पुरोऽव्ययम्

1-4-67 पुरोः अव्ययम् आ कडारात् एका सञ्ज्ञा निपाताः गतिः

Kashika

Up

index: 1.4.67 sutra: पुरोऽव्ययम्


असिप्रत्ययान्तः पुरःशब्दोऽव्ययम्। स गतिसंज्ञो भवति। समासस्वरोपचाराः प्रयोजनम्। पुरस्कृत्य। पुरस्कृतम्। यत् पुरस् करोति। अव्ययम् इति किम्? पूः, पुरौ। पुरः कृत्वा काण्डं गतः।

Siddhanta Kaumudi

Up

index: 1.4.67 sutra: पुरोऽव्ययम्


पुरस्कृत्य ॥

Balamanorama

Up

index: 1.4.67 sutra: पुरोऽव्ययम्


पुरोऽव्ययम् - पुरोऽव्ययं । पुर इत्यव्ययं गतिसंज्ञकं स्यात् । पुरस्कृत्येति । गतिसमासे क्त्वो ल्यप् । अव्ययं किम् । पुरम्, पुरौ, पुरः कृत्वा गतः ।

Padamanjari

Up

index: 1.4.67 sutra: पुरोऽव्ययम्


असिप्रत्ययान्तः पुरः शब्दोऽव्ययमिति।'पूर्वाधरावाराणामसिपुरधवश्चैषाम्' इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः,'तद्धितश्चासर्वविभक्ति' इत्यव्ययसंज्ञा, विसर्जनीयस्थानिकः सकार उपचारः। पुरस्कृत्येति। पूर्वस्मिन्देशे कृत्वेत्यर्थः। पूः पुरौ, पुरः कृत्वेति। एतदत्र प्रत्युदाहरणम्। इतरयोस्तूपन्यासस्तत्साहचर्यात्पुर इति शसन्तम्, नाव्ययमिति प्रदर्शनार्थः। अत्र'नमस्पुरसोर्गत्योः' इति सत्वं न भवति, समासश्च न भवति॥