5-1-123 वर्णदृढादिभ्यः ष्यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् इमनिच् वा
index: 5.1.123 sutra: वर्णदृढादिभ्यः ष्यञ् च
'तस्य भावः' (इति) वर्णदृढादिभ्यः ष्यञ् इमनिच् च
index: 5.1.123 sutra: वर्णदृढादिभ्यः ष्यञ् च
'भावः' अस्मिन् अर्थे षष्ठीसमर्थेभ्यः वर्णवाचिभ्यः शब्देभ्यः दृढादिगणस्य च शब्देभ्यः इमनिच् तथा ष्यञ् प्रत्ययौ भवतः ।
index: 5.1.123 sutra: वर्णदृढादिभ्यः ष्यञ् च
वर्णविशेषवाचिभ्यः प्रातिपदिकेभ्यो दृढाऽदिभ्यश्च ष्यञ् प्रत्ययो भवति, चकारातिमनिच् च, तस्य भावः इत्येतस्मिन् विषये। शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम्, शुक्लता। कार्ष्ण्यम्, कृष्णिमा, कृष्णत्वम्, कृष्णता। दृढादिभ्यः दार्ढ्यम्, द्रढिमा, दृढत्वम्, दृढता। षकारो ङीषर्थः। औचिती। याथाकामी। दृढ। परिवृढ। भृश। कृश। चक्र। आम्र। लवण। ताम्र। अम्ल। शीत। उष्ण। जड। बधिर। पण्डित। मधुर। मूर्ख। मूक। वेर्यातलाभमतिमनः शारदानाम्। समो मतिमनसोः।
index: 5.1.123 sutra: वर्णदृढादिभ्यः ष्यञ् च
चादिमनिच् । शौक्ल्यम् । शुक्लिमा । दार्ढ्यम् ।<!पृथुमृदुभृशदृढपरिढानामेव रत्वम् !> (वार्तिकम्) ॥ द्रढिमा । षो ङीषर्थः । औचिती । याथाकामी ॥
index: 5.1.123 sutra: वर्णदृढादिभ्यः ष्यञ् च
चादिमनिच्। शौक्ल्यम्। शुक्लिमा। दार्ढ्यम्। द्रढिमा॥
index: 5.1.123 sutra: वर्णदृढादिभ्यः ष्यञ् च
तस्य भावस्त्वतलौ 5.1.119 अनेन सूत्रेण 'भावः' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः 'त्व' तथा 'तल्' प्रत्ययौ विधीयेते । अस्मिन्नेव अर्थे वर्तमानसूत्रेण वर्णवाचिभ्यः शब्देभ्यः, दृढादिगणस्य च शब्देभ्यः ष्यञ् तथा इमनिच् प्रत्ययौ अपि भवतः । ष्यञ्-प्रत्यये षकारञकारयोः इत्संज्ञा भवति, अतः 'य' इति प्रक्रियायाम् प्रयुज्यते । इमनिच्-प्रत्यये नकारोत्तरः इकारः उच्चारणार्थः अस्ति, चकारः च इत्संज्ञकः अस्ति, अतः 'इमन्' इति प्रक्रियायाम् प्रयुज्यते ।
उदाहरणानि क्रमेण पश्यामः -
[अ] वर्णवाचिनः शब्दाः
ये शब्दाः वर्णस्य (color) निर्देशं कुर्वन्ति (यथा - शुक्ल, हरित, पीत, कृष्ण - आदयः ) ते शब्दाः 'वर्णवाचिनः' सन्ति इत्युच्यते । एतेभ्यः 'भावः' अस्मिन् अर्थे 'ष्यञ्' तथा 'इमनिच्' प्रत्ययौ भवतः । यथा -
= शुक्ल + ष्यञ्
→ शुक्ल + य [इत्संज्ञालोपः]
→ शौक्ल + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ शौक्ल् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ शौक्ल्य
पक्षे - शुक्लस्य भावः
= शुक्ल + इमनिच्
→ शुक्ल + इमन् [इत्संज्ञालोपः]
→ शुक्ल् + इमन् [टेः 6.4.155 इति इमनिच्-प्रत्यये परे टिलोपः]
→ शुक्लिमन् ।
अस्य रूपाणि शुक्लिमा, शुक्लिमानौ, शुक्लिमानः - एतादृशम् भवन्ति ।
एवमेव -
कृष्णस्य भावः कार्ष्ण्यम् कृष्णिमा वा ।
