7-1-103 बहुलं छन्दसि ॠतः धातोः
index: 7.1.103 sutra: बहुलं छन्दसि
छन्दसि विषये ॠकारान्तस्य धातोरङ्गस्य बहुलमुकारादेशो भवति। ओष्ठ्यपूर्वस्य इत्युक्तम्, अनोष्ठ्यपूर्वस्य अपि भवति। मित्रावरुणौ ततुरिः। दूरे ह्रध्वा जगुरिः। ओष्ठ्यपूर्वस्य अपि न भवति। पप्रितमम्। वव्रितमम्। क्वचिद् भवति। पुपुरिः। इति काशिकायां वृत्तौ सप्तमाध्यायस्य प्रथम्ः पादः। । सप्तमाध्यायस्य द्वितीयः पादः।
index: 7.1.103 sutra: बहुलं छन्दसि
ततुरिः (ततु॑रिः) । जगुरिः पराचैः (जगु॑रिः परा॒चैः) ।
index: 7.1.103 sutra: बहुलं छन्दसि
ततुरिर्जगुरिरिति । तृगृभ्यामादृगमहनः इति किन्प्रत्ययः, उत्वम्, तस्य द्विर्वचनेऽचि इति स्थानिवद्भावातृगृ - इत्येतस्य द्विर्वचनम् । पप्रितममिति । पृ इत्येतस्मात्पूर्ववत्किन्, इत्वोत्वयोरभावे यण्, तस्य स्थानिवद्भावाद् द्विर्वचनम्, अतिशायने तमप् ॥