1-4-21 बहुषु बहुवचनम्? आ कडारात् एका सञ्ज्ञा
index: 1.4.21 sutra: बहुषु बहुवचनम्
बहुषु बहुवचनम्
index: 1.4.21 sutra: बहुषु बहुवचनम्
बहुत्वे विवक्षिते बहुवचनम् भवति ।
index: 1.4.21 sutra: बहुषु बहुवचनम्
For referring to many, the बहुवचन forms are used.
index: 1.4.21 sutra: बहुषु बहुवचनम्
ङ्याप् प्रातिपदिकात् स्वादयः, लस्य तिबादयः इति सामान्येन बहुवचनं विहितं, तस्य अनेन बहुत्वसङ्ख्या वाच्यत्वेन विधीयते। बहुषु बहुवचनम् भवति। बहुत्वमस्य वाच्यं भवतीति यावत्। कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्याः। तदीये बहुत्वे बहुवचनम्। कर्माऽदिषु बहुषु बहुवचनम् इत्यर्थः। व्राह्मणाः पठन्ति। यत्र च सङ्ख्या सम्भवति तत्र अयमुपदेशः। अव्ययेभ्यस् तु निःसङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव।
index: 1.4.21 sutra: बहुषु बहुवचनम्
बहुत्वे एतत्स्यात् । रुत्वविसर्गौ । रामः ॥
index: 1.4.21 sutra: बहुषु बहुवचनम्
बहुत्वविवक्षायां बहुवचनं स्यात्॥
index: 1.4.21 sutra: बहुषु बहुवचनम्
अनेन सूत्रेण बहुवचन-संज्ञक-प्रत्ययस्य कुत्र प्रयोगः भवति तत् स्पष्टीक्रियते । यत्र त्रयाणामधिकानाम् वा विवक्षा अस्ति, तत्र बहुवचनसंज्ञकः प्रत्ययः भवति ।
यथा - पञ्च बालाः गच्छन्ति - अस्मिन् वाक्ये पञ्चानाम् बालानाम् निर्देशः कृतः अस्ति, अतः अत्र बहुवचनस्य प्रयोगः क्रियते ।
ज्ञातव्यम् -
बहुवचनसंज्ञा तान्येकवचनद्विवचनबहुवचनान्येकशः 1.4.102 अनेन सूत्रेण दीयते । सुप्-प्रत्ययानाम् तथा तिङ्-प्रत्ययानाम् इयं संज्ञा भवति ।
यदि बहुत्वस्य विवक्षायाम् विशिष्टसंख्यायाः निर्देशस्य अभावे अपि बहुवचनस्य प्रयोगः भवति । यथा - 'बालाः गच्छन्ति' अस्मिन् वाक्ये कति बालाः गच्छन्ति तस्य स्पष्टः निर्देशः नास्ति, तथापि बहवः बालाः विवक्षिताः सन्ति, अतः अत्र बहुवचनस्य प्रत्ययाः प्रयुज्यन्ते ।
भाषाविशेषः - सामान्यरूपेण अद्यतनकाले संस्कृतसम्भाषणे आदरार्थे अपि बहुवचनस्य उल्लेखः कृतः दृश्यते । यथा - एकम् मनुष्यमुद्दिश्य अपि 'भवन्तः कथम् सन्ति' इतिप्रकारेण प्रश्नः पृछ्यते । अयं प्रयोगः व्याकरणसम्मतः नास्ति । मूलतः एकवचनस्य प्रयोगेण अनादरः भवति, बहुवचनस्य प्रयोगेण च आदरः दर्श्यते, एतादृशम् चिन्तनमयोग्यम् एव । वचनानां प्रयोगः केवलं सङ्ख्यायाः विवक्षायाम् भवति, आदरस्य / अनादरस्य विवक्षायाम् न । तथैव, मध्यमपुरुषस्य प्रयोगेण अनादरः भवति, भवत्-शब्दस्य प्रयोगेण च आदरः निर्दिश्यते एतत् अपि व्याकरणसम्मतं नास्ति ।