पीतस्य भावः पैत्यम् पीतिमा वा ।
हरितस्य भावः हारित्यम् हरितिमा वा ।
[आ] - दृढादिगणस्य शब्दाः - दृढादिगणस्य शब्देभ्यः अपि 'भावः' अस्मिन् अर्थे ष्यञ् तथा इमनिच् प्रत्ययौ भवतः ।
दृढादिगणः अयम् -
दृढ, परिवृढ, भृश, कृश, चक्र, आम्र, लवण, ताम्र, अम्ल, शीत, उष्ण, जड, बधिर, पण्डित, मधुर, मूर्ख, मूक, बाल, तरुण, मन्द, स्थिर, बहुल, दीर्घ, मूढ, आकृष्ट, वेर्यातलाभमतिमनःशारदानाम् (गणसूत्रम्), समो मतिमनसोः (गणसूत्रम्) ।
उदाहरणानि -
= दृढ + ष्यञ्
→ दृढ + य [इत्संज्ञालोपः]
→ दार्ढ + य [तद्धितेष्वचामादेः 7.2.117 इति आदिवद्धिः]
→ दार्ढ् + य यस्येति च 6.4.148 इति अकारलोपः]
→ दार्ढ्य
पक्षे - दृढस्य भावः
→ दृढ + इमनिच्
→ दृढ + इमन् [इत्संज्ञालोपः]
→ द्रढ + इमन् [र ऋतो हलादेर्लघोः 6.4.161 इति ऋकारस्य 'र' इत्यादेशः]
→ द्रढ् + इमन् [टेः 6.4.155 इति टिलोपः]
→ द्रढिमन्
अस्य रूपाणि 'द्रढिमा द्रढिमानौ द्रढिमानः' एतादृशं भवन्ति ।
एवमेव 'परिवृढ', 'भृश', 'कृश' - एतेषां विषये अपि र ऋतो हलादेर्लघोः 6.4.161 इत्यनेन ऋकारस्य 'र' इत्यादेशः भवति -
परिवृढस्य भावः पारिवृढ्यम् परिव्रढिमा वा ।
भृशस्य भावः भार्श्यम् भ्रशिमा वा ।
कृशस्य भावः कार्श्यम् क्रशिमा वा ।
अन्येषाम् शब्दानां विषये टेः 6.4.155 इति टिलोपः भवति -
चक्रस्य भावः चाक्र्यम् चक्रिमा वा ।
लवणस्य भावः लावण्यम् लवणिमा वा ।
अम्लस्य भावः आम्ल्यमम्लिमा वा ।
शीतस्य भावः शैत्यम् शीतिमा वा ।
उष्णस्य भावः औष्ण्यमुष्णिमा वा ।
जडस्य भावः जाड्यम् जडिमा वा ।
पण्डितस्य भावः पाण्डित्यम् पण्डितिमा वा ।
मधुरस्य भावः माधुर्यम् मधुरिमा वा ।
बालस्य भावः बाल्यम् बालिमा वा ।
तरुणस्य भावः तारुण्यम् तरुणिमा वा ।
स्थिरस्य भावः स्थैर्यम् स्थिरिमा वा ।
आकृष्टस्य भावः आकृष्ट्यमाकृष्टिमा वा ।
'दीर्घ'शब्दः पृथ्वादिगणे विद्यति, दृढादिगणे चापि स्वीक्रियते । तस्यात् इमनिच्-प्रत्यये प्राप्ते 'द्राघिमन्' इति प्रातिपदिकं सिद्ध्यति -
= दीर्घ + इमनिच्
→ द्राघ् + इमन् [प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः 6.4.157 इरि 'द्राघ्' आदेशः]
→ द्राघिमन्
प्रथमायाः रूपाणि - द्राघिमा द्राघिमाणौ द्राघिमाणः ।
अस्मिन् गणे द्वे गणसूत्रे अपि पाठ्येते -
अ) वियातस्य भावः वैयात्यम् वियातिमा वा ।
आ) विलाभस्य भावः वैलाभ्यम् विलाभिमा वा ।
इ) विमतेः भावः वैमत्यम् विमतिमा वा ।
ई) विमनस्य भावः वैमनम् विमनिमा वा ।
उ) विशारदस्य भावः वैशारद्यम् विशारदिमा वा ।
अ) संमतेः भावः सांमत्यम् संमतिमा वा ।
आ) संमनसः भावः सांमनस्यम् संमनिमा वा ।
ज्ञातव्यम् -
अ) शुक्लस्य भावः शुक्लत्वम् शुक्लता वा ।
आ) कृष्णस्य भावः कृष्णत्वम् कृष्णता वा ।
इ) दृढस्य भावः दृढत्वम् दृढता वा ।
ई) पण्डितस्य भावः पण्डितत्वम् पण्डितता वा ।
