 'ङि'-प्रत्ययस्य इदुद्भ्याम्7.3.118 इत्यनेन आम्-आदेश भवति । अतः मति + ङि = मत्याम् इति रूपं सिद्ध्यति ।
(आ) नदीसंज्ञायाः अभावपक्षे तेषाम् शेषो घ्यसखि 1.4.7 इत्यनेन घि-संज्ञा भवति । अतः तेभ्यः परस्य 'ङि'-प्रत्ययस्य औत्7.3.119 इत्यनेन औ-आदेश भवति । अतः मति + ङि = मतौ इति अपि रूपं सिद्ध्यति ।
index: 7.3.119 sutra: अच्च घेः
औदच्च घेः - ॒हरि इ॑ इति स्थितेघेर्ङिती॑ति गुणे प्राप्ते — अच्च घेः । ङेरामि॑त्यतोङे॑रित्यनुवर्तते ।इदुद्भ्या॑मितिऔ॑दिति च सूत्रमनुवर्तते । तदाह — इदुद्भ्यामिति । अन्तादेश इति । अलोऽन्त्यपरिभाषालभ्यमेतत् । वृद्धिरिति । हर-औ इति स्थिते वृद्धिरेची॑ति वृद्धौ, हरौ इति रूपमित्यर्थः । हरिष्विति ।आदेशप्रत्यययो॑रिति षत्वम् । अथ सखिशब्दात्सुः । सखि-स् इति स्थिते ।
index: 7.3.119 sutra: अच्च घेः
कृतौ, धेनाविति । अथात्रात्वे कृते ठजाद्यतष्टाप्ऽ इति टाप्कस्मान्न भवति, अस्तु को दोषः ?'डेराम्नद्याम्नीभ्यः' ,'याडापः' इत्येतौ विधी प्राप्नुतः, औत्वविधानं तु पुंसि चरितार्थम् ? अत आह - तपरकरणं स्त्रियामापो निवृत्यर्थमिति । इह हि स्थानिनो मात्रिकत्वाद्भाव्यमानत्वाच्चाणो दीघस्य प्रसङ्गो नास्ति, यस्य निवृत्यर्थं तपरकरणं स्यात् । तस्माच्छास्त्रन्तरेणापि दीर्घो मा भूदित्येवमर्थं तपरकरणं क्रियते, एतच्च सन्निपातपरिभाषामनाश्रित्योक्तम् । ङसिन्निपातकृतं ह्यत्वं तद्विघातकस्य टापो निमितं न भवति । औदच्च घेरिति येषामित्यादि । इह केचित् ठौदच्च घेःऽ इत्येकयोगमेवाधीयते, तत्र यदि समुच्चये चशब्दः स्यात्, यत्रात्वं तत्रैवौत्वं स्यात् - धेनाविति; घेश्चात्वमित्यघौ सख्यौ, पत्यावित्यत्रौत्वमपि न स्यात्, अस्य दोषस्य निवृतये प्रधानशिष्टमौत्वमन्वाचयशिष्टमत्वमिति वर्णयन्ति । तत्र यथा'कर्तुः क्यङ् सलोपश्च' इत्यत्र सलोपस्यान्वाचयशिष्टस्याभावेऽपि श्येनायत इत्यादौ क्यङ् भवति, तथा अत्रापि सख्यौ, पत्यावित्यत्वाभावेऽपि औत्वं भवतीत्यर्थः ॥