1-4-9 षष्ठीयुक्तः छन्दसि वा आ कडारात् एका सञ्ज्ञा पतिः
index: 1.4.9 sutra: षष्ठीयुक्तश्छन्दसि वा
षष्ठीयुक्तः पति छन्दसि घि वा
index: 1.4.9 sutra: षष्ठीयुक्तश्छन्दसि वा
षष्ठीयुक्तः पति-शब्दः वेदानाम् विषये विकल्पेन घि-संज्ञकः भवति ।
index: 1.4.9 sutra: षष्ठीयुक्तश्छन्दसि वा
The word पति, when associated with a word of षष्ठी विभक्ति, optionally gets the term घि in वेदाः.
index: 1.4.9 sutra: षष्ठीयुक्तश्छन्दसि वा
पतिः इति वर्तते। पूर्वेण नियमेन असमासे न प्राप्नोतीति वचनमारभ्यते। षष्ठ्यन्तेन युक्तः पतिशब्दः छन्दसि वषये वा घिसंज्ञो भवति। कुलुञ्चानां पतये नमः, कुलुञ्चानां पत्ये नमः। षष्ठीग्रहणं किम्? मया पत्या जरदष्टिर्यथासः। छन्दसि इति किम्? ग्रामस्य पत्ये।
index: 1.4.9 sutra: षष्ठीयुक्तश्छन्दसि वा
षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् (क्षेत्र॑स्य पति॑ना व॒यम्) । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । सर्वे विधयश्छन्दसि वैकल्पिकाः । तेन बहुलं छन्दसि - <{SK3401}> इत्यादिरस्यैव प्रपज्ञः । यचि भम् <{SK231}> ॥<!नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् !> (वार्तिकम्) ॥ नभसा । तुल्यं नभस्वत् । भत्वाद्रुत्वाभावः अङ्गिरस्वदङ्गिरः (अ॒ङ्गि॒र॒स्वद॑ङ्गिरः) । मनुष्वदग्ने (म॒नु॒ष्वद॑ग्ने) । जनेरुसिः <{उ272}> इति विहित उसिप्रत्ययो मनेरपि बाहुलकात् ।<!वृषण्वस्वश्वयोः !> (वार्तिकम्) ॥ वृषन् वर्षुकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्यासौ वृषणश्वः । इहान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्वार्यते । अत एव पदान्तस्य <{SK198}> इति णत्वनिषेधोऽपि न । अल्लोपोनः <{SK234}> इत्यल्लोपो न । अनङ्गत्वात् ॥
index: 1.4.9 sutra: षष्ठीयुक्तश्छन्दसि वा
केवल-पति-शब्दस्य पति समास एव 1.4.8 इत्यनेन घि-संज्ञायाः निषेधे प्राप्ते वेदानां विषये यदि अयं शब्दः षष्ठ्यन्त-शब्दस्य अन्वये आगच्छति, तर्हि अस्य विकल्पेन घिसंज्ञा भवति । इत्युक्ते, केवल-पति-शब्दस्य अपि वेदेषु षष्ठ्यन्त-पदेन सह अन्वये सति मुनि-शब्दवत् रूपाणि दृश्यन्ते ।
यथा -
(रामरक्षा) - सीतायाः पतये नमः । अत्र पति-शब्दस्य 'सीतायाः' अनेन षष्ठी-वाचकेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घि-संज्ञा भवति, तथा च चतुर्थ्येकवचनम् 'पतये' इति रूपं सिद्ध्यति ।
(रूद्रनमकम्) - पशूनां पतये नमः । अत्रापि पति-शब्दस्य 'पशूनाम्' अनेन षष्ठी-वाचकेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घि-संज्ञा भवति, तथा च चतुर्थ्येकवचनम् 'पतये' इति रूपं सिद्ध्यति ।
(रामायणम् - सुन्दरकाण्डम्) - पर्वतः सरितां पतौ । अत्र पति-शब्दस्य 'सरिताम्' अनेन षष्ठी-वाचकेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घि-संज्ञा भवति, तथा च सप्तम्येकवचनस्य 'पतौ' इति रूपं सिद्ध्यति ।
(वेदोक्तः अङ्गारकमन्त्रः) - क्षेत्रस्य पतिना । अत्र पति-शब्दस्य 'क्षेत्रस्य' अनेन षष्ठी-वाचकेन शब्देन अन्वयः अस्ति, अतः अत्र पति-शब्दस्य घि-संज्ञा भवति, तथा च तृतीयैकवचनस्य 'पतिना' इति रूपं सिद्ध्यति ।
अनेन सूत्रेण इयम् घि-संज्ञा विकल्पेन दीयते, अतः घि-संज्ञाम् विना अपि रूपाणि वेदेषु दृश्यन्ते । यथा, ब्रह्मपुराणे - 'बहुधा पीड्यमानस्तु पितुः पत्या सुदुःखितः' इति उल्लेख अस्ति । अत्र 'पितुः' अस्य षष्ठ्यन्तस्य पदस्य पति-शब्देन सह अन्वये सत्यपि तृतीयैकवचनस्य 'पत्या' इति रूपम् योजितमस्ति । एतत् रूपम् घिसंज्ञायाः अभावे यणादेशं कृत्वा सिद्ध्यति ।
ज्ञातव्यम् - अनेन सूत्रेण पति-शब्दस्य घिसंज्ञा केवलं तदा दीयते यदा तस्य अन्वयः षष्ठीवाचकेन शब्देन सह अस्ति । अन्या विभक्तिः अस्ति चेत् वेदेषु अपि घिसंज्ञा न भवति । यथा - 'एना पत्या तन्वं सं...' (विवाहसूक्तम् - ऋग्वेदस्य दशममण्डलस्य पञ्चाशीतितमं सूक्तम्) । अत्र पति-शब्दस्य षष्ठीवाचकेन शब्देन सह अन्वयः नास्ति, अतः अत्र पति-शब्दस्य तृतीयैकवचनम् 'पत्या' इति भवति, 'पतिना' इति न ।
index: 1.4.9 sutra: षष्ठीयुक्तश्छन्दसि वा
षष्ठ।ल्न्तेन शब्देनेति। षष्ठ।ल विभघक्त्या युक्त इति तु न भवति। तथा हि-षष्ठ।लमित्येव ब्रूयाद्, युक्तग्रहणमनर्थकं स्यात्। षष्ठीग्रहणं किमिति। अत्र केचिद्योगस्यावर्जनीयत्वाद्यौक्त इत्येव विशिष्टो योगः प्रत्येष्यत इति मन्यन्ते, वचनमन्तरेण विशेषो दुर्ज्ञान इत्युतरम्। अयमत्र योगविभागः कर्तव्यः-ठ्षष्ठीयुक्तः च्छन्दसिऽ,षष्ठीयुक्तः पतिशब्दः च्छन्दसि घिसञ्ज्ञो भवति; ततो'वा' , च्छन्दसीत्येव, यच्च यावच्च शास्त्रे कार्यं तत्सर्वं च्छन्दसि विकल्पेन भवतिः सर्वे विधयश्च्छन्दसि विकल्प्यन्त इत्यर्थः। उभयत्रविभाषा चेयम्,'बहुलं च्छन्दसि' इत्यादिकस्त्वस्या एव प्रपञ्चः॥