1-4-110 विरामः अवसानम् आ कडारात् एका सञ्ज्ञा
index: 1.4.110 sutra: विरामोऽवसानम्
विरामः अवसानम्
index: 1.4.110 sutra: विरामोऽवसानम्
वर्णानाम् अभावस्य 'अवसानम्' इति संज्ञा भवति ।
index: 1.4.110 sutra: विरामोऽवसानम्
Absence of letters is called अवसान.
index: 1.4.110 sutra: विरामोऽवसानम्
विरतिः विरामः। विरम्यतेऽनेन इति वा विरामः। सोऽवसानसंज्ञो भवति। दधिं। मधुं। वृक्षः। प्लक्षः। अवसानप्रदेशाः खरवसानयोर्विसर्जनीयः 8.3.15 इत्येवमादयः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः। द्वित्तियोऽध्ययः प्रथमः पादः
index: 1.4.110 sutra: विरामोऽवसानम्
वर्णानामभावोऽवसानसंज्ञः स्यात् ॥
index: 1.4.110 sutra: विरामोऽवसानम्
वर्णानामभावोऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ। रामः॥
index: 1.4.110 sutra: विरामोऽवसानम्
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अवसानम्' इति संज्ञा । वर्णानाम् अभावः (अनुपस्थितिः) 'अवसान' संज्ञया निर्दिश्यते । यथा, 'फलम्' इति उक्त्वा अग्रे अर्धमात्राकालं यावत् किमपि न उच्यते चेत् मकारात् परम् 'अवसानम्' अस्ति इति मन्यते । A pause for a period of more than half-matra is called अवसान ।
अष्टाध्याय्याम् 'अवसान'संज्ञायाः त्रीणि प्रयोजनानि वर्तन्ते — विसर्गनिर्माणम्, वैकल्पिकम् चर्त्वम् तथा च वैकल्पिकः अनुनासिकादेशः ।
1)
राम + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ राम + स् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः। अग्रे सुप्तिङन्तम् पदम् 1.4.14 इत्यनेन 'राम+स्' इत्यस्य पदसंज्ञा भवति ।]
→ राम + रुँ [ससजुषो रुँ 8.2.66 इति रुँत्वम् ]
→ रामः [खरवसानयोर्विसर्जनीयः 8.3.15 इति अवसाने परे रेफस्य विसर्गः]
2)
राम + ङसिँ [प्रथमैकवचनस्य प्रत्ययः]
→ राम + आत् [टाङसिङसामिनात्स्याः 7.1.12 इति आत्-आदेशः]
--> रामात् [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
--> रामाद् [झलां जशोऽन्ते 8.2.39 इति जश्त्वम्]
--> रामाद्, रामात् [वाऽवसाने 8.4.56 इति विकल्पेन चर्त्वम् ।
3)
'अवसानम्' तथा 'संहिता' एतौ द्वौ विरुद्धार्थकौ शब्दौ । यत्र द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्रायाः अपेक्षया अधिकम् व्यवधानम् विद्यते, उत यत्र द्वितीयः वर्णः नैव विद्यते, तत्र प्रथमवर्णस्य उच्चारणात् अनन्तरम् 'अवसानम्' अस्ति इति उच्यते । तद्विपरीतम् यत्र द्वयोः वर्णयोः मध्ये अर्धमात्रायाः व्यवधानम् अस्ति (यतः तस्मात् न्यूनं व्यवधानम् नैव शक्यम्), तत्र द्वयोः वर्णयोः मध्ये 'संहिता' अस्ति इत्युच्यते ।
