7-1-102 उत् ओष्ठ्यपूर्वस्य ॠतः धातोः
index: 7.1.102 sutra: उदोष्ठ्यपूर्वस्य
ओष्ठ्यपूर्वस्य ऋतः धातोः उत्
index: 7.1.102 sutra: उदोष्ठ्यपूर्वस्य
यस्मिन् धातौ अन्ते दीर्घः ॠकारः अस्ति, तस्मात् पूर्वः च ओष्ठ्यवर्णः अस्ति, तस्य धातोः ॠकारस्य उकारादेशः भवति ।
index: 7.1.102 sutra: उदोष्ठ्यपूर्वस्य
If a verb root ends in a दीर्घ ॠकार before which an ओष्ठ्य letter is present, the ॠकार of that verb root is converted to उकार.
index: 7.1.102 sutra: उदोष्ठ्यपूर्वस्य
ओष्ठ्यः पूर्वो यस्मादृ̄कारातसौ ओष्ठ्यपूर्वः, तदन्तस्य धातोरङ्गस्य उकारादेशो भवति। पूर्ताः पिण्डाः। पुपूर्षति। मुमूर्षति। सुस्वूर्षति। दन्त्योष्ठ्यपूर्वोऽप्योष्ठ्यपूर्वो भवति इत्यत्रापि भवति, वुवूर्षति ऋत्विजम्, प्रावुवूर्षति कम्बलम्। ओष्ठ्यो ह्यत्र प्रत्यासत्तेरङ्गावयव एव गृह्यते, तेन ॠ गतौ इत्यस्य सम्पूर्वस्य समीर्णम् इति भवति। इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन। आस्तरणम्। आस्तारकः। निपरणम्। निपारकः। निगरणम्। निगारकः।
index: 7.1.102 sutra: उदोष्ठ्यपूर्वस्य
अङ्गावयवौष्ठ्यपूर्वो य ॠत्तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्वम् । रपरत्वम् । हलि च <{SK354}> इति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि ॠच्छात्यॄताम् <{SK2383}>ल इति गुणे प्राप्ते ॥
index: 7.1.102 sutra: उदोष्ठ्यपूर्वस्य
अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्तस्याङ्गस्य उत् स्यात्॥
index: 7.1.102 sutra: उदोष्ठ्यपूर्वस्य
'ओष्ठ्यवर्णः' इत्युक्ते सः वर्णः यस्य उच्चारणार्थम् ओष्ठयोः प्रयोगः क्रियते । <ऽउपूपध्मानीयानाम् ओष्ठौऽ> अनेन वचनेने पवर्गः, उकारः तथा उपध्मानीयः ओष्ठ्यवर्णाः सन्ति । एतेषु कश्चन एकः ऋकारान्त-धातोः उपधायामस्ति चेत् तस्य धातोः ऋकारस्य ऋत इद्धातोः 7.1.100 इत्यनेन प्राप्तम् इकारादेशं बाधित्वा वर्तमानसूत्रेण 'उकारादेशः' विधीयते । यथा, 'पॄ' (पालनपोषणयोः) इति जुहोत्यादिगणस्य धातुः । अस्य क्त-प्रत्यये परे इयम् प्रक्रिया जायते -
पॄ + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]
→ पुर् त [ॠत इद्धातोः 7.1.100 इति ॠकारस्य इकारे प्राप्ते अपवादत्वेन उदोष्ठ्यपूर्वस्य 7.1.102 इति ऋकारस्य उकारः । उरण् रपरः 1.1.51 इति सः रपरः]
→ पूर् त [हलि च 8.2.77 इति उपधादीर्घः]
→ पूर्त [रदाभ्यां निष्ठातो नः पूर्वस्य च दः 8.2.42 इति तकारस्य नकारे प्राप्ते न ध्याख्यापॄमूर्च्छिमदाम् 8.2.57 इति तस्य निषेधः]
अत्र एकं वार्तिकं ज्ञातव्यम् - <!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> । इत्युक्ते, गुणः / वृद्धिः इत्यस्य तथा इत् / उत् इत्यस्य - उभयोः कार्ययोः समानस्थले प्रसक्तिः अस्ति चेत् गुण/वृद्धिः एव भवति । यथा, पॄ अस्य धातोः ण्वुल्-प्रत्ययान्तरूपस्य प्रक्रिया इयम् -
पॄ + ण्वुल् [ण्वुलृतृचौ 3.1.133 इति ण्वुल्-प्रत्ययः]
→ पॄ + अक [युवोरनाकौ 7.1.1 इति वु-इत्यस्य अक-आदेशः]