index: 1.4.21 sutra: बहुषु बहुवचनम्
बहुषु बहुवचनम् - बहुषु । पूर्वसूत्राऽवैरूप्यायेहापि बहुशब्दो बहुत्वपर इत्याह — बहुत्व इति । नचात्र सूत्रे बहुशब्दस्य बहुत्वपरत्वेऽपि बहुत्वस्य एकत्वाद्बहुष्विति बहुवचनं कथमिति शङ्क्यम्, बहुत्वसंख्याधरद्रव्यगतबहुत्वस्य बहुत्वगुणे आरोपेण तदुपपत्तेः । बहुत्वं च त्रित्वचतुष्ट्वादिपराद्र्धसङ्ख्याव्यापकीभूतधर्मविशेषः, नतु त्रित्वाद्यन्यतममित्येकादशस्य प्रथमेबहुवचनेन सर्वप्राप्तेर्विकल्पः स्या॑दिति कपिञ्जलाधिकरणे तद्भाष्यवार्तिकयोः स्थितम् । प्रपञ्चितं चास्माभिरध्वरमीमांसाकुतूहलवृत्तौ । एवंच बहुरोदन इति वैपुल्यवाचिनो बहुशब्दान्न बहुवचनम् । द्वयेकयोरित्यादिप्रायपाठबलेन सङ्ख्यानियतस्यैव तथाविधबहुत्वस्यात्र विवक्षितत्वात् । एकस्यामेव स्त्र्यादिव्यक्तौ दारा इत्यादिप्रयोगे त्ववयवबहुत्वस्यावयविन्यारोपाद्बहुवचनं कोशवृद्धव्यवहारबलादित्यलम् । रुत्वविसर्गाविति । रामशब्दात्प्रथमाविभक्तौ एकवचने सुप्रत्यये सति, उकारस्य इत्त्वेन लोपे,ससजुषो॑रिति रुत्वे,खरवसानयो॑रिति विसर्ग इत्यर्थः । स इत्युकारस्तु अर्वणस्त्रसावित्यादौ विशेषणार्थः । असीत्युक्ते हि असकारादावित्यर्थः स्यात् । ततश्च वाजमर्वत्सु इत्यत्र अर्वणस्तृविधिर्न प्रवर्तेत । नचात्र रोरसुप्त्वात्तदन्तस्य पदत्वाऽभावाद्रेफस्य पदान्तत्वाऽभावात्कथमिह विसर्ग इति वाच्यम् । स्थानिवद्भावेन रोः सुप्त्वात् । नच स्थानिवद्भावे कर्तव्ये त्रैपादिकस्य रोरसिद्धत्वं शङ्क्यम्,इदुदुपधस्य चाप्रत्ययस्ये॑त्यप्रत्ययग्रहणेन स्थानिवत्त्वातिदेशे रोरसिद्धत्वाऽभावज्ञापनात् । तत्र ह्रप्रत्ययग्रहणमग्निᳵकरोति, कविभिᳵकृतमित्यादौ विसर्गपर्युदासार्थम् । स्थानिवत्त्वे कर्तव्ये रोरसिद्धत्वे तु तत्र विसर्गस्यैवाऽबावात्तद्वैयथ्र्यं स्पष्टमेवेत्यलम् । राम इति ।रमन्ते योगिनो ।ञनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्राहृआभिधीयते । इति श्रुतिः । 'करणाधिकरणयोश्च' इत्यधिकारे 'हलश्च' इत्यधिकरणे घञ् । कृत्तद्धितेति प्रातिपदिकत्वम् । अव्युत्पन्नः संज्ञाशब्दो वा । तथा सति अर्थवदिति प्रातिपदिकत्वम् ।
index: 1.4.21 sutra: बहुषु बहुवचनम्
