सावेकाचस्तृतीयादिर्विभक्तिः

6-1-168 सौ एकाचः तृतीयादिः विभक्तिः अन्तः उदात्तः

Kashika

Up

index: 6.1.168 sutra: सावेकाचस्तृतीयादिर्विभक्तिः


सौ इति सप्तमीबहुवचनस्य सुशब्दस्य ग्रहणम्। तत्र सौ य एकाच् तस्मत् परा तृतीयादिर्विभक्तिरुदात्ता भवति। वाचा। वाग्भ्याम्। वाग्भिः। वाग्भ्यः। याता। याद्भ्याम्। याद्भिः। सौ इति किम्? राज्ञा। रज्ञे। एकाचः इति किम्? हरिणा। गरिणा। राजसु। तृतीयादिः इति किम्? वाचौ। वाचः। विभक्तिः इति किम्? वाक्तरा। वाक्तमा। सप्तमीबहुवचनस्य ग्रहणादिह न भवति त्वया, त्वयि इति।

Siddhanta Kaumudi

Up

index: 6.1.168 sutra: सावेकाचस्तृतीयादिर्विभक्तिः


साविति सप्तमीबहुवचनम् । तत्र य एकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता । वाचा विरूपः (वा॒चा वि॑रूपः) । सौ किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य माभूत् । राज्ञो नु ते (राज्ञो॒ नु ते॑) । एकाचः किम् । विधते राजनि त्वे (विध॒ते राज॑नि॒ त्वे) । तृतीयादिः किम् । न ददर्श वाचम् (न द॑दर्श॒ वाच॑म्) ।

Padamanjari

Up

index: 6.1.168 sutra: सावेकाचस्तृतीयादिर्विभक्तिः


साविति सप्तमीबहुवचनस्य सुशब्दस्य गुहणमिति। न प्रथमैकवचनस्य; व्याख्यानात्। प्रयोजनं तूतरत्र वक्ष्यति। पातेति। पातेर्लटः शत्रादेशः। राज्ञेति।'सौ' इत्येत्स्मिन्नसत्येकाचः परा तृतीयादिविभक्तिरुदाता भवतीत्यर्थो भवति, भवति चायमल्लोपे कृते एकाच्। ननु च विहितविशेषणं विज्ञास्यते-एकाचो या विहिता तृतीयादिरिति ? न; प्रमाणाभावात्। सप्तमीबहुवचनस्य ग्रहणादिति। प्रथमैकवचने तु'त्वाहौ सौ' इति त्वादेशे कृते युष्मच्छब्द एकाच् भवति, शेषे लोपे कृतेऽकारान्तत्वात्'साववर्ण' इति प्रतिषेधो भविष्यति। तदिह प्रथमैकवचनाग्रहणे को हेतुरिति चिन्त्यम् ॥