4-1-67 बाह्वन्तात् सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् जातेः ऊङ्
index: 4.1.67 sutra: बाह्वन्तात् संज्ञायाम्
बाहुशब्दान्तात् प्रातिपदिकात् संज्ञायां विषये स्त्रियां ऊङ् प्रत्ययो भवति। भद्रबाहूः। जालबाहूः। संज्ञायाम् इति किम्? वृत्तौ बाहू अस्याः वृत्तबाहुः।
index: 4.1.67 sutra: बाह्वन्तात् संज्ञायाम्
स्त्रियामूङ् स्यात् । भद्रबाहूः । संज्ञायां किम् ? वृत्तबाहुः ॥
index: 4.1.67 sutra: बाह्वन्तात् संज्ञायाम्
बाह्वन्तात् संज्ञायाम् - बाह्वन्तात्संज्ञायाम् । 'ऊङुत' इत्यत ऊङित्यनुवर्तते, स्त्रियामित्यधिकृतं, प्रातिपदिकादिति च । तदाह — स्त्रियामूङ् स्यादिति । भद्रबाहूरिति । कस्याश्चित्संज्ञा । संज्ञायां किमिति । संज्ञायामित्येतत्किमर्थमिति प्रश्नः । वृत्तबहुरिति । वृत्तौ बाहू यस्या इति विग्रहः । स्त्रियामपि नोङ् ।