1-4-73 उपाजे अन्वाजे आ कडारात् एका सञ्ज्ञा निपाताः गतिः विभाषा कृञि
index: 1.4.73 sutra: उपाजेऽन्वाजे
विभाषा कृञि इति वर्तते। उपाजेऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते। तौ कृञि विभाषा गतिसंज्ञौ भवतः। उपाजेकृत्य, उपाजे कृत्वा। अन्वाजेकृत्य, अन्वाजे कृत्वा।
index: 1.4.73 sutra: उपाजेऽन्वाजे
एतौ कृञि वा गतिसंज्ञौ स्तः । उपाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्वाजेकृत्वा । दुर्बलस्य बलमाधायेत्यर्थः ॥
index: 1.4.73 sutra: उपाजेऽन्वाजे
उपाजेऽन्वाजे - उपाजेऽन्वाजे । उपाजेकृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप् । अन्वाजेकृत्येत्यपि तथैव 'उपाजे' 'अन्वाजे' इत्यव्यये दुर्बलस्य बलाधाने वर्तेते । तदाह — दुर्बलस्येति ।