झस्य रन्

3-4-105 झस्य रन् प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लिङः

Sampurna sutra

Up

index: 3.4.105 sutra: झस्य रन्


लिङः झस्य रन्

Neelesh Sanskrit Brief

Up

index: 3.4.105 sutra: झस्य रन्


लिङ्लकारस्य 'झ' प्रत्ययस्य रन्-आदेशः भवति ।

Neelesh English Brief

Up

index: 3.4.105 sutra: झस्य रन्


The झ-प्रत्यय of लिङ्लकार is converted to रन्.

Kashika

Up

index: 3.4.105 sutra: झस्य रन्


लिङः इत्येव। झस्य लिङादेशस्य रनित्ययमादेशो भवति। झोऽन्तापवादः। पचेरन्। यजेरन्। कृषीरन्।

Siddhanta Kaumudi

Up

index: 3.4.105 sutra: झस्य रन्


लिहो झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.105 sutra: झस्य रन्


लिङो झस्य रन् स्यात्। एधेरन्। एधेथाः। एधेयाथाम्। एधेध्वम्॥

Neelesh Sanskrit Detailed

Up

index: 3.4.105 sutra: झस्य रन्


लिङ्-लकारस्य विषये आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य 'झ' प्रत्ययस्य रन्-आदेशः भवति । अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन अयम् सर्वादेशरूपेण आगच्छति । यथा -

1) लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् -

लभ् + लिङ् [विधिनिमन्त्रणा.. 3.3.161 इति लिङ्]

→ लभ् + शप् + लिङ् [कर्तरि शप् 3.1.68 इति शप्]

→ लभ् + अ + झ [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् 'झ' प्रत्ययः ]

→ लभ् + अ + सीयुट् + झ [लिङस्सीयुट् 3.4.102 इति सीयुट्-आगमः]

→ लभ् + अ + ईय् + झ [लिङःसलोपोऽनन्त्यस्य 7.2.79 इति सकारलोपः]

→ लभ् + अ + ईय् + रन् [झस्य रन् 3.4.105 इति झकारस्य रन्-आदेशः]

→ लभ् + अ + ई + रन् [लोपो व्योर्वलि 6.1.66 इति यकारलोपः]

→ लभेरन् [आद्गुणः 6.1.87 इति गुण-एकादेशः]

2) लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -

लभ् + लिङ् [आशिषि लिङ्लोटौ 3.3.173 इति लिङ्लकारः]

→ लभ् + झ [तिप्तस्.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य झ-प्रत्ययः।]

→ लभ् + सीयुट् + झ [लिङस्सीयुट् 3.4.102 इति सीयुट्-आगमः]

→ लभ् + सीय् + रन् [झस्य रन् 3.4.105 इति झकारस्य रन्-आदेशः]

→ लभ् + सी + रन् [लोपो व्योर्वलि 6.1.66 इति यकारलोपः]

→ लप् + सी + रन् [खरि च 8.4.55 इति चर्त्वम्]

→ लप्सीरन्

Padamanjari

Up

index: 3.4.105 sutra: झस्य रन्


झस्येत्यकारोच्चारणात्सङ्घातस्यैव ग्रहणं न वर्णस्य, अन्यथान्तादेशविधाविव'झः' इत्येव ब्रूयादिति मन्यमान आह - लिङदेशस्य झस्येति । झोऽन्तापवाद इति । झकारस्य योऽन्तादेशस्तस्यापवाद इत्यर्थः ।'झो' न्तःऽ इत्यस्य वा विधेरपवाद इत्यर्थः । ननु झवर्णस्यान्तादेशः समुदायस्य रन्निति कथं भिन्नविषययोर्बाध्यबाधकभावः ? विरोधात्, येन नाप्राप्तिन्यायाच्च । झोऽन्तापवाद इत्युपलक्षणम् ; कृषीरन्, तृषीरन्नित्यत्र ठात्मनेपदेष्वनतःऽ इत्यस्याप्यपवादः । ननु चापवदाविप्रतिषेधादद्भाव एव प्राप्नोति, न; प्रतिपदविधेर्बलीयस्त्वात्, प्रतिपदविहितो हि रन्भावः । यद्वा - कृषीरन्, तृषीरन्नित्यत्रापि प्रवर्ततामद्भावः, सत्यपि तु तस्मिन्पुनः प्रसङ्गविज्ञानात्सङ्घातस्य रन् भविष्यति ॥