तिरसोऽन्यतरस्याम्

8-3-42 तिरसः अन्यतरस्याम् पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः षः

Sampurna sutra

Up

index: 8.3.42 sutra: तिरसोऽन्यतरस्याम्


तिरसः विसर्जनीयस्य कुप्वोः अन्यतरस्याम् सः

Neelesh Sanskrit Brief

Up

index: 8.3.42 sutra: तिरसोऽन्यतरस्याम्


तिरस्-शब्दात् परस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन सकारादेशः भवति ।

Neelesh English Brief

Up

index: 8.3.42 sutra: तिरसोऽन्यतरस्याम्


The विसर्ग of the word तिरस् is optionally converted to सकार in presence of कवर्ग / पवर्ग letter.

Kashika

Up

index: 8.3.42 sutra: तिरसोऽन्यतरस्याम्


तिरसः विसर्जनीयस्य अन्यतरस्यां सकारादेशो भवति कुप्वोः परतः। तिरस्कर्ता। तिरस्कर्तृम्। तिरस्कर्तव्यम्। तिरःकर्ता। तिरः कर्तुम्। तिरः कर्तव्यम् गतेरित्येव, तिरः कृत्वा काण्डं गतः।

Siddhanta Kaumudi

Up

index: 8.3.42 sutra: तिरसोऽन्यतरस्याम्


तिरसः सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरः कर्ता ॥

Neelesh Sanskrit Detailed

Up

index: 8.3.42 sutra: तिरसोऽन्यतरस्याम्


'तिरस्' इति शब्दः स्वरादिगणे निर्दिष्टः अस्ति । अतः स्वरादिनिपातमव्ययम् 1.1.37 इत्यनेन अव्ययत्वे, ततश्च पदत्वे प्राप्ते अस्य सकारस्य खरि परे रुँत्वविसर्गः भवति । अस्य विसर्गस्य कुप्वोः ≍क ≍पौ च 8.3.37 इत्यनेन कवर्गे पवर्गे परे विकल्पेन जिह्वामूलीय-उपध्मानीयौ प्राप्ते तिरस्-शब्दस्य विषये विकल्पेन सकारादेशः अपि विधीयते । यथा -

  1. तिरस् + करोति → तिरः करोति → तिर≍करोति, तिरःकरोति, तिरस्करोति ।

  2. तिरस् + पतति → तिरः पतति → तिर≍पतति, तिरःपतति, तिरस्पतति ।

Padamanjari

Up

index: 8.3.42 sutra: तिरसोऽन्यतरस्याम्


'तिरो' न्तर्धौऽ इति तिरः शब्दस्य गतिसंज्ञा । तिरः कृत्वेति । अत्रान्तर्धेरविवक्षितत्वादगतित्वम् ॥