द्व्यचश्छन्दसि

4-3-150 द्व्यचः छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट्

Kashika

Up

index: 4.3.150 sutra: द्व्यचश्छन्दसि


द्व्यचः प्रातिपदिकात् छन्दसि विषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। भाषायां मयडुक्तः, छन्दस्यप्राप्तो विधीयते। यस्य पर्णमयी जुहूर्भवति। दर्भमयं वासो भवति। शरमयं बहिर्भवति।

Siddhanta Kaumudi

Up

index: 4.3.150 sutra: द्व्यचश्छन्दसि


विकारे मयट् स्यात् । शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