5-3-39 पूर्वाधरावराणाम् असि पुरधवः च ऐषाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेषु अस्तातिः
index: 5.3.39 sutra: पूर्वाधरावराणामसि पुरधवश्चैषाम्
दिक्शब्देभ्यः सप्तमी-पञ्चमी-प्रथमाभ्यः पूर्व-अधर-अवराणाम् दिग्-देश-कालेषु असिः ; एषां च पुर्-अध्-अवः
index: 5.3.39 sutra: पूर्वाधरावराणामसि पुरधवश्चैषाम्
'पूर्व', 'अधर', 'अवर' एते शब्दाः यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थषु प्रयुज्यन्ते, तदा तेषाम् सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः 'असि' प्रत्ययः स्वार्थे विधीयते, तथा च प्रक्रियायाम् तेषाम् (क्रमेण) पुर्, अध्, अव् - एते आदेशाः भवन्ति ।
index: 5.3.39 sutra: पूर्वाधरावराणामसि पुरधवश्चैषाम्
अपञ्चम्याः इति निवृत्तम्। तिसृणां विभक्तीनाम् इह ग्रहणम्। पूर्वाधरावराणामसिः प्रत्ययो भवति अस्तातेरर्थे। तत् संनिओगेन च एषाम् यथासङ्ख्यं पुरद्ः अवित्येते आदेशा भवन्ति। असि इत्यविभक्तिको निर्देशः। पुरो वसति। पुर आगतः। पुरो रमणीयम्। अधो वसति। अध आगतः। अधो रमणीयम्। अवो वसति। अव आगतः। अवो रमणीयम्।
index: 5.3.39 sutra: पूर्वाधरावराणामसि पुरधवश्चैषाम्
एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात्तद्योगे चैषां क्रमात्पुर्, अध्, अव्, इत्यादेशाः स्युः ॥
index: 5.3.39 sutra: पूर्वाधरावराणामसि पुरधवश्चैषाम्
'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः 5.3.27 इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते वर्तमानसूत्रेण 'पूर्व', 'अवर' तथा 'अधर' एतेभ्यः शब्देभ्यः 'असि' प्रत्ययः अपि विधीयते, तथा च प्रक्रियायाम् 'पूर्व' शब्दस्य 'पुर्' आदेशः, 'अधर' शब्दस्य 'अध्' आदेशः, तथा च 'अवर' शब्दस्य 'अव्' आदेशः अपि भवति । यथा -
पूर्वस्याम् / पूर्वस्मिन् / पूर्वस्याः / पूर्वस्मात् / पूर्वा / पूर्वः + असि
= पूर्व + अस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ पुर् + अस् [ 'पूर्व' इत्यस्य 'पुर्' इति आदेशः]
→ पुरस्
→ अधर + अस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ अध् + अस् ['अधर' इत्यस्य 'अध्' आदेशः]
→ अधस्
→ अवर + अस् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ अव् + अस् ['अवर' इत्यस्य 'अव्' आदेशः]
→ अवस्
ज्ञातव्यम् -
'असि' अस्मिन् प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य च इत्संज्ञा मा भूत् इति निर्देशयितुम् स्थाप्यते ।
यद्यपि वर्तमानसूत्रम् 'अस्ताति' इत्यस्य अपवादरूपेण आगच्छति, तथापि अस्ताति 5.3.40 इत्यनेन अग्रिसूत्रेण एतत् ज्ञाप्यते यत् 'असि' प्रत्ययः 'अस्ताति' प्रत्ययं नैव बाधते । इत्युक्ते, पूर्व, अधर, अवर - एतेभ्यः शब्देभ्यः अस्ताति-प्रत्ययः अपि भवत्येव ।
index: 5.3.39 sutra: पूर्वाधरावराणामसि पुरधवश्चैषाम्
पूर्वाधरावराणामसि पुरधवश्चैषाम् - पूर्वाधरावराणम् ।असी॑ति लुप्तप्रथमाकम् । पुर अध्, अव्-एषां द्वन्द्वात्प्रथमाबहुवचनम् । अस्तात्यर्थे इति । दिग्देशकालवृत्तिभ्य इत्यर्थः ।
index: 5.3.39 sutra: पूर्वाधरावराणामसि पुरधवश्चैषाम्
आनन्तर्ययोगे षष्ठी। असीत्यविभक्तिको निर्द्देशः। एषामिति वचनं विस्पष्टार्थम्। सन्निधानाद्धि पूर्वादय एव स्तानिनः शक्या विज्ञातुम् ॥