बहुवचनं विहितमिति। ततश्च तस्य विधेयविभक्तिनिर्द्दिष्टस्यापि प्राप्तत्वादनुवाद्यत्वम्, न तु विधेयत्वमिति भावः। बहुत्वसंख्यानुभूतविभक्तिर्निर्दिष्टाप्यप्रत्वाद्विधीयत इत्याह-तस्यानेनेति। इहं चापरमनेन ग्रन्थेन दर्शितम्-स्वादिविधिवाक्येन हि भिन्नमेतद् वाक्यम्,। तत्रापि विध्यर्थं न तु नियमार्थमिति। यदाह-बहुवचनं विहितमिति। बहुत्वसंख्यावाच्यत्वेन विधीयत इति च। यदि पुनरेकवाक्यतया विशिष्टविधिः स्याद्,इतरेतरश्रयं प्राप्नोति-विहितानां जसादीनां बहुवचनसंज्ञा,संज्ञया च विधानमिति। किं चाव्ययेभ्यो निःसंभ्यः स्वदयो न स्युरतो भिन्नवाक्यत्वमेव युक्तम्,तत्रापि विध्यर्थत्वमेव। इह केचिन्मन्यन्ते-स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चकः प्रातिपदिकार्थ इति। आदितस्त्रिक इत्यन्ये। तत्र शब्दप्रवृत्तिनिमितं स्वार्थः, स चानेक प्रकारः- स्वरूपं जातिर्गुणः क्रिया द्रव्यं सम्बन्धश्चेति, डित्थो गौः शुक्लः पाचकः यष्टिः पुरुषः दण्डीति। जात्यादिशब्देष्वपि जात्यादिमात्रनिष्ठेषु स्वरूपमेव प्रवृत्तिनिमितम्। अभिधानाभिधेययोरभेदाध्यासात् शब्दरूपानुरक्तोऽर्थोऽभिधीयते। अस्य गौरिति नाम, अयं गौरिति च प्रतीतिवेषो भिद्यते। अत्र हेतुर्वैयधिकरण्यम्, सामानाधिकरण्यं च। तत्र जात्यादिवत् स्वरूपमपि शब्दत एव प्रतिपन्नमप्यर्थस्य विशेषणं मन्यन्ते। उक्तं च- ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति। तेन स्वरूपमपि स्वार्थो युज्यते। स्वार्थस्य यत्र विश्रान्तिर्वाच्यं द्रव्यं तदिष्यते॥ पर्यवसानभूमिरित्यर्थः। तच्चानेकप्रकारम्-जातिर्गुणः क्रिया द्रव्यं स्वरूपमिति; गौ सूक्लः, पाकः, डित्थः'तूष्णीमि भूवः' इति। लिङ्गं स्त्रीत्वादि। संख्याएकत्वादि, कर्मादयो वक्ष्यमाणाः कारकविशेषाः। तदिह द्वितीयं दर्शनं वृत्तिकारेणाश्रितम्। अन्वयव्यतिरेकाभ्यां हि शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः। वृक्षः वृक्षौ इत्यादौ च ततद्वचनान्वये सा सा संख्या प्रतीयते वयतिरेके च व्यतिरिच्यते सत्यपि प्रकृत्यन्वये, तेन मन्यामहे-वचनार्थः संख्येति। तथा वृक्षं वृक्षेण वृक्षायेत्यादौ ततत्रिकान्वये स स कर्मादिः प्रतीयते, व्यतिरेके च व्यतिरिच्यते, तेन मन्यामहे-त्रिकार्थः कर्मादिरिति। यद्यपि पयो दधि मध्वित्यादावन्तरेण वचनमन्तरेण च त्रिकं स सोऽर्थः प्रतीयते, नैतावता विभक्त्यर्थत्वं हीयते , न हि गर्गा इत्यत्रान्तरेणापि यञमपत्यार्थः प्रतीयते इति गार्ग्य इत्यत्रापि प्रकृतेरिवापत्यमर्थ इति युक्तं वक्तुम्, पचति पचतः पचन्तीत्यादौ वचनान्वये संख्यान्वयाद्व्यतिरेके च व्यतिरेकाद् वचनार्थ एव संख्या, न धात्वर्थः। अबिभर्भवानित्यादौ यद्यप्यन्तरेणापि तिण्ंó कर्ता संख्या च प्रतीयते, तथापि नैतावता तर्वत्र