मध्ये पदे निवचने च

1-4-76 मध्ये पदे निवचने च आ कडारात् एका सञ्ज्ञा निपाताः गतिः विभाषा कृञि अनत्याधाने

Kashika

Up

index: 1.4.76 sutra: मध्ये पदे निवचने च


विभाषा कृञि इति वर्तते। चकारातनत्याधाने इति च। मद्ये पदे निवचने इत्येते शब्दा अनत्याधाने विभाषा कृञि गतिसज्ञा भवन्ति। मद्येकृत्य, मध्ये कृत्वा। पदेकृत्य, पदे कृत्वा। निवचनम् वचनाभावः। निवचनेकृत्य, निवचने कृत्वा। वाचम् नियम्य इत्यर्थः अनत्याधाने इत्येव, हस्तितः पदे कृत्वा शिरः शेते।

Siddhanta Kaumudi

Up

index: 1.4.76 sutra: मध्ये पदे निवचने च


एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येत्यर्थः ॥

Balamanorama

Up

index: 1.4.76 sutra: मध्ये पदे निवचने च


मध्येपदेनिवचने च - मध्येकृत्येति । गतिसमासे क्त्वो ल्यप् । मद्यं कृत्वेत्यर्थः । पदेकृत्येति । गतिसमासे क्त्वो ल्यप् । पदं कृत्वेत्यर्थः । निवचनेकृत्येति । वचनाऽभावं कृत्वेत्यर्थः । तदाह — वाचं नियम्येत्यर्थ इति । वचनस्याभावो निवचनम् । अर्थाभावेऽव्ययीभाव इति भावः ।

Padamanjari

Up

index: 1.4.76 sutra: मध्ये पदे निवचने च


मघ्ये पदे निवचने च ॥ अविभक्तिको निर्देशः, मध्येपदेशब्दौ निपातौ। निवचनं वचनाभाव इति। तत्र निपातनादेकारान्तत्वं न पुनरेषा सप्तमी। वाचं नियम्येति। व्याख्यानान्निपातनं चाविशेषेण, न तु संज्ञासन्नियुक्तं निवचने कृत्वेति उदाहृतत्वादित्याहुः॥