1-4-109 परः सन्निकर्षः संहिता आ कडारात् एका सञ्ज्ञा
index: 1.4.109 sutra: परः सन्निकर्षः संहिता
परः सन्निकर्षः संहिता
index: 1.4.109 sutra: परः सन्निकर्षः संहिता
वर्णानाम् आतिशयसान्निध्यम् संहितासंज्ञकं भवति ।
index: 1.4.109 sutra: परः सन्निकर्षः संहिता
Extreme closeness of letters is called संहिता.
index: 1.4.109 sutra: परः सन्निकर्षः संहिता
परशब्दोऽतिशये वर्तते। संनिकर्षः प्रत्यासत्तिः। परो यः सन्निकर्षः, वर्णानामर्धमात्राकालव्यवधानं, स संहितासंज्ञो भवति। दध्यत्र। मध्वत्र। संहिताप्रदेशाः संहितायाम् 6.1.72 इत्येवमादयः।
index: 1.4.109 sutra: परः सन्निकर्षः संहिता
वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ।
index: 1.4.109 sutra: परः सन्निकर्षः संहिता
वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ॥
index: 1.4.109 sutra: परः सन्निकर्षः संहिता
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'संहिता' इति संज्ञा । यत्र द्वयोः वर्णयोः उच्चारणम् आतिशयसान्निध्येन (immediately one after another) क्रियते तत्र तयोः वर्णयोः मध्ये संहिता अस्ति इत्युच्यते ।
नव्यन्यायभाषया संहिताशब्दस्य व्याख्या दीयते —
अष्टाध्याय्याम् अनेके विधयः संहितायां सत्याम् एव भवितुम् अर्हन्ति । एते सर्वेऽपि विधयः 'संहितायाम्' इति अधिकारे एव पाठिताः वर्तन्ते । वस्तुतस्तु अष्टाध्याय्याम् आहत्य त्रयः संहिताधिकाराः सन्ति । तदित्थम् —
1) संहितायाम् 6.1.72 इति प्रथमः संहिताधिकारः । अस्य व्याप्तिः पारस्करप्रभृतीनि च संज्ञायाम् 6.1.157 इति यावत् वर्तते । अस्मिन् अधिकारे स्वरसन्धिविशिष्टानि सूत्राणि दीयन्ते । सर्वे स्वरसन्धयः संहितायाः उपस्थितौ एव भवन्ति — इति अत्र आशयः । यथा, 'इति' तथा 'अपि' एतयोः द्वयोः शब्दयोः मध्ये संहिता विद्यते चेदेव तेषाम् इको यणचि 6.1.77 इत्यनेन इकारस्य यणादेशं कृत्वा 'इत्यपि' इति शब्दः सिद्ध्यति । यदि एतयोः शब्दयोः मध्ये संहिता न विद्यते, तर्हि अत्र यणादेशः अपि न विधीयते ।
2) संहितायाम् 6.3.114 इति द्वितीयः संहिताधिकारः । अस्य व्याप्तिः द्व्यचोऽतस्तिङः 6.3.135 इति यावत् अस्ति । अस्मिन् अधिकारे प्रामुख्येण पूर्वपद-उत्तरपदयोः मध्ये विद्यमानायां संहितायाम् उपस्थितौ जायमानानि कार्याणि सङ्कलितानि सन्ति । यथा, मित्रे चर्षौ 6.3.130 इति सूत्रेण 'विश्व' इति पूर्वपदस्य 'मित्र' इति उत्तरपदे परे संहितायाम् दीर्घादेशः विधीयते, येन 'विश्वामित्र' इति ऋषेः नाम सिद्ध्यति ।
3) तयोर्य्वावचि संहितायाम् 8.2.108 इति तृतीयः संहिताधिकारः । अस्य व्याप्तिः अष्टाध्याय्याः अन्तिमं सूत्रं यावत् विद्यते । अस्मिन् अधिकारे प्रामुख्येण हल्सन्धिविशिष्टानि सूत्राणि उक्तानि सन्ति । सर्वे हल्सन्धयः संहितायाः उपस्थितौ एव भवन्ति इति अत्र आशयः । यथा ढो ढे लोपः 8.3.13 इति सूत्रेण ढकारात् परस्य संहितायाम् विद्यमानस्य ढकारस्य लोपः उच्यते ।
संस्कृतव्याकरणे संहिता आहत्य त्रिषु स्थलेषु नित्या अस्ति । एतेषाम् परिगणनम् एकया कारिकया क्रियते -
संहितैकपदे नित्या, नित्या धातूपसर्गयोः ।
नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते ॥
अस्याः कारिकायाः अर्थः अयम् —
1) एकस्मिन् पदे उपस्थितेषु वर्णेषु संहिता नित्यं भवति । इयुक्ते - 'रामः' इत्यत्र रेफ-आकारयोर्मध्ये, आकार-मकारयोर्मध्ये, मकार-अकारयोर्मध्ये, अकार-विसर्गयोर्मध्ये च संहिता नित्या अस्ति, अतः एतेषां वर्णानाम् उच्चारणम् विना-व्यवधानम् एव करणीयम् ।
2) धातुः तथा उपसर्गः एतयोः मध्ये संहिता नित्या अस्ति । अतः 'आगच्छति' इत्यस्य उच्चारणसमये आकारस्य उच्चारणात् झटिति अनन्तरम् गकारः उच्चारणीयः । (उपसर्गस्य पृथग् रूपेण पदसंज्ञा विद्यते अतः 'एकस्मिन् पदे' इति पूर्वनियमेन तस्य ग्रहणं नैव भवति, अतश्च अत्र तयोः विशेषः निर्देशः क्रियते) ।
3) समस्तपदे विद्यमानयोः पूर्वपद-उत्तरपदयोः मध्ये संहिता नित्यं भवति । अतः, 'राजपुरुषः' इत्यत्र 'राज' शब्दस्य उच्चारणात् झटिति अनन्तरम् 'पुरुष' इति शब्दः उच्चारणीयः ।
4) वाक्ये विद्यमानयोः पृथक्-शब्दयोः मध्ये वक्तुः इच्छाम् अनुसृत्य संहिता भवति । यथा, 'फलम् पतति' इत्यस्य वाक्यस्य उच्चारणसमये 'फलम्' तथा 'पतति' एतयोर्मध्ये संहितां स्वीकृत्य 'फलम्पतति' इति विनाविलम्बम् उच्चारणं अपि कर्तुं शक्यते , नो चेत् संहितायाः अभावं मत्वा 'फलम्' शब्दात् अनन्तरम् अर्धमात्रायाः अधिकं कालं यावत् विरामं स्वीकृत्य ततः 'पतति' अस्य उच्चारणम् अपि भवितुम् अर्हति ।
'संहिता' तथा 'सन्धिः' एतौ व्याकरणे विद्यमानौ द्वौ पृथक् विषयौ । संहिता इत्युक्ते वर्णानाम् अव्यवहितरूपेण उच्चारणम् (continuous pronunciation of letters without a gap) । सन्धिः इत्युक्ते वर्णविकारः (transformation on letters) । सन्धिप्रकरणस्य सर्वाण्यपि सूत्राणि संहिताधिकारे एव वर्तन्ते, अतः संहितायाम् सत्याम् सन्धिः अपि अवश्यम् एव करणीयः — इति अर्थः अत्र सिद्ध्यति ।
'संहिता' तथा 'संयोगः' एतौ व्याकरणे विद्यमानौ द्वौ पृथक् विषयौ । 'संहिता' इत्युक्ते वर्णानाम् अव्यवहितरूपेण उच्चारणम् । 'संयोगः' इत्युक्ते व्यञ्जनानाम् अव्यवहितरूपेण उच्चारणम् । अतः संयोगः अस्ति चेत् संहिता विद्यते एव । परन्तु संहिता तु स्वर-व्यञ्जनयोर्मध्ये अपि भवितुम् अर्हति, अतः संहिता अस्ति चेत् संयोगः अपि अस्ति इति न उचितम् । यथा, 'रामः' शब्दे रेफ-आकारयोः, आकार-मकारयोः, मकार-अकारयोः मध्ये संहिता अस्ति, परन्तु कुत्रापि संयोगः नास्ति ।
'संहिता' तथा 'विरामः' एतौ विरुद्धार्थकशब्दौ । यत्र द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्रायाः एव व्यवधानम् विद्यते (यतः तस्मात् न्यूनं व्यवधानम् नैव शक्यम्), तत्र 'संहिता' अस्ति इति उच्यते । यत्र द्वयोः वर्णयोः मध्ये अर्धमात्रायाः अपेक्षया अधिकं व्यवधानम् अस्ति, उत यत्र द्वितीयः वर्णः एव नास्ति, तत्र 'विरामः' अस्ति इति उच्यते । अस्यैव विरामस्य व्याकरणशास्त्रे विरामोऽवसानम् 1.4.110 इत्यनेन 'अवसानम्' इति अपि संज्ञा दीयते ।