अत्र उदोष्ठ्यपूर्वस्य 7.1.102 इत्यनेन ॠकारस्य उर्-आदेशः विधीयते । तथा च, अचो ञ्णिति 7.2.115 इत्यनेन अङ्गस्य वृद्धि-आदेशः अपि विधीयते । एतयोः द्वयोः कार्ययोःउदोष्ठ्यपूर्वस्य 7.1.102इत्यनेन निर्दिष्टः उर्-आदेशः 'अन्तरङ्गः' अस्ति, अतः <ऽपूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयःऽ> अनया परिभाषया तस्यैव प्रसक्तिः स्यात् । परन्तु <!इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन !> अनेन वार्तिकेन एतत् निर्दिश्यते यत् उत्-आदेशस्य तथा च गुणादेशस्य (नो चेत् वृद्ध्यादेशस्य) च समानस्थले प्रयोगः सम्भवति चेत् गुणादेशः (वृद्ध्यादेशः वा) एव भवति । अतः अत्र ऋकारस्य वृद्ध्यादेशे आकारः विधीयते, स च उरण् रपरः 1.1.51 इति रपरः भवति ।
→ पार् + अक [ अचो ञ्णिति 7.2.115 इति वृद्धि-एकादेशः, सः च उरण् रपरः 1.1.51 इति रपरः]
→ पारक
index: 7.1.102 sutra: उदोष्ठ्यपूर्वस्य
उदोष्ठ्यपूर्वस्य - उदोष्ठ ।ऋत इद्धातो॑रित्त ऋत इत्यनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते । एकमवयवषष्ठन्तमोष्टयस्य विशेषणम् । अपरं तु ऋता विशेष्यते । तदन्तविधिः । तदाह — अङ्गावयववौष्ठएत्यादिना । अङ्गावयवेति किम् । समीर्णः । 'ऋ गतौ' क्र्यादिः । तस्मात्संपूर्वात् क्तप्रत्यये श्र्युकः किती॑तीण्निषेधेऋत इद्धातो॑रिति इत्त्वे रपरत्वेहलि चे॑ति दीर्घेरदाभ्या॑मिति निष्टानत्वे तस्य णत्वे समीर्ण ति रूपम् । तत्र मकारात्मकौष्टपूर्वत्वादित्त्वं बाधित्वा उत्त्वं स्यात् ।अङ्गावयवे॑त्युक्तौ तु मकारस्य ओष्ठस्य अङ्गावयवत्वाऽभावादुत्त्वं न भवति । तथा च प्रकृतेऽपि पृतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता । तां परिहरति — गुणवृद्धी इति । इममिति । उत्त्वविधिमित्यर्थः । पिपर्तीति । उत्त्वात्परकत्वाद्गुण इति भावः । पिपृ तस् इति स्थिते आह -उत्त्वमिति । ङित्त्वेन गुणाऽभावादुदोष्ठएत्युत्त्वमिति भावः । पिपुरतीति । अभ्यस्तत्वाददादेशे ङित्त्वाद्गुणाऽऽभावादुत्त्वमिति भावः । पिपर्षि पिपूर्थ । पिपर्मि पिपूर्वः । पिपूर्मः । लिटि णल्याह — पपारेति । उत्त्वात्परत्वाद्वृद्धिरिति भावः ।अर्तिपिपत्र्योश्चे॑त्यभ्यासस्य नेत्त्वम्, तत्र श्लावित्यनुवृत्तेः । प्राप्ते इति । गुणे नित्यं प्राप्ते इत्यर्थः ।
index: 7.1.102 sutra: उदोष्ठ्यपूर्वस्य
पूती इति । पृ पालनपूरणयोः न ध्याख्यापृमुर्च्छिमदाम् इति निष्ठानत्वप्रतिषेधः । मुमूर्षतीति । मृङ् प्राणत्यागे । सुस्मूर्षतीति । स्मृ चिन्तायाम् । सुस्वूर्षतीति पाठे स्वृ शब्दोपतापयोः, सनीवन्तर्ध इत्यादिनेडभावपक्षे रुपम् । पुर्व एव तु युक्तः पाठः, पृथगुदाहरणस्य वक्ष्यमाणत्वात् । दन्त्योष्ठ।ल्पूर्वोऽपीत्यादि । ओष्ठ।ल्त्वमात्रं विवक्षितं नेतरव्यावृत्तिरिति भावः । ओष्ठ।लेऽत्रेत्यादि । यथा हलः इत्यत्राङ्गेन हल् विशेष्यते, तेन सम्प्रसारणम्, तेन च पुनरङ्गम तथेहाप्यङ्गस्यावयव ओष्ठयः पूर्वो यस्मातदन्तस्याङ्गस्येति । इत्वोत्वाभ्यामित्यादि । इत्वोत्वयोर्दर्शितान्युदाहरणान्यवकाशः, गुणवृद्ध्योरवकाशः - चयनं चायकः, उभयप्रसङ्गे विप्रतिषेधः । आस्तरणमिति । नात्र गुणस्य नित्यत्वम् लक्षणभेदात् । पूर्वं हीगन्तलक्षणो गुणः प्राप्नोति, इत्वोत्वयोः कृतयोर्लघूपधलक्षणः ॥