अस्तं च

1-4-68 अस्तं च आ कडारात् एका सञ्ज्ञा निपाताः गतिः अव्ययम्

Kashika

Up

index: 1.4.68 sutra: अस्तं च


अस्तंशब्दो मकारान्तोऽव्ययमनुपलब्धौ वर्तते। स गतिसंज्ञओ भवति। अस्तंगत्य सविता पुनरुदेति। अस्तंगतानि धनानि। यदस्तं गच्छति। अव्ययम् इत्येव, अस्तं काण्डम्। क्षिपतम् इत्यर्थः।

Siddhanta Kaumudi

Up

index: 1.4.68 sutra: अस्तं च


अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् ॥ अस्तंगत्य ॥

Balamanorama

Up

index: 1.4.68 sutra: अस्तं च


अस्तं च - अस्तं च । पूर्वसूत्रादव्ययमित्यनुवर्तत इत्याह — मान्मव्ययमिति । अस्तङ्गत्येति । तिरोधानं प्राप्येत्यर्थः । अव्ययं किं । काण्डमस्तं कृत्वा । प्रक्षिप्तं कृत्वेत्यर्थः । अच्छ गत्यर्थ । गत्यर्थधातुषु, वदधातौ च प्रयुज्यमानेषु अच्छेत्यव्ययं गतिसंज्ञं स्यात् ।

Padamanjari

Up

index: 1.4.68 sutra: अस्तं च


अस्तं कृत्वेति। ठसु क्षेपणेऽ,निष्ठा, उदितो वाऽ'यस्यविभाषा' इति इट्प्रतिषेधः। ननु लाक्षणिकत्वादेवात्र न भवति, किमव्ययग्रहणानुवृत्या? एवं तर्ह्यस्तंशब्दोः अव्ययमिति ज्ञाप्यते। न ह्ययं चादिषु स्वरादिषु वा पठ्यते॥