5-1-122 पृथ्वादिभ्यः इमनिच् वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात्
index: 5.1.122 sutra: पृथ्वादिभ्य इमनिज्वा
'तस्य भावः' (इति) पृथ्वादिभ्यः इमनिच् वा
index: 5.1.122 sutra: पृथ्वादिभ्य इमनिज्वा
'भावः' अस्मिन् अर्थे पृथ्वादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः विकल्पेन 'इमनिच्' प्रत्ययः विधीयते ।
index: 5.1.122 sutra: पृथ्वादिभ्य इमनिज्वा
पृथु इत्येवमादिभ्यः प्रातिपदिकेभ्यः इमनिच् प्रत्ययो भवति वा तस्य भावः इत्येतस्मिन्नर्थे। वावचनमणादेः समावेशार्थम्। पृथोर्भावः प्रथिमा, पार्थवम्। म्रदिमा, मार्दवम्। तुरिष्ठैमैइयःसु 6.4.154, टेः 6.4.155 इति टिलोपः। र ऋतो हलादेर्लघोः 6.4.161 इति रेफादेशः। त्वतलौ सर्वत्र भवत एव। पृथुत्वम्, पृथुता। मृदुत्वम्, मुदुता। पृथु। मृदु। महत्। पटु। तनु। ल्घु। बहु। साधु। वेणु। आशु। बहुल। गुरु। दण्ड। ऊरु। खण्ड। चण्ड। बाल। अकिंचन। होड। पाक। वत्स। मन्द। स्वादु। ह्रस्व। दीर्घ। प्रिय। वृष। ऋजु। क्षिप्र। क्षुप्र। क्षुद्र। पृथ्वादिः।
index: 5.1.122 sutra: पृथ्वादिभ्य इमनिज्वा
वावचनमणादिसमावेशार्थम् ॥
index: 5.1.122 sutra: पृथ्वादिभ्य इमनिज्वा
वावचनमणादिसमावेशार्थम्॥
index: 5.1.122 sutra: पृथ्वादिभ्य इमनिज्वा
तस्य भावस्त्वतलौ 5.1.119 अनेन सूत्रेण 'भावः' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः 'त्व' तथा 'तल्' प्रत्ययौ विधीयेते । वर्तमानसूत्रेण अस्मिन्नेव अर्थे पृथ्वादिगणस्य शब्देभ्यः इमनिच्-प्रत्ययः अपि क्रियते । 'इमनिच्' अस्मिन् प्रत्यये नकारोत्तरः इकारः उच्चारणार्थः अस्ति, चकारः तु इत्संज्ञकः अस्ति । अतः प्रक्रियायाम् 'इमन्' इत्यस्यैव प्रयोगः क्रियते ।
पृथ्वादिगणः अयम् - पृथु, मृदु, महत्, पटु, तनु, लघु, बहु, साधु, वेणु, आशु, बहुल, गुरु, दण्ड, ऊरु, खण्ड, चण्ड, बाल, अकिंचन, होड, पाक, वत्स, मन्द, स्वादु, ह्रस्व, दीर्घ, प्रिय, वृष, ऋजु, क्षिप्र, क्षुप्र, क्षुद्र, अणु ।
'इमनिच्' प्रत्यये परे विशिष्टानि अङ्गकार्याणि भवितुमर्हन्ति । तेषु यानि अङ्गकार्याणि पृथ्वादिगणस्य शब्दानां विषये दृश्यन्ते, तानि अधः प्रक्रियासु दत्तानि सन्ति -
= पृथु + इमनिच्
→ पृथु + इमन् [इत्संज्ञालोपः]
→ प्रथु + इमन् [र ऋतो हलादेर्लघोः 6.4.161 इति ऋकारस्य 'र' इत्यादेशः]
→ प्रथ् + इमन् [टेः 6.4.155 इति इमनिच्-प्रत्यये परे टिलोपः]
→ प्रथिमन्
इमनिच्-प्रत्ययान्तशब्दाः नित्यम् पुंलिङ्गे एव भवन्ति । अतः 'प्रथिमन्' अस्य नकारान्तशब्दस्य रूपाणि राजन्-शब्दवत् भवन्ति । यथा - प्रथिमा, प्रथिमानौ, प्रथिमानः, प्रथिमानम्, प्रथिमानौ, प्रथिम्नः - आदयः ।
= मृदु + इमनिच्
→ मृदु + इमन् [इत्संज्ञालोपः]
→ म्रदु + इमन् [र ऋतो हलादेर्लघोः 6.4.161 इति ऋकारस्य 'र' इत्यादेशः]
→ म्रद् + इमन् [टेः 6.4.155 इति इमनिच्-प्रत्यये परे टिलोपः]
→ म्रदिमन्
अस्य नकारान्तशब्दस्य रूपाणि अपि राजन्-शब्दवत् भवन्ति । यथा - म्रदिमा, म्रदिमानौ, म्रदिमानः, म्रदिमानम्, म्रदिमानौ, म्रदिम्नः - आदयः ।
= महत् + इमनिच्
→ महत् + इमन् [इत्संज्ञालोपः]
→ मह् + इमन् [टेः 6.4.155 इति इमनिच्-प्रत्यये परे टिलोपः]
→ महिमन्