विरामोऽवसानम् 1.4.110 इत्यस्मिन् सूत्रे भाष्यकारः <!संहितावसानयोः लोकविदितत्वात् सिद्धम्!> इति किञ्चन वार्त्तिकं पाठयति । 'संहिता' तथा 'अवसानम्' एते द्वे अपि संज्ञे वेदाध्ययनव्यवहारात् लोके प्रचलिते एव स्तः, अतः एतयोः द्वयोः अपि संज्ञयोः कृते विशिष्टसूत्रनिर्माणम् अनावश्यकम् अस्ति — इति अत्र भाष्यकारः स्पष्टी करोति । अस्मिन् एव विषये कैयटः प्रदीपे — न अर्थः संज्ञाद्वयविधानेन, तेन विना अपि इष्टस्य सिद्धत्वात् — इति उक्त्वा इदं सूत्रद्वयं प्रत्याचष्टे ।
अष्टाध्याय्यां विद्यमानाः त्रयः अपि संहिताधिकाराः अनावश्यकाः सन्ति इति संहितायाम् 6.1.72 इति सूत्रस्य विवरणे भाष्यकारः स्पष्टी करोति । अस्मिन्नेव सन्दर्भे संहिताधिकारे च प्रत्याख्याते संहितासंज्ञा अपि प्रयोजनाभावात् प्रत्याख्याता एव इति उक्त्वा कैयटेन संहितासंज्ञायाः अपि प्रत्याख्यानं कृतम् अस्ति ।
अस्मिन् विषये अधिकम् ज्ञातुम् संहितायाम् 6.1.72 इति सूत्रस्य सूत्रार्थः द्रष्टव्यः । तत्र अधिकरणस्य त्रीन् प्रकारान् सोदाहरणं निर्दिश्य भाष्यकारस्य, कैयटस्य च आशयः स्पष्टीकृतः अस्ति ।
index: 1.4.109 sutra: परः सन्निकर्षः संहिता
परः सन्निकर्षः संहिता - परः संनिकर्षः । परः=अतिशयितः ।दूरानात्मोत्तमाः पराः॑ इत्यमरः । सन्निकर्षः=सामीप्यम् । अर्धमात्राधिककालव्यवधानाऽभावः । अर्धमात्राकालव्यवधानस्याऽवर्जनीयत्वात् । तदेतदभिप्रेत्याह-अतिशयित इत्यादिना ।
index: 1.4.109 sutra: परः सन्निकर्षः संहिता
परशब्दोऽतिशये वर्तत इति। यथा परं सुखं परं दुःखमिति, दिगादिषु वर्तमानस्य ग्रहणं न भवति सन्निकर्षस्य दिग्देशकालायोगात्। अर्थान्तरापेक्षमन्यत्वम्, अव्यभिचारिसन्निकर्षः प्रत्यासतिरिति, न तु संश्लेषः, तस्य वर्णेष्वसंभवात्। स हि संयोगश्चेद् द्रव्यधर्मत्वान्न शब्दस्य गुणस्य संभवति। समवायश्चेन्न वर्णे वर्णः समवैति; शब्दस्याकाशसमवायित्वात्। येषां तु शब्दो द्रव्यं तेषां न क्वापि शब्दः समवैति। अतिशयोऽपि संयोगसमवाययोः कीद्दश इति न विद्मः। प्रत्यासतेस्त्वपेक्षाभेदात् सम्भवति प्रकर्षाप्रकर्षयोगः, तस्मात्प्रत्यासतिरेव सन्निकर्षः। ननु च क्रमेणोच्चार्यमाणेषु वर्णेषु पूर्वस्य वर्णस्य ये निष्पादकाः स्थानादयस्तेषां व्यापरोपरतौ वर्णान्तरस्य ये निष्पादकास्तेषां व्यापारारम्भः। तत्रावश्यंमध्ये कियत्यपि कालकला भवति, सूक्ष्मत्वातु नोपलभ्यते; पद्मपत्रशतव्यक्तिभेदवत्, तत्कथं परः सन्निकर्ष इत्यत्राह - अर्धमात्राकालव्यवधान इति। सत्यम्, एतावद्व्यवधानमवर्जनीयत्वात्सह्यते, अधिकेन तु कालेन व्यवधानं परग्रहणेन व्यावर्त्यत इत्यर्थः। यद्येवम्, द्रुतायामेव वृतौ स्यान्न मध्यमायां विलम्बितायां वा, न हि तथा तयोः सन्निकर्षो यथा द्रुतायां तुल्यः सन्निकर्षः। सर्वासु वृत्तिषु नैरन्तर्येणोच्चारणाद्यवर्णोपलम्भकभेदातु वृत्तिविशेषः। द्रुतायां स्वल्प उपलब्धिकालः, मध्यमायामधिकः, विलम्बितायामधिकतरः। द्विविधा हि ध्वनयः- प्राकृताः, वैकृताश्च। प्राकृता वर्णानामुत्पादकाः, वैकृते तु पुनः पुनरुपलम्भः, मध्यवर्ती तु कालः सर्वासु वृत्तिषु तावानेव। यद्वा - यस्यां वृतौ यावता कालेन व्यवायोऽवश्यम्भावी, ततोधिकेन व्यवायः परग्रहणेन व्यावर्त्यते। पदस्य पदान्तरेण यदानन्तर्थं तत्रैव लोके संहिताशब्दः प्रसिद्धः। तथा च - संहितामधीते न पदानि, ततश्च कुमार्यावित्यादौ पदावयवे संहिताकार्यं न स्यादितिसूत्रारम्भः॥