उ) वियातस्य भावः वियातत्वम् वियातता वा ।
ऊ) संमतेः भावः संमतित्वम् संमतत्वा वा ।
आदयः ।
विशेषः - काशिकाकारः वदति - ' षकारो ङीषर्थः - औचिती, याथाकामी' । अत्र काशिकाकारेण 'उचित' तथा 'यथाकाम' एताभ्याम् शब्दाभ्याम् 'भावः' अस्मिन् अर्थे ष्यञ्-प्रत्ययः कृतः अस्ति । वस्तुतः एतौ द्वौ शब्दौ वर्णवाचकौ न स्तः ; दृढादिगणे अपि च न समाविश्येते । अतः एतयोः उदाहरणमत्र न दातव्यम् । परन्तु काशिकाकारः कौमुदीकारः च द्वावपि एतौ शब्दौ अत्र पाठयतः । एतयोः सिद्धिः एतादृशी वर्तते -
[अ] 'उचित' अयम् शब्दः गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यत्र निर्दिष्टे ब्राह्मणादिगणे आकृतिगणत्वात् स्वीक्रियते, अतः तस्मात् गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यनेन सूत्रेण ष्यञ्-प्रत्ययः भवति, तस्य च स्त्रीत्वे ङीष्-प्रत्ययः विधीयते -
उचित + ष्यञ् + ङीष्
→ उचित + य + ई [इत्संज्ञालोपः]
→ औचित + य + ई [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ औचित् + य + ई [यस्येति च 6.4.148 इति अकारलोपः]
→ औचित् + य् + ई [यस्येति च 6.4.148 इति यकारात् परस्य अकारस्य लोपः]
→ औचित् + ई [हलस्तद्धितस्य 6.4.150 इति यकारलोपः]
→ औचिती
[आ] 'यथाकाम' अयम् शब्दः अपि आकृतिगणत्वात् ब्राह्मणादिगणे स्वीक्रियते । अतः तस्मात् गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 इत्यनेन सूत्रेण ष्यञ्-प्रत्ययः भवति, तस्य च स्त्रीत्वे ङीष्-प्रत्ययः विधीयते -
यथाकाम + ष्यञ् + ङीष्
→ यथाकाम + य + ई [इत्संज्ञालोपः]
→ याथाकाम + य + ई [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ याथाकाम् + य + ई [यस्येति च 6.4.148 इति अकारलोपः]
→ याथाकाम् + य् + ई [यस्येति च 6.4.148 इति यकारात् परस्य अकारस्य लोपः]
→ याथाकाम् + ई [हलस्तद्धितस्य 6.4.150 इति यकारलोपः]
→ याथाकामी
कौमुद्यामस्मिन् सूत्रे <!पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम्!> इति किञ्चन वार्त्तिकम् पाठ्यते । वस्तुतः एतत् वार्त्तिकम् काशिकाकारेण र ऋतो हलादेर्लघोः 6.4.161 इत्यत्र पाठितमस्ति । अस्य वार्त्तिकस्य आशयः अयम् - र ऋतो हलादेर्लघोः 6.4.161 इत्यत्र ऋकारस्य निर्दिष्टः 'र' इत्यादेशः केवलम् 'पृथु, मृदु, कृश, भृश, दृढ, परिदृढ' एतेषां षण्णाम् विषये एव भवति, अन्येषाम् शब्दानां विषये न ।
पाण्डित्यम्, लावण्यम्, शैत्यम्, माधुर्यम्, बाल्यम्, तारुण्यम्, स्थैर्यम् - एतादृशाः नेके प्रचलिताः शब्दाः अनेन सूत्रेण सिद्ध्यन्ति ।
