1-4-72 विभाषा कृञि आ कडारात् एका सञ्ज्ञा निपाताः गतिः तिरः अन्तर्धौ
index: 1.4.72 sutra: विभाषा कृञि
अन्तर्धौ इति वर्तते। प्राप्तविभाषेयम्। तिरःशब्दः करोतौ परतो विभाषा गतिसंज्ञो भवति। तरः कृत्य, तिरस्कृत्य। तिरस्कृतम्। यत् तिरस्करोति। तिरः कृत्वा, तिरस्कृत्वा। अन्तर्धौ इत्येव, तिरःकृत्वा काष्ठं तिष्ठति।
index: 1.4.72 sutra: विभाषा कृञि
तिरस्कृत्य । तिरकृत्य । तिरः कृत्वा ॥
index: 1.4.72 sutra: विभाषा कृञि
तिरस्कृत्येति।'तिरसो' न्यतरस्याम्ऽ इति सत्वम्। प्रत्युदाहरणे तु न भवति, तत्र गत्यनुकार्यानुकरणयोर्भोदस्याविवक्षितत्वात् सूत्रे विभक्त्यभावः॥