अह्नष्टखोरेव

6-4-145 अह्नः ट खोः एव असिद्धवत् अत्र आभात् भस्य अल् टेः तद्धिते

Kashika

Up

index: 6.4.145 sutra: अह्नष्टखोरेव


अहनित्येतस्य टखोरेव परतः टिलोपो भवति। द्वे अहनी समाहृते द्व्यहः त्र्यहः। द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्व्यहीनः। त्र्यहीनः। अह्नां समूहः क्रतुः अहीनः। अह्नः समूहे खो वक्तव्यः। सिद्धे सति आरम्भो नियमार्थः। इह मा भूत्, अह्ना निर्वृत्तमाह्निकम्। एवकारकरणम् विस्पष्टार्थम्। अह्नः एव टखोः इत्येवं नियमो न भविष्यति, आत्माध्वानौ खे 6.1.169 इति प्रकृतिभावविधानात्।

Siddhanta Kaumudi

Up

index: 6.4.145 sutra: अह्नष्टखोरेव


टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो द्व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । तमधीष्टः - <{SK1744}> इत्यधिकारे द्विगोर्वेत्यनुवृत्तौ रात्र्यहः संवत्सराच् <{SK1751}> इति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्रराज्ञी ॥

Balamanorama

Up

index: 6.4.145 sutra: अह्नष्टखोरेव


अह्नष्टखोरेव - अह्नष्टखोः । शेषपूरणेन सूत्रे व्याचष्टे — टिलोपः स्यादिति । टेरित्यनुवर्तते, 'अल्लोपोऽनः' इत्यस्यमाल्लोप इति चेति भावः । 'नस्तद्धिते' इत्येव सिद्धे नियमार्थमिदमित्या — नान्यत्रेति । एवकारस्तुअह्न एव टखो॑रिति विपरीतनियमव्यावृत्त्यर्थः । टखोरेवेति किम् । अह्ना निवृत्तमाह्निकम् । 'कालाट्ठञ' इत्यधिकारेतेन निवृत्त॑मिति ठञ् । टिलोपाऽभावादल्लोपः । टप्रत्यये उदाहरति — उत्तमाह इति । उत्तमं च तदहश्चेति विशेषणसमासः ।राजाहःसखिभ्यष्ट॑जिति टच् ।अह्नष्टखोरेवे॑ति टच् । अह्नष्टखोरेवे॑ति प्रकृतसूत्रेण टिलोपः,रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । खे उदाहरति — द्वे अहनी भृत इति । अत्यन्तसंयोगे द्वितीया । भृतः=परिक्रीत इत्यर्थः । 'द्व्यहीन' इत्यत्र प्रक्रियां दर्शयति — तद्धितार्थे द्विगुरिति । कोऽत्र तद्धित इत्यत आह — तमधीष्ट इत्यादि । तथाच द्व्यहन्शब्दात्खस्य ईनादेशेअह्नष्टखोरेवे॑ति टिलोपे 'द्व्यहीन' इति रूपमित्यर्थः । नन्वत्र 'अह्नोऽह्न एतेभ्यः' इत्याह्नादेशः कुतो न स्यात् । नच खे टिलोपविधिसामर्थ्यान्नाह्नादेश इति वाच्यम्, 'अहीन' इत्यत्र खे टिलोपविधेश्चरितार्थत्वादिति चेन्न, समासान्ते पर एव#आह्नादेशविधानात्, प्रकृते तु समासान्तविधेरनित्यत्वात् 'राजाहःसखिभ्यः' इति न टच् । यद्यपि 'उत्तमाहः' इत्यत्र, 'द्व्यहीन' इत्यत्र च 'नस्तद्धिते' इत्येव टिलोपः सिद्धस्तथापि आह्निकमित्यादावावश्यकस्य नियमविधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः । ननुमद्राणां राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया 'राजाहःसखिभ्यः' इति टच् स्यादित्याशङ्ख्याह-लिङ्गेति । अनित्यत्वादिति । समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा नेतिङ्याप्प्रातिपदिकात् इत्यत्र भाष्ये उक्तत्वादिति भावः । मद्रराज्ञीति । नच टचि सत्यपियस्येति चे॑तीकारलोपे मद्रराज्ञशब्दात् टित्त्वान्ङीपि मद्रराज्ञीति निर्बाधमिति वाच्यं, टचि हि सति 'भस्याऽढे तद्धिते' इति पुंवत्त्वे टिलोपेमद्रराज्ञी॑ति स्यादिति भावः ।

Padamanjari

Up

index: 6.4.145 sutra: अह्नष्टखोरेव


द्व्यह इति । न सङ्ख्यादेः समाहारे इति अह्रादेशस्य प्रतिषेधः । द्व्यहीन इति । तद्धितार्थे द्विगुः, समायाः खः, द्विगोर्वा, रात्र्यहःसंवत्सराच्चेति खः । आह्रिकमिति । आर्हीयष्ठक् । एवकारकरणं विस्पष्टार्थमिति । विपरीतनियमनिरासार्थं तु न भवतीत्याह - अह्र एवेति । विपरीते हि नियमे अन्यस्य खे टिलोपप्रसङ्गाद् आत्माध्वानौ खे इति प्रकृतिभावविधानमनर्थकं स्यादिति भावः ॥