द्वारादीनां च

7-3-4 द्वारादीनां च वृद्धिः अचः ञ्णिति तद्धितेषु आदेः न य्वाभ्यां पूर्वौ तु ताभ्याम् ऐच्

Kashika

Up

index: 7.3.4 sutra: द्वारादीनां च


द्वार इत्येवमादीनां य्वाभ्यामुत्तरपदस्य अचामादेरचः स्थाने वृद्धिर्न भवति, पूर्वौ तु ताभ्याम् ऐजागमौ भवतः। द्वारे नियुक्तः दौवारिकः। द्वारपालस्य इदं दौवारपालम्। तदादिविधिश्च अत्र भवति। स्वरमधिकृत्य कृतो ग्रन्थः सौवरः। सौवरः अध्यायः, सौवर्यः सप्तम्यः इति। व्यल्कशे भवः वैयल्कशः। स्वस्ति इत्याह सौवस्तिकः। स्वर्भवः सौवः। अव्ययानां भमात्रे टिलोपः। स्वर्गमनमाह सौवर्गमनिकः। स्वाध्याय इति केचित् पठन्ति, तदनर्थकम्। शोभनोऽध्यायः इत्येतस्यां व्युत्पत्तौ तु पूर्वेण एव सिद्धम्। अथ अपि एवं व्युत्पत्तिः क्रियते, स्वोऽध्यायः स्वाध्यायः इति? एवमप्यत्र एव स्वशब्दस्य एव पाठात् सिद्धम्। तदादावपि हि वृद्धिरियं भवत्येव। स्फ्यकृतस्य अपत्यम् स्फैयकृतः। स्वादुमृदुनः इदम् सौवादुमृदवम्। शुनः इदम् शौवनम्। अणि अन् 6.4.167 इति प्रकृतिभावः। शुनो विकारः शौवं मांसम्। प्राणिरजतादिभ्योऽञ् 4.3.154 इत्यञ्। श्वादंश्ट्रायां भवः शौवादंष्ट्रो मणिः। स्वस्य इदम् सौवम्। स्वग्रामे भवः सौवग्रामिकः। अध्यात्मादित्वात् ठञ्। अपदान्तार्थोऽयमारम्भः। द्वार। स्वर। व्यल्कश। स्वस्ति। स्वर्। स्फ्यकृत। स्वादुमृदु। श्वन्। स्व। द्वारादिः।

Siddhanta Kaumudi

Up

index: 7.3.4 sutra: द्वारादीनां च


द्वार, स्वर्, व्यल्कश, स्वस्ति, स्वर, स्फ्यकृत्, स्वादु, मृदु, श्वस्, श्वन्, स्व एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥

Padamanjari

Up

index: 7.3.4 sutra: द्वारादीनां च


दौवारिक इति ।'तत्र नियुक्तः' इति ठक् । द्वारपालस्येदं दौवारपालमिति ।'संज्ञापूर्वको विधिरनित्यः' इति वृद्धलक्षणश्छाए न भवति,'कलापिनो' ण्ऽ इत्यत्राण्ग्रहणस्याधिकविधानार्थत्वाद्वा । कथं पुनर्द्वारशब्दस्य पाठे द्वारपालशब्दस्य विधिरयं भवति ? तत्राह - तदादिविधिश्चात्र भवतीति । अत्र च कारणं देविकादिसूत्र एवोक्तम् । ज्ञापकं चात्र वक्ष्यति । सौवरोऽध्याय इति । स पुनः शन्तनुप्रणीतः, फिषित्यादिकः ।'सौवर्यः सप्तम्यस्तदन्तसप्तम्यः' इति भाष्ये । शोभनोऽध्यायः स्वाध्याय इति । आङ्त्र मध्ये प्रक्षेप्तव्यः, ठन्येषामपि दृश्यतेऽ इति वा उतरपदादेदीर्घत्वम् । एवमपीत्यादि । यद्यत्र स्वशब्दः पठ।ल्ते, किमायातं स्वाध्यायशब्दस्य ? तत्राह - तदादावपि हीति । स्वार्थिक-स्वाभाविकादयस्तु भाष्यप्रयोगात्साधवः । स्फैयकृत इति ऋषित्वादण् । शौवादंष्ट्रो मणिरिति ।'शुनो दन्तदंष्ट्रा' इति दीर्घत्वम्, पूर्ववदण् ॥