रूपाणि - महिमा, महिमानौ महिमानः महिमानम् महिमानौ महिम्नः ।
स्मर्तव्यम् - 'महिमा' इति कश्चन अन्यः शब्दः अस्मिन्नेव अर्थे स्त्रीलिङ्गे अपि विद्यते । यथा - महिमा, महिमे, महिमाः ।
= पटु + इमनिच्
→ पटु + इमन् [इत्संज्ञालोपः]
→ पट् + इमन् [टेः 6.4.155 इति इमनिच्-प्रत्यये परे टिलोपः]
→ पटिमन्
स्मर्तव्यम् - अत्र प्रक्रियायाम् 'पटु + इमन्' इति स्थिते ओर्गुणः 6.4.146 इत्यस्यापि प्रसक्तिः अस्ति । परन्तु अनेन सूत्रेण कृतः गुणादेशः
टेः 6.4.155 इत्यस्य कृते असिद्धः अस्ति ।
= बहु + इमनिच्
= भू + मन् [बहोर्लोपो भू च बहोः 6.4.158 इति बहु-शब्दस्य 'भू'आदेशः, प्रत्ययादिस्थस्य इकारस्य लोपः ।]
→ भूमन् ।
प्रथमायाः रूपाणि - भूमा भूमानौ भूमानः ।
= बहुल + इमनिच्
→ बंह् + इमन् [प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157 इति 'बहुल' इत्यस्य 'बंह् ' आदेशः]
→ बंहिमन्
प्रथमायाः रूपाणि - बंहिमा बंहिमानौ बंहिमानः ।
= गुरु + इमनिच्
→ गर् + इमन् [प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157 इति 'गुरु' इत्यस्य 'गर्' आदेशः]
→ गरिमन्
प्रथमायाः रूपाणि - गरिमा गरिमाणौ गरिमाणः ।
= उरु + इमनिच्
→ वर् + इमन् [प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157 इति 'उरु' इत्यस्य 'वर्' आदेशः]
→ वरिमन्
प्रथमायाः रूपाणि - वरिमा वरिमाणौ वरिमाणः ।
= ह्रस्व + इमनिच्
→ ह्रस् + इमन् [स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः 6.4.156 इति 'व' इत्यस्य लोपः]
→ ह्रसिमन्
प्रथमायाः रूपाणि - ह्रसिमा ह्रसिमानौ ह्रसिमानः ।
= दीर्घ + इमनिच्
→ द्राघ् + इमन् [प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157 इरि 'द्राघ्' आदेशः]
→ द्राघिमन्
प्रथमायाः रूपाणि - द्राघिमा द्राघिमाणौ द्राघिमाणः ।
= प्रिय + इमनिच्
→ प्र + इमनिच् [प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157 इरि 'प्र' आदेशः]
→ प्रेमन् [आद्गुणः 6.1.87 इति गुण-एकादेशः]
प्रथमायाः रूपाणि - प्रेमा प्रेमाणौ प्रेमाणः ।
= वृष + इमनिच्
→ वृष् + इमन् [टेः 6.4.155 इति टिलोपः]
→ वृषिमन्
प्रथमायाः रूपाणि - वृषिमा वृषिमाणौ वृषिमाणः ।
विशेषः - 'वृष' शब्दस्य र ऋतो हलादेर्लघोः 6.4.161 इत्यत्र परिगणनम् न क्रियते, अतः तस्य विषये ऋकारस्य रेफादेशः न भवति ।
= ऋजु + इमनिच्
→ ऋज् + इमन् [टेः 6.4.155 इति टिलोपः]
→ ऋजिमन्
प्रथमयाः रूपाणि - ऋजिमा ऋजिमानौ ऋजिमानः ।
विशेषः - अत्र ऋकारात् पूर्वम् हल्-वर्णः नास्ति, अतः अत्र र ऋतो हलादेर्लघोः 6.4.161 इत्यस्य प्रसक्तिः एव न विद्यते, अतः च ऋकारस्य 'र' इत्यादेशः अप्यत्र न भवति ।
स्मर्तव्यम् - वेदेषु 'ऋजु' शब्दस्य ऋकारस्य इमनिच्-प्रत्यये परे विभाषर्जोश्छन्दसि 6.4.162 इत्यनेन विकल्पेन रेफादेशः भवति । ऋजोः भावः रजिमा ।
→ क्षिप्र + इमनिच्
→ क्षेप् + इमन् [स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः 6.4.156 इति 'र' इत्यस्य लोपः, इकारस्य गुणः एकारः]
→ क्षेपिमन्
प्रथमायाः रूपाणि - क्षेपिमा क्षेपिमाणौ क्षेपिमाणः ।
→ क्षुद्र + इमनिच्
→ क्षोद् + इमन् [स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः 6.4.156 इति 'र' इत्यस्य लोपः, उकारस्य गुणः ओकारः]
