कणेमनसी श्रद्धाप्रतीघाते

1-4-66 कणेमनसी श्रद्धाप्रतीघाते आ कडारात् एका सञ्ज्ञा निपाताः गतिः

Kashika

Up

index: 1.4.66 sutra: कणेमनसी श्रद्धाप्रतीघाते


कणेशब्दो मनस्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञौ भवतः। कणेहत्य पयः पिबति। मनोहत्य पयः पिबति। तावत् पिबति यावदस्य अभिलाशो निवृत्तः। श्रद्धा प्रतिहता इत्यर्थः। श्रद्धाप्रतीघाते इति किम्? कणे हत्वा गतः। मनो हत्वा गतः।

Siddhanta Kaumudi

Up

index: 1.4.66 sutra: कणेमनसी श्रद्धाप्रतीघाते


कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातऽभिलाषातिशये वर्तते । मनः शब्दोऽप्यत्रैव ॥

Balamanorama

Up

index: 1.4.66 sutra: कणेमनसी श्रद्धाप्रतीघाते


कणेमनसी श्रद्धाप्रतीघाते - कणेमनसी । कणेशब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञकौ स्तः । अत्यन्ताभिलाषः=श्रद्धा, तस्या निवृत्तिः=प्रतीधातः । कणेहत्येति । गतिसमासे क्त्वो ल्यप् । मनोहत्येति ।पयः पिबती॑त्यनुषज्यते । ननु समासे कृते 'कणे' इति सप्तम्याः कथं न लुगित्यत आह — कणेशब्द इति । ननु श्रद्धाप्रतीघातस्य कथमिहावगतिः, श्रद्धावाचकशब्दाऽभावात् । मनसो घाते सति कथं वा पयःपानमित्यत आह — अभिलाषातिशये इति । 'कणेशब्द' इत्यनुषज्यते ।परावरयोगे चे॑ति सूत्रेण क्त्वा । अभिलाषनिवृत्तिपर्यन्तं पयः पिबतीत्यर्थः । श्रद्धाप्रतीघाते किम् कणे हत्वा गतः । सूक्ष्मस्तण्डुलावयवः कणः, तद्विषये हत्वा गत इत्यर्थः । मनो हत्वा गतः । विषपानादौ मनः प्रवृतिंत प्रतिवध्य गत इत्यर्थः ।

Padamanjari

Up

index: 1.4.66 sutra: कणेमनसी श्रद्धाप्रतीघाते


कणेशब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तते। मनःशब्दोऽपि साहचर्यादभिलाषावृत्तिरेव विज्ञेयः। कणेहत्येति। अतिशयेनाभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः। तदाह - तावदिति। श्रद्धा प्रतिहन्यत इत्यर्थः। इति यावदस्येत्यपेक्षते। प्रत्युदाहरणे कणेशब्दः पूक्ष्मतण्डुलावयवोऽधिकरणभूते वर्तते। मनःशब्दोऽपि चेतसि॥