आतोऽनुपसर्गे कः

3-2-3 आतः अनुपसर्गे कः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि

Kashika

Up

index: 3.2.3 sutra: आतोऽनुपसर्गे कः


आकारान्तेभ्यः अनुपसर्गेभ्यः कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। गोदः। कम्बलदः। पार्ष्णित्रम्। अङ्गुलित्रम्। अनुपसर्गे इति किम्? गोसन्दायः। वडवासन्दायः।

Siddhanta Kaumudi

Up

index: 3.2.3 sutra: आतोऽनुपसर्गे कः


आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाऽण् । आतो लोपः । गोदः । पार्ष्णित्रम् । अनुपसर्गे किम् । गोसंदायः ।<!कविधौ सर्वत्र संप्रसारणिभ्यो डः !> (वार्तिकम्) ॥ ब्रह्म जिनाति ब्रह्मज्यः । सर्वत्रग्रहणात् आतश्चोपसर्गे <{SK2898}> । आह्वः । प्रह्वः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.2.3 sutra: आतोऽनुपसर्गे कः


आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्। अणोऽपवादः। आतो लोप इटि च। गोदः। धनदः। कम्बलदः। अनुपसर्गे किम्? गोसन्दायः। मूलविभुजादिभ्यः कः (वार्त्तिकम्)। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणोऽयम्। महीध्रः। कुध्रः॥

Balamanorama

Up

index: 3.2.3 sutra: आतोऽनुपसर्गे कः


आतोऽनुपसर्गे कः - आतोऽनुपसर्गे कः । पाष्णत्रमिति । पाष्णः — पादमूलभागः । तं त्रायते विग्रहः । 'त्रैङ् पालने' आत्वे कृते कः । गोसंदाय इति । अणि - आतो युक् । कविधौ सर्वत्रेति । वार्तिकमिदम् । सर्वत्र कप्रत्ययविधौ संप्रसारणार्हेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः । ब्राहृज्य इति । 'ज्या वयोहानौ' अस्माड्डः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । अत्र कप्रत्यये सति कित्त्वात् 'ग्रहिज्ये' ति संप्रसारणं प्रसक्तम्, अतो ड एव, नतु कः । सर्वत्रेति । उपसर्गे उपपदे आतोऽपि ड एव, नतु 'आतश्चोपसर्गे' इति कः,॒सर्वत्र॑ ग्रहणादित्यन्वयः । अन्यथाअनन्तरस्य विधि॑रिति न्यायात्आतोऽनुपसर्गे॑इति कं बाधित्वा ड एव । तस्य अकित्त्वाद्यजादिलक्षणं संप्रसारणं न । सुपि स्थः । योगो विभज्यते इति । इदं भाष्ये स्पष्टम् । तत्रसुपी॑त्यंशं व्याचष्टे — सुप्युपपदे इति इदं केवलोपसर्ग व्यर्थम्, 'आतश्चोपसर्गे' इत्येव सिद्धेः, कर्मण्युपपदेऽप्येतद्व्यर्तमेव, 'आतोऽनुपसर्गे कः' इत्यारम्भादिति मत्वोदाहरति — द्वाभ्यामिति । तत इति ।सुपी॑त्यंशस्य व्याख्यानान्तरं 'स्थ' इत्यंशो व्याख्यायत इत्यर्थः । ननुसुपी॑त्यंशेनैव सिद्धे किमर्थमिदमित्यत आह — आरम्भसामर्थ्यादिति । कर्तरि 'सुपि' इति पूर्वेण स्दधेकर्तरि कृ॑दिति नानुवर्तते । अनिर्दिष्टार्थत्वात्गुप्तिज्किद्भ्यः स॑ नित्यादिवत्स्वार्थिकोऽयम्, स्वार्थश्च भाव एवेति भाष्ये स्पष्टम् । न च एवं सतिघञर्थे कविधान॑मित्येव सिद्धमिति वाच्यम्, नित्योपपदसमासार्थत्वात् । अत एव ल्युडन्तेन अस्वपदविग्रहं दर्शयन्नाह - आखूनामुत्थानमाखूत्थ इति ।

Padamanjari

Up

index: 3.