प्रकृतसूत्रभाष्ये भाष्यकारः <!संहितावसानयोः लोकविदितत्वात् सिद्धम्!> इति किञ्चन वार्त्तिकं पाठयति । 'संहिता' तथा 'अवसानम्' एते द्वे अपि संज्ञे वेदाध्ययनव्यवहारात् लोके प्रचलिते एव स्तः, अतः एतयोः द्वयोः अपि संज्ञयोः कृते विशिष्टसूत्रनिर्माणम् अनावश्यकम् अस्ति — इति अत्र भाष्यकारः स्पष्टी करोति । अस्मिन् एव विषये कैयटः प्रदीपे — न अर्थः संज्ञाद्वयविधानेन, तेन विना अपि इष्टस्य सिद्धत्वात् — इति उक्त्वा इदं सूत्रद्वयं प्रत्याचष्टे ।
index: 1.4.110 sutra: विरामोऽवसानम्
विरामोऽवसानम् - विरामोऽवसानम् । विरम्यते अस्मिन्निति विरामः । सामीपिकेऽधिकरणे घञ् । विरमणं-क्रियाया अभावः, स च शब्दशास्त्रप्रस्तावाद्वर्णानामुच्चारणाऽभावात्मक इति लभ्यते । तथा चयस्मिन्वर्णे उच्चारिते सति अव्यवहितात्तरकाले वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक॑ इत्यर्थः फलति । तदभिप्रेत्य व्याचष्टे — वर्णानामिति । यस्मिन्नुच्चारिते सति वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक इत्यद्याहारेण विवरणं योज्यम् । यद्वा वर्णानामुच्चारणाऽभावो विरामः । भावे घञ् । स च किञ्चिद्वर्णोच्चारणोत्तरकालिक एव गृह्रते , व्याख्यानात् । अस्मिन् पक्षेकिञ्चिद्वर्णोच्चारणोत्तरं वर्णान्तराणामुच्चारणाभावोऽवसान॑मिति विवरणयोजना । तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परतो रेफस्य विसर्गः, अवसाने तुरेफे स्थानिनी॑ति योज्यम् । खपवसानयोरित्येकापि सप्तमी विषयभेदाद्भिद्यते । द्वितीयपक्षे तु अभावस्यापि बुद्धिकृतं परत्वं बोध्यम् ।
index: 1.4.110 sutra: विरामोऽवसानम्
विरतिर्विराम इति। विराम इति भावे घञ्। विरामःउ वर्णोच्चारणाभावः। अर्थान्तरमाह - विरम्यतेऽनेनेति वा विराम इति।'कृत्यल्युटो बहुलम्' इत्यसंज्ञायामपि'हलश्च' इति करणे घञ्, पूर्वत्राभावः संज्ञी उतरत्रान्त्यो वर्णः, तेन हि विरम्यते। तत्राद्ये पक्षेठ्खरवसानयोःऽ इति परसप्तमी, कथं पुनरवसानेन, पौर्वापर्यमभावो हि सः, खरा वा, कथम्? न हि यदा खरस्ति तदा रेफः, यदा रेफस्तदा खर्; वर्णानां क्रमभावित्वाद्, उच्चरितप्रध्वंसित्वाच्च। अथ तत्र बुद्धिपरिकल्पितं पौर्वापर्यं तदभावेऽपि समानम्। एवं'वावसाने' इत्यत्रापि। द्वितीये तु पक्षे खरवसानयोरित्येकापि सप्तमी विषयभेदाद्भद्यते - खरि परतो रेफस्य विसर्जनीयो भवति, अवसाने च रेफे स्थानिनि विसर्जनीय इति स्थन्यादेशस्य विषयता विवक्ष्यते। एवं'वा' वसानेऽ इत्यत्रापि। दधिं मधुÄ इति । ठणोऽप्रगृह्यस्यानुनासिकःऽ अत्र'वावसाने' इति वर्तते। ननु च लोकएवावसानशब्दो विरामे प्रसिद्धः, यद्यप्यवपूर्वः स्यतिरवगतौ वर्तते केनैतदवसीयत इति? पराभवेऽपि अवसितो देवदत इति। अवसानशब्दस्तु विराम एव प्रसिद्धः। न च रेफस्यावगतिपराभवयोः करणत्वं सम्भवतीति नार्थः संज्ञाकरणेन, तदाह - संहितावसानयोर्लोकविदितत्वात् सिद्धमिति। संहिताशब्दोऽपि सन्निकर्षमात्रे प्रसिद्धः, न पदयोरेव सन्निकर्ष इति वार्तिककारो मन्यते॥ हरदतमिश्रविरचितायां पदमञ्जर्यो प्रथमाध्यायस्य चतुथः पादः॥