तिरोऽन्तर्द्धौ

1-4-71 तिरः अन्तर्धौ आ कडारात् एका सञ्ज्ञा निपाताः गतिः

Kashika

Up

index: 1.4.71 sutra: तिरोऽन्तर्द्धौ


अन्तर्धिः व्यवधानम्। तत्र तिरःशब्दो गतिसंज्ञो भवति। तिरोभूय। तिरोभूतम्। यत् तिरोभवति। अन्तर्धौ इति किम्? तिरो भूत्वा स्थितः। पार्श्वतो भूत्वा इत्यर्थः।

Siddhanta Kaumudi

Up

index: 1.4.71 sutra: तिरोऽन्तर्द्धौ


तिरोभूय ॥

Balamanorama

Up

index: 1.4.71 sutra: तिरोऽन्तर्द्धौ


विभाषा कृञि - विभाषा कृञि । कृञि प्रयुज्यमाने तिरसित्यव्ययं गतिसंज्ञं वा स्यादित्यर्थः । तिरस्कृत्य तिरः कृत्येति । गतिसंज्ञापक्षे गतिसमासे क्त्वो ल्यप् ।तिरसोऽन्यतरस्या॑मिति सत्वविकल्पः । तिरः कृत्वेति । गतित्वाऽभावपक्षे सत्वमपि न भवति, तद्विधौ गतिग्रहणानुवृत्तेरित्याहुः । केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनात्सत्वविधौ गतिग्रहणं नानुवर्तयन्ति ।

Padamanjari

Up

index: 1.4.71 sutra: तिरोऽन्तर्द्धौ


तिरोभूयेति। समासकृत्स्वरौ प्रयोजनम्। तिरोभूतमिति। भवतेरकर्मकत्वात्कर्तरि क्तः'गतिरनन्तरः' इत्यत्र च कर्मणीति वर्तते, तस्मात् समासथाथादिस्वरावत्र प्रयोजनम्। तिरो भूत्वेति। पार्श्वतो भूत्वेत्यर्थः॥