→ क्षोदिमन्
प्रथमायाः रूपाणि - क्षोदिमा क्षोदिमानौ क्षोदिमानः ।
अन्येषां शब्दानां विषये केवलम् टेः 6.4.155 इति टिलोपं कृत्वा रूपं सिद्ध्यति -
तनोः भावः तनिमा
लघोः भावः लघिमा
18, साधोः भावः साधिमा
वेणोः भावः वेणिमा
आशोः भावः आशिमा
स्वादोः भावः स्वादिमा
बालस्य भावः बालिमा
वत्सस्य भावः वत्सिमा
मन्दस्य भावः मन्दिमा
पाकस्य भावः पाकिमा
होडस्य भावः होडिमा
अकिञ्चनस्य भावः अकिञ्चिनिमा
चण्डस्य भावः चण्डिमा
खण्डस्य भावः खण्डिमा
दण्डस्य भावः दण्डिमा
अणोः भावः अणिमा
ज्ञातव्यम् -
आ च त्वात् 5.1.120 इत्यनेन पृथ्वादिगणस्य शब्देभ्यः 'त्व' तथा 'तल्' प्रत्ययौ अपि भवतः । यथा - पृथोः भावः पृथुत्वम्, पृथुता ।
अस्मिन् सूत्रे 'वा' इति शब्दः प्रयुज्यते । अनेन 'इमनिच्' प्रत्ययविधानमत्र केवलं विकल्पेन भवति । पक्षे त्व-तल्-प्रत्ययौ तु आ च त्वात् 5.1.120 इत्यनेनैव भवतः, अतः तयोः विधानार्थम् 'वा' इत्यस्य आवश्यकता न । अतः अस्मिन् सूत्रे 'वा'ग्रहणम् किमर्थम् क्रियते - इति प्रश्नः उपतिष्ठते ।अस्य उत्तरार्थम् काशिकाकारः वदति - 'वावचनमणादेः समावेशार्थम्' । इत्युक्ते, पृथ्वादिगणस्य शब्देभ्यः अन्यसूत्रैः विहिताः अपवादाः अपि यथायोग्यम भवितुमर्हन्ति, इति स्पष्टीकर्तुमत्र 'वा' इति स्वीक्रियते । एते अपवादाः एतादृशाः -
[अ] पृथु, मृदु, पटु, तनु, लघु, बहु, साधु, वेणु, आशु, गुरु, ऊरु, ऋजु - एतेषाम् विषये इगन्ताच्च लघुपूर्वात् 5.1.131 इत्यनेन अण्-प्रत्ययः अपि विधीयते । यथा - पृथोः भावः पार्थवम् , मृदोः भावः मार्दवम् ; पटोः भावः पाटवम् ; तनोः भावः तानवम् - आदयः ।
[आ] बहुल, दण्ड, खण्ड, चण्ड - एतेषाम् विषये गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यनेन ष्यञ्-प्रत्ययः अपि विधीयते । बहुलस्य भावः बाहुल्यम्, दण्डस्य भावः दाण्ड्यम् - आदयः ।
[इ] बाल, वत्स - एतयोः विषये प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् 5.1.129 इत्यनेन अञ्-प्रत्ययः अपि भवति । यथा - बालस्य भावः बालः, वत्सस्य भावः वात्सः ।
index: 5.1.122 sutra: पृथ्वादिभ्य इमनिज्वा
पृथ्वादिभ्य इमनिज्वा - पृथ्वादिभ्य । तस्य भाव इत्यनुवर्तते । पृथ्वादिभ्यः षष्ठन्तेभ्यो भावे इमनिज्वा स्यादित्यर्थः । ननु वाग्रहणं व्यर्थं,समर्थानां प्रथमाद्रे॑ति महाविभाषयैव वाक्यस्य सिद्धत्वात् । नच इमनिजभावेत्वतल्प्रत्ययर्थां वाग्रहणमिति वाच्यम्,आ च त्वा॑दित्येव तत्समावेशसिद्धेरित्यत आह — वपावचनमणादिसभावेशार्थमिति । पृथुमृदुप्रभृतिषुइगन्ताच्च लघुपूर्वा॑दित्यणः, चण्डखण्डादिषु गुणवचनलक्षणष्यञः, बालवत्सादिषु वयोवचनलक्षणस्य अञश्च औत्सर्गिकस्य समावेशार्थमित्यर्थः । अन्यथा महाविबाषावशादपवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते इतिपारे मध्ये षष्ठआ वे॑ति सूत्रभाष्ये सिद्धान्तितत्वादिमनिच्त्वतलाभभावे तेषां प्रवृत्तिर्न स्यादिति भावः ।
index: 5.1.122 sutra: पृथ्वादिभ्य इमनिज्वा
वावचनमणीदिसमावेशार्थमिति। इह ये इगन्ता लघुपूर्वाः पृथुमृदुप्रभृतयस्तेष्वणः समावेशः। चण्डखण्कडादिषु गुणवचनेषु ष्यञः, बालवत्सादिषु वयोवचनलक्षणस्याञः। त्वतलोस्तु मसावेशः ठा च त्वात्ऽ इत्येव सिद्धः ? इत्याह - त्वतलौ तु सर्वत्र भवत एवेति ॥