7-3-100 अदः सर्वेषाम् सार्वधातुके हलि अपृक्ते अङ्
index: 7.3.100 sutra: अदः सर्वेषाम्
अदः अङ्गात् अपृक्ते सार्वधातुके अट् सर्वेषाम्
index: 7.3.100 sutra: अदः सर्वेषाम्
अद्-धातोः अङ्गात् परस्य सार्वधातुक-अपृक्त-प्रत्ययस्य सर्वेषामाचार्याणाम् मतेन अट्-आगमः भवति ।
index: 7.3.100 sutra: अदः सर्वेषाम्
A सार्वधातुक-अपृक्त-प्रत्यय that follows the verb अद् gets an अट् आगम.
index: 7.3.100 sutra: अदः सर्वेषाम्
अद भक्षणे, अस्मादुत्तरस्य अपृक्तस्य सार्वधातुकस्य अडागमो भवति सर्वेषामाचार्याणां मतेन। आदत्। आदः। अपृक्तस्य इत्येव, अत्ति। अत्सि।
index: 7.3.100 sutra: अदः सर्वेषाम्
अदः परस्यापृक्तसार्वधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ॥
index: 7.3.100 sutra: अदः सर्वेषाम्
अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन। आदत्। आत्ताम्। आदन्। आदः। आत्तम्। आत्त। आदम्। आद्व। आद्म। अद्यात्। अद्याताम्। अद्युः। अद्यात्। अद्यास्ताम्। अद्यासुः॥
index: 7.3.100 sutra: अदः सर्वेषाम्
अदँ भक्षणे इति अदादिगणस्य प्रथमः धातुः । अस्मात् परस्य सार्वधातुक-अपृक्त-प्रत्ययस्य नित्यं अट्-आगमः भवति ।
यथा - अद्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य 'आदत्' इत्यस्य रूपसिद्धिः इयम् -
अद् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]
→ आट् + अद् + ल् [आडजादीनाम् 6.4.72 इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः]
→ आ + अद् + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः]
→ आ + अद् + शप् + ति [कर्तरि शप् 3.1.68 इति औत्सर्गिकम् विकरणम् शप्]
→ आ + अद् + ति [अदिप्रभृतिभ्यः शपः 2.4.72 इति शप्-प्रत्ययस्य लुक् ।]
→ आद् + ति [ आटश्च 6.1.90 इति वृद्धि-एकादेशः]
→ आद् + त् [इतश्च 3.4.100 इति इकारलोपः]
→ आद् + अट् + त् [अदः सर्वेषाम् 7.3.100 इत्यनेन अपृक्त-त्-प्रत्ययस्य अट्-आगमः ।]
→ आदत् [हलन्त्यम् 1.3.3 इति टकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति तस्य लोपः। वर्णमेलनम् ।]
एवमेव अद्-धातोः लङ्लकारस्य मध्यमपुरूषस्य 'आदः' अस्य रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः क्रियते ।
ज्ञातव्यम् - पूर्वस्मिन् सूत्रे अडागमः केवलं गार्ग्य-गालवयोः मतेन उक्तः अस्ति । अत्र सः नित्यं भवति (विकल्पेन न) इति स्पष्टीकर्तुम् 'सर्वेषाम्' इति अस्मिन् सूत्रे उक्तमस्ति ।
index: 7.3.100 sutra: अदः सर्वेषाम्
अदः सर्वेषाम् - अदः सर्वेषाम् । 'अद' इति पञ्चमी ।तस्मादित्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते । 'गुणोऽपृक्ते' इत्यतः 'अपृक्ते' इति, 'तुरुस्तुशम्यमः' इत्यतः 'सार्वधातुके' इति चानुवर्तते । सप्तमीद्वयं च षष्ठआ विपरिणम्यते ।अह् गाग्र्यगालवयो॑रित्तोऽडित्यनुवर्तते ।गाग्र्यगालवयो॑रित्स्यानुवृत्तिनिवृत्तयेसर्वेषा॑मिति । तदाह — अदः परस्येत्यादिना । टित्त्वादाद्यवयः । तदाह — आददिति । आत्तामिति । अपृक्तग्रहणान्नाऽडागम इति भावः । विधिलिङि रूपमाह — अद्यादिति । शपो लुकि अतः परत्वाऽभावात् 'अतो येयः' इति नेति भावः ।मिपः अमि यासुटि सलोपे सवर्णदीर्घे -अद्याम् । अद्याव अद्याम । आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह — अद्यास्तामिति । लुङि अद् स् त् इति स्थिते —
index: 7.3.100 sutra: अदः सर्वेषाम्
सर्वेषांग्रहणं नित्यार्थम्, अन्यथा गार्ग्यगालवग्रहणमिह विकल्पार्थ सम्भाव्येत ॥