प्रकृत्यर्थत्वं यक्तम्। न हि भित्, च्छिदित्यादौ अन्तरेणापि प्रत्ययं कर्ता प्रतीयते इति भेतेत्यादावपि कर्ता प्रकृत्यर्थो भवति। तदेवं त्रिक एव प्रातपिदिकार्थः। धातोश्च क्रियैव वाच्येत्यसत्यस्मिन्ननिर्द्दिष्टार्थत्वात्स्वार्थे त्रिक एव जसादिबहुवचनं स्याद्, न बहुत्व इति बहुत्वसंख्यावाच्यत्वेन विधियते। सूत्रेऽप्यन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशः, बहुत्व इत्यर्थः। आश्रयागतस्य बहुत्वस्य गुणे आरोपाद् बहुष्विति बहुवचनम्। आरोपस्य प्रयोजनं नानाऽऽधारस्य संख्यारूपस्य बहुत्वस्य ग्रहणं यथा स्यात्। तेनैकाश्रयं वैपुल्यं बहुवचनस्य वाच्यं न भवतिबहुरोदन इति। केचिन्मन्यन्ते-संख्याकर्मादयश्च परस्परमनन्विताः, प्रकृत्यर्थेन चान्विता विभक्तिभिरभिधीयन्ते-वृक्षान्पश्य, कोऽर्थः? बहवो वृक्षाः कर्मेति, न तु कर्मीभूता वृक्षा बहव इति; नापि बहवः कर्मेति। एवमेकवचनेऽपि'पशुना चजेत' इति पशुरेकः पशुः करणमित्यर्थः, न तु करणीभूतः पशुरेक इति, नाप्येकः पशुः करणमिति करणत्वैकत्वयोर्युगपदभिधानादिति तान्निराकरोति-कर्मादयोऽप्यपर इत्यादि। तदीये बहुत्वे इति। कर्मादिगतमेव बहुत्वं बहुवचनस्य वाच्यम्, न तु केवलप्रातिपदीकार्थगतमित्यर्थः। प्रकृत्यर्थगतमेव बहुत्वं वाच्यम्, वृक्षशब्दस्यावयवी वाच्यः, न त्ववयवा इति द्रव्यपदार्थपक्षे तावद् वृक्षं पश्येति मूलस्कन्धफलपलाशादीनां बहुत्वेऽपि तेषामनभिधेयत्वाद्वहुवचनाभावः। आकृतिपक्षेऽपि प्रत्यासतेस्तदाधारगतं बहुत्वामाश्रीयते न त्ववयवगतम्, भिन्नवाक्यतया विधिरित्युक्तं तत्प्रयोजनमाह यत्र चेत्यादि। भाष्ये तु पञ्चकपक्षाङ्गीकारेण नियमपक्षः स्थापितः। तत्र ह्यनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे इति स्वार्थेऽपि जसादि बहुवचनं बहुत्वेऽपि सिद्धम्, तस्यापि स्वार्थत्वातत्राप्यर्थनियमाद्-बहुषु बहुवचनमेव, द्व्येकयोर्द्विवचनैकवचने एवेति। एवं'कर्मणि द्वितीया' इत्यादावपि कर्मणि द्वितीयैवेत्येवमादिकोऽर्थनियमो वेदितव्यः। एवं हि प्रत्ययानामनियतत्वादव्ययेभ्ये निःसंख्येभ्यो निष्कारकेभ्यश्च स्वादयः सिद्ध्यन्ति। अथ वा, प्रत्ययनियमः-बहुष्वेव बहुवचनं द्व्येकयोरेव द्विवचनैकवचने। तुल्याजातीयस्य च नियमेन व्यावृत्तिः-बहुष्वेव बहुवचनं न द्व्येकयोः, एकस्मिन्नेवैकवचनं न संख्यान्तरे, द्वयोरेव द्विवचनं न संख्यान्तर इति।'कर्मणि द्वितीया' इत्यादावप्येवम्-कर्मण्येव द्वितीया, न कारकान्तर इति। एवमपि ह्यव्ययेभ्यः स्वादयः सिद्ध्यन्ति॥