5-1-134 गोत्रचरणात् श्लाघात्याकारतदवेतेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि वुञ्
index: 5.1.134 sutra: गोत्रचरणाच्श्लाघात्याकारतदवेतेषु
'तस्य भावः कर्मणि च' (इति) गोत्रचरणात् श्लाघा-अत्याकार-तदवेतेषु वुञ्
index: 5.1.134 sutra: गोत्रचरणाच्श्लाघात्याकारतदवेतेषु
षष्ठीसमर्थेभ्यः गोत्रप्रत्ययान्तेभ्यः चरणवाचिभ्यः च शब्देभ्यः 'श्लाघा', 'अत्याकार' तथा 'तदवेत' एतेषु विषयेषु 'भावः' तथा 'कर्म' अस्मिन् अर्थे वुञ्-प्रत्ययः भवति ।
index: 5.1.134 sutra: गोत्रचरणाच्श्लाघात्याकारतदवेतेषु
गोत्रवाचिनः चरनवाचिनः च प्रातिपदिकात् वुञ् प्रत्ययो भवति, प्रत्येकं भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु। तत्र श्लाघा विकत्थनम्। अत्याकारः पराधिक्षेपः। तदवेतः तत्प्राप्तः तज्ज्ञो वा। तदिति गोत्रचरणयोः भावकर्मणी निर्दिश्येते। तत्प्राप्तः तदवगतवान् दवेत इत्युच्यते। श्लाघायां तावत् गार्गिकया श्लाघते। काठिकया श्लाघते। गार्ग्यत्वेन कठत्वेन च विकत्थते इत्यर्थः। अत्याकारे गार्गिकया अत्याकुरुते। काठिकया अत्याकुरुते। गार्ग्यत्वेन कठत्वेन च परानधिक्षिपति इत्यर्थः। तद्वेतः गार्गिकामवेतः। काठिकामवेतः। गार्ग्यत्वं कठत्वं च प्राप्तः इत्यर्थः। तद् वा अवगतवानित्यर्थः। श्लाघादिषु इति किम्? गार्ग्यत्वम्। कठत्वम्।
index: 5.1.134 sutra: गोत्रचरणाच्श्लाघात्याकारतदवेतेषु
अत्याकारोऽधिक्षेपः तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्तः । अवगतवान्वा । गार्गिकया श्लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाऽत्याकुरुते । गार्गिकामवेतः ॥
index: 5.1.134 sutra: गोत्रचरणाच्श्लाघात्याकारतदवेतेषु
अस्य सूत्रस्य अर्थं ज्ञातुमादौ सूत्रे विद्यमानानाम् शब्दानाम् परिचयम् प्राप्नुमः ।
गोत्रवाचिनः शब्दाः - ये शब्दाः गोत्रप्रत्ययान्ताः सन्ति ते । अपत्याधिकारे पाठितस्य गोत्रप्रत्ययान्तशब्दस्य अयम् निर्देशः अस्ति । यथा - गार्ग्यः, कौञ्जायनः - आदयः ।
चरणवाचिनः शब्दाः - वेदस्य काश्चन शाखाः 'चरण' नाम्ना प्रसिद्धाः सन्ति । यथा - कठ, कलाप, पिप्पलाद - आदयः । एतेषाम् चरणामध्येतारः अपि एतैः शब्दैः एव ज्ञायन्ते । यथा - कठं अधीते के कठाः, कलापमधीते ते कलापाः - आदयः । एते अध्येतृवाचिनः शब्दाः 'चरणवाचिनः' नाम्ना अस्मिन् सूत्रे निर्दिष्टाः सन्ति ।
श्लाघा - विकत्थनम्, आत्मप्रौढी (the act of praising oneself)
अत्याकार - परस्य अवमानः (the act of insulting others)
तदवेत - 'तत् प्राप्नोति सः' इति अर्थः । (the act of attaining / obtaining something)
इदानीम् सूत्रार्थमपि क्रमशः पश्यामः, यतः अस्मिन् सूत्रे अनेके बिन्दवः युगपत् उक्ताः सन्ति ।
गार्ग्य + वुञ् + टाप् ['गार्ग्य' इति गोत्रप्रत्ययान्तशब्दः । भावार्थकः वुञ्-प्रत्ययः । स्त्रीत्वे अजाद्यतष्टाप् 4.1.4 इति टाप्]
→ गार्ग्य + अक + आ [युवोरनाकौ 7.1.1 इति 'वु' इत्यस्य 'अक' आदेशः]
→ गार्ग्य + अक + आ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ गार्ग्य् + अक + आ [यस्येति च 6.4.148 इति अकारलोपः]
→ गार्ग् + अक + आ ['गार्ग्य' अयमपत्यप्रत्ययान्तशब्दः अस्ति, अतः आपत्यस्य च तद्धितेनाऽति 6.4.151 इत्यनेन यकारलोपः विधीयते ।]
→ गार्गक + आ
