विभाषर्जोश्छन्दसि

6-4-162 विभाषा ऋजोः छन्दसि असिद्धवत् अत्र आभात् भस्य इष्ठेमेयस्सु र ऋतः

Kashika

Up

index: 6.4.162 sutra: विभाषर्जोश्छन्दसि


ऋजु इत्येतस्य ऋतः स्थाने विभाषा रेफ आदेशो भवति इष्ठेमेयस्सु परतः छन्दसि विषये। रजिष्ठमनु नेषि पन्थाम्। त्वमृजिष्ठः।

Siddhanta Kaumudi

Up

index: 6.4.162 sutra: विभाषर्जोश्छन्दसि


ऋजुशब्दस्य ऋतः स्थाने रः स्याद्वा इष्ठेमेयस्सु । त्वं रजिष्टमनुनेषु (त्वं रजि॑ष्ट॒मनु॑नेषु) । ऋजिष्ठं वा ।