अश्नोतेश्च

7-4-72 अश्नोतेः च अभ्यासस्य लिटि तस्मात् नुट्

Kashika

Up

index: 7.4.72 sutra: अश्नोतेश्च


अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति। व्यानशे, व्यानशाते, व्यानशिरे। अश्नोतेः इति विकरणनिर्देशः अश्नातेर्मा भूतिति। आश, आशतुः, आशुः।

Siddhanta Kaumudi

Up

index: 7.4.72 sutra: अश्नोतेश्च


दीर्घादभ्यासावर्णात्परस्य नुट् स्यात् । आनशे । अशिता । अष्टा । अशिष्यते । अक्ष्यते । अश्नुवीत । अक्षीष्ट । अशिषीष्ट । आशिष्ट । आष्ट । आक्षाताम् ।{$ {!1265 ष्टिघ!} आस्कन्दने$} । स्तिघ्नुते । तिष्टिघे । स्तेघिता ॥ अथ आगणन्तात्परस्मैपदिनः ॥{$ {!1266 तिक!} {!1267 तिग!} गतौ च$} । चादास्कन्दने । तिक्नोति । तिग्नोति ।{$ {!1268 षघ!} हिंसायाम्$} । सघ्नोति ।{$ {!1269 ञिधृषा!} प्रागल्भ्ये$} । धृष्णोति । दधर्ष । धर्षिता ।{$ {!1270 दम्भु!} दम्भने$} । दम्भनं दम्भः । दभ्नोति । ददम्भ । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । अनिदिताम् - <{SK415}> इति नलोपः । तस्याभीयत्वेनासिद्धत्वादेत्वाभ्यासलोपयोरप्राप्तौ ।<!दम्भेश्च एत्वाभ्यासलोपौ वक्तव्यौ !> (वार्तिकम्) ॥ देभतुः । ददम्भतुः । इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिप्मिप्सु । देभ । देभिथ । देभेति रूपान्तरं बोध्यम् । ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् ।{$ {!1271 ऋधु!} वृद्धौ$} । तृप प्रीणन इत्येके ॥ क्षुभ्रादित्वाण्णत्वं न । तृप्नोति । (गणसूत्रम् -) छन्दसि । आगणन्तादधिकारोऽयम् ।{$ {!1272 अह!} व्याप्तौ$} । अह्नोति ।{$ {!1273 दघ!} घातने पालने च$} । दघ्नोति ।{$ {!1274 चमु!} भक्षणे$} । चम्नोति ।{$ {!1275 रि!} {!1276 क्षि!} {!1277 चिरि!} {!1278 जिरि!} {!1279 दाश!} {!1280 दृ!} हिंसायाम्$} । रिणोति । क्षिणोति । अयं भाषायामपीत्येके । नतद्यशः शस्त्रभृतां क्षिणोति । ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । वृत् । इति तिङन्तस्वादिप्रकरणम् ।

Balamanorama

Up

index: 7.4.72 sutra: अश्नोतेश्च


अश्नोतेश्च - अश्नोतेश्च ।अत्र लोपःट इत्यतो अभ्यासस्येत्यनुवर्तते,तस्मान्नु॑डिति च । तच्छब्देनअत आदे॑रिति कृतदीर्घोऽकारः परामृश्यते । तदाह — दीर्घादिति । आनशे इति । आनिशिषे आनक्षे । आनशिवहे - आनआहे । अष्टेति । व्रश्चादिना शस्य षत्वे ष्टुत्वम् । विधिलिङ्याह — अश्नुवीतेति । आशीर्लिङि ऊदित्त्वादिड्विकल्पं मत्वाह — — अक्षीष्ट अशिषीष्टेति । लुङि सिच इट्पक्षे आह — आशिष्टेति । अनिट्पक्षेझलो झली॑ति सिचो लोपं मत्वाह - आष्टेति । ष्टिघ धातुः षोपदेशः । सेट् । आ गणान्तादिति । स्वादिगणसमाप्तिपर्यन्तमित्यर्थः । इत्युक्तमिति । भ्वादाविति भावः । कित्त्वपक्षे आह - अनिदितामिति नलोप इति । नन्वनिदितामिति नलोपे सति 'अत एकहल्मध्ये' इत्येत्त्वसिद्धेःदम्भेश्चे॑ति व्यर्थमित्यत आह — तस्याभीयत्वादिति । नलोपस्येत्यर्थः । दभ्यादिति । आशीर्लिङिअनिदिता॑मिति नलोपः । छन्दसीति । गणसूत्रमिदम् । तद्व्याचष्टे - आ गणान्तादिति । रि क्षि इति । रि क्षि चिरि जिरि दाश दृ इति षट् धातवः । आद्यद्वितीयवेकारक्षरौ । तदाह — रिणोति । क्षिणोतीति । अयं भाषायामपीति । क्षिधातुरित्यर्थः । तत्र प्रयोगं दर्शयति — न तद्यश इति । वृदिति । स्वादयो वृत्ता इत्यर्थः । इति स्वादयः ।॥ इति बालमनोरमायाम् स्वादयः॥अथ स्वार्थिकाः । — — — — -