→ गार्गिक + आ [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.44 इति इत्वम्]
→ गार्गिका [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
कश्चन गार्ग्यः श्लाघते; तस्य भावः कर्म वा गार्गिका ।अस्यैव निर्देशार्थम् 'गार्गिकया श्लाघते' इति प्रयोगः रूढ अस्ति ।
कठ + वुञ् + टाप् ['कठ' इति चरणवाचिशब्दः । भावार्थकः वुञ्-प्रत्ययः । स्त्रीत्वे अजाद्यतष्टाप् 4.1.4 इति टाप्]
→ कठ + अक + आ [युवोरनाकौ 7.1.1 इति 'वु' इत्यस्य 'अक' आदेशः]
→ काठ + अक + आ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ कठ् + अक + आ [यस्येति च 6.4.148 इति अकारलोपः]
→ काठक + आ
→ काठिक + आ [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.4 इति इत्वम्]
→ काठिका [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
कश्चन कठः श्लाघते, तस्य भावः कर्म वा 'काठिका' । अस्यैव निर्देशार्थम् 'काठिकया श्लाघते' इति प्रयोगः रूढ अस्ति ।
[अ] कश्चन 'त्वम् गार्ग्यः असि' इति अत्याकुरुते ( = निन्दति), तस्य भावः कर्म वा 'गार्गिका' । अस्यैव निर्देशार्थम् 'गार्गिकया अत्याकुरुते' इति निर्दिश्यते ।
[आ] कश्चन 'त्वम् कठः असि' इति अत्याकुरुते ( = निन्दति), तस्य भावः कर्म वा 'काठिका' । अस्यैव निर्देशार्थम् 'काठिकया अत्याकुरुते' इति निर्दिश्यते ।
[अ] गार्गिकामवेतः ('गार्ग्य-गोत्रम् प्राप्तवान्' - one who became the part of गार्ग्य gotra इत्यर्थः) ।
[आ] काठिकामवेतः ('कठ-चरणम् प्राप्तवान्' - one who became the part of the group that studies the कठ चरण of the Vedas.)
एतादृशम् अनेन सूत्रेण 'गार्गिकया श्लाघते / काठिकया श्लाघते / गार्गिकया अत्याकुरुते / काठिकया अत्याकुरुते / गार्गिकामवेतः / काठिकामवेतः' एते प्रयोगाः सिद्ध्यन्ति ।
विशेषः - अस्य सूत्रस्य विषये व्याख्यानेषु केवलम् 'गार्गिका' तथा 'काठिका' एते द्वे एव उदाहरणे दत्ते स्तः ।
स्मर्तव्यम् - आ च त्वात् 5.1.120 इत्यनेन अत्र त्व-तल्-प्रत्ययौ अपि भवितुमर्हतः । यथा -
1) गार्ग्यत्वेन श्लाघते , कठत्वेन श्लाघते, गार्ग्यतया श्लाघते, कठतया श्लाघते ।
2) गार्ग्यत्वेन अत्याकुरुते, कठत्वेन अत्याकुरुते, गार्ग्यतया अत्याकुरुते, कठतया अत्याकुरुते ।
3) गार्ग्यत्वमवेतः, कठत्वमवेतः, गार्ग्यतामवेतः, कठतामवेतः ।
index: 5.1.134 sutra: गोत्रचरणाच्श्लाघात्याकारतदवेतेषु
गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु - गोत्रचरणात् । गोत्रप्रत्ययान्ताच्छाखाध्येतृवाचिनश्च षष्ठन्ताद्भावकर्मणोर्वुञ्स्यात्श्लाघादिषु विषयेष्वित्यर्थः ।अपत्याधिकारादन्यत्र प्रवराध्यायप्रसिद्धं गोत्र॑मित्युक्तम् । 'अत्याकार' इत्यस्य विवरणम्-अधिक्षेप इति । तदवेत इत्येतद्विवृणोति — ते गोत्रेति । तच्छब्देन गोत्र चरणयोर्भावकर्मणी विवक्षिते । अवपूर्वादिणः प्राप्त्यर्थाज्ज्ञानार्थाद्वा कर्तरि क्तः । ते अवेतस्तदवेत इति विग्रहः ।द्वितीये॑ति योगविभागात्समासः । अवगतवान्वेति । ज्ञातवानित्यर्थः । गार्गिकयेति । गाग्र्यशब्दाद्वुञिआपत्यस्ये॑ति यलोपेयस्येति चे॑त्यकारलोपे लोकात्स्त्रीत्वे टापिप्रत्ययस्था॑दिति इत्त्वे गार्गिकाशब्दः । काठिकाया श्लाघते । इति चरणादुदाहार्यम् । अत्र श्लाघादयः पदान्तरोपात्ता एव प्रत्ययर्थान्वयिनो नतु प्रत्ययवाच्या इति बोध्यम् ।