7-2-112 अन आपि अकः विभक्तौ इदमः इदः
index: 7.2.112 sutra: अनाप्यकः
अकः इदमः इदः आपि विभक्तौ अन
index: 7.2.112 sutra: अनाप्यकः
अककारस्य इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमी-यावत्सु विभक्तिप्रत्ययेषु परेषु 'अन्' आदेशः भवति ।
index: 7.2.112 sutra: अनाप्यकः
The 'इद्' part of the word 'इदम्' is converted to अन् when followed by a विभक्तिप्रत्यय of तृतीया to सप्तमी. But this conversion does not happen if the word इदम् has a ककार in it.
index: 7.2.112 sutra: अनाप्यकः
इदमः अककारस्य इद्रूपस्य स्थाने अन इत्ययमादेशो भवति आपि विभक्तौ परतः। अनेन। अनयोः। अकः इति किम्? इमकेन। इमकयोः। आपि इति प्रत्याहारः तृतीयैकवचनात् प्रभृति सुपः पकारेण।
index: 7.2.112 sutra: अनाप्यकः
अककारस्येदम इदोऽन् स्यादापि विभक्तौ । आबिति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन ॥
index: 7.2.112 sutra: अनाप्यकः
अककारस्येदम इदोऽनापि विभक्तौ। आबिति प्रत्याहारः। अनेन॥
index: 7.2.112 sutra: अनाप्यकः
सूत्रार्थज्ञानात् पूर्वमादौ अस्मिन् सूत्रे प्रयुक्तानां शब्दानामर्थम् पश्यामः -
'अकः इदमः' इत्युक्ते सः इदम्-शब्दः यस्मिन् ककारः नास्ति । अव्ययसर्वनाम्नाम् अकच् प्राक्टेः 5.3.71 अनेन सूत्रेण इदम्-शब्दस्य स्वार्थे 'अकच्' प्रत्ययः विधीयते । एवं क्रियते चेत् 'इदकम्' इति प्रातिपदिकं सिद्ध्यति, यस्मिन् ककारः श्रूयते । अस्य प्रातिपदिकस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अस्मिन् सूत्रे 'अकः' इति निर्दिष्टमस्ति ।
अस्मिन् सूत्रे प्रयुक्तः 'आप्' अयम् प्रत्याहारः अस्ति । तृतीया-एकवचनस्य 'आङ्' (टाप्-प्रत्ययस्य पूर्वाचार्यैः दत्ता संज्ञा) इत्यस्मात् सप्तमी-बहुवचनस्य 'सुप्' इति यावत् पञ्चदश-प्रत्ययानाम् निर्देशः 'आप्' इत्यनेन क्रियते ।
अतः अस्य सूत्रस्य अर्थः अयम् - इदम्-शब्दस्य 'इद्' इत्यस्य तृतीयातः सप्तमीपर्यन्तं 'अन्' इति आदेशः भवति । परन्तु अकच्-प्रत्ययान्त 'इदकम्' शब्दस्य न भवति । यथा -
1) इदम् + टा [तृतीयैकवचनस्य प्रत्ययः]
→ इद अ + आ [त्यदादीनामः 7.1.102 इति मकारस्य अकारः]
→ इद + आ [अतो गुणे 6.1.97 इति पररूपः अकारः]
→ अन + आ [अनाप्यकः 7.2.112 इति इद्-इत्यस्य अन्-आदेशः]
→ अन + इन [टाङसिङसामिनात्स्याः 7.1.12 इति टा-प्रत्ययस्य इन-आदेशः]
→ अनेन [आद्गुणः 6.1.87 इति गुण-एकादेशः]
2) इदम् + ओस् [स्त्रीलिङ्गे षष्ठीद्विवचनस्य प्रत्ययः]
→ इद अ + ओस् [त्यदादीनामः 7.1.102 इति मकारस्य अकारः]
→ इद + ओस् [अतो गुणे 6.1.97 इति पररूपः अकारः]
→ इद + टाप् + ओस् [अजाद्यतष्टाप् 4.1.4 इति स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः]
→ अना + ओस् [अनाप्यकः 7.2.112 इति इद्-इत्यस्य अन्-आदेशः]
→ अने + ओस् [आङि चापः 7.3.105 इत्यनेन आबन्तस्य अङ्गस्य एकारादेशः भवति ]
→ अनयोस् [एचोऽयवायावः 6.1.78 इति अयादेशः]
→ अनयोः [विसर्गनिर्माणम्]
'इदकम्' शब्दस्य विषये तु अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा -
इदकम् + टा [तृतीयैकवचनस्य प्रत्ययः]
→ इदक अ + आ [त्यदादीनामः 7.1.102 इति मकारस्य अकारः]
→ इदक + आ [अतो गुणे 6.1.97 इति पररूपः अकारः]
→ इमक + आ [दश्च 7.2.109 इति दकारस्य मकारादेशः]
→ इमक + इन [टाङसिङसामिनात्स्याः 7.1.12 इति टा-इत्यस्य इन-आदेशः]
→ इमकेन [आद्गुणः 6.1.87 इति गुण-एकादेशः]
index: 7.2.112 sutra: अनाप्यकः
अनाप्यकः - टादावचि विशेषमाह-अनाप्यकः । अन्,-आपि,-अक इति च्छेदः । न विद्यते क् यस्य सः अक्, तस्य-अकः । ककाररहितस्येत्यर्थः । 'इदमो मः' इत्यत 'इदम' इति, इदोऽय्पुंसी॑त्यत 'इद' इति चानुवर्तते ।अष्टन आ विभक्तौ इत्यतो विभक्ताविति । तदाह — अककारस्येत्यादिना । आपीत्यनेन टाप्डाप्चापां ग्रहणं नेत्याह-आबित्यादिना । 'टा' इत्याकारमारभ्येत्यर्थः । विभक्तावित्यनुवृत्तिसामर्थ्यान्न टाबादिग्रहणमिति भावः । अनेनेति । इदमा इति स्थिते त्यदाद्यत्वं पररूपत्वम् । इदोऽनादेशः । अन-आ इति स्थिते इनादेशे गुण इति भावः ।