अस्य सूत्रस्य विषये न्यासकारः वदति - वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमिमनिजर्थम् । यद्येवम्, ष्यञ्ग्रहणनर्थकम् ; इमनिजेव विधेयः, स च विभाषयैव प्रकृतः ? तदुच्यते; अवश्यम् ष्यञ्ग्रहणमुत्तरार्थ कर्तव्यम् - इति । अस्य आशयः अयम् - वर्णवाचिनः शब्दाः दृढादिगणस्य च सर्वे शब्दाः 'गुणवाचिनः' सन्ति, अतः गुणवचनब्राह्मणादिभ्यः कर्मणि च 5.1.124 अनेन सूत्रेण तेभ्यः ष्यञ्-प्रत्ययः भवत्येव । अतः वर्तमानसूत्रस्य निर्माणम् केवलम् 'इमनिच्' प्रत्ययविधानार्थम् कृतमस्ति । वर्तमानसूत्रे निर्दिष्टः ष्यञ्-प्रत्ययः वस्तुतः उत्तरसूत्रार्थमस्ति' - इति ।
index: 5.1.123 sutra: वर्णदृढादिभ्यः ष्यञ् च
वर्णदृढादिभ्यः ष्यञ् च - वर्णदृढादिभ्यः । षष्ठन्तेभ्यो वर्णवाचिभ्यो दृढादिभ्यश्च भावे ष्यञ्च स्यादित्यर्थः । गुणवचनत्वादेव ष्यञि सिद्धे इमनिच्समुच्चयार्थं वचनम् ।॒पृथु मृदुं भृशं चैव कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान्रविधौ स्मरेत् इति वार्तिकमर्थतः सङ्गृह्णाति — पृथुमृदुभृशेत्यादि । तेन कृतयतीत्यादाविष्ठवत्त्वेऽपि रभावो न । द्रढिमेति । दृढशब्दादिमनिचि ऋकारस्य रः । भ्रशिमा क्रशिमा द्रढिमा परिब्राढिमा । ननु वर्णदृढादीनां ष्यञन्तानां लोकतो नपुंसकत्वात्ष्यञः षित्त्वस्य किं प्रयोजनमित्यत आह — षो ङीषर्थ इति । औचितीति । उचितशब्दाद्ब्राआहृणादित्वात्ष्यञि लोकात्स्त्रीत्वम् । शित्त्वान्ङीषिहलस्तद्धितस्ये॑ति यलोपः । उचितस्तु न दृढादिः, तद्गणे अदर्शनात्, इनिच्प्रसङ्गाच्च । अस्यैव ष्यञ उत्तरसूत्रे अनुवृत्तेरिहैव तस्य षित्त्वप्रयोजनकथनमिति बोध्यम् । याथाकामीति । काममनतिक्रम्य यथाकामम् । ततः स्वार्थे चतुर्वर्णादित्वात्ष्यञि लोकात्स्त्रीत्वे षित्त्वान्ङीष् ।
index: 5.1.123 sutra: वर्णदृढादिभ्यः ष्यञ् च
वर्णविशेषवाचिभ्य इति। स्वरूपग्रहणं तु न भवति। यदि स्याद्, दृढादिष्वेव वर्णशब्दं पठेत्। वर्णशब्दश्च रूपस्य वाचको न ब्राह्मणादीनाम्; दृढादिभिर्गुणवचनैः साहचर्यात्। अत एव साहचर्याद्वर्णग्रहणात्पर्यायाणां ग्रहणं न भवति। कथम् ? दृढाययो हि गुणोपसर्जने द्रव्ये वर्तन्ते, अतस्तत्साहचर्याद्वर्णशब्दा अपि तादृशा एव गृह्यन्ते। एवञ्च वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमनिजर्थम् । औचिती, याथाकामिति। ब्राह्मणाअदेराकृतिगणत्वात्ष्यञ्, ङीष्,'हलस्तद्धितस्य' इति यलोपः। वेर्यातलाभमतिमनःशारदानामिति। विसब्दादुतरे ये यातादयस्तदन्तानां समासानामनन्तरः ष्यञ् भवतीत्यर्थः। वियातत्वम्, वियातता, वियातिमा, वैयात्यम्। विलाभत्वम्, विलाभवता, विलाभिमा, वैलाभ्यम्। विमतित्वम्, विमतिता, विमतिमा, वैमष्यम्; इगन्तत्वादणपि भवति, वैमतम्,। विमनस्त्वम्, विमनस्ता, विमनिमा, वैमनस्यम्। विशारदत्वम्, विशारदता, विशारदिमा, वैशारद्यम्, समो मतिमनसोरिति। सम उतरे ये मतिमनसी तयोः समासयोरनन्तरः ष्यञ् - संमतित्वम्, संमतिता, संमतिमा, साम्मत्यम्; पूर्ववदण्सांमतम्। संमनस्त्वम्, संमनस्ता, संमनिमा, सांमनस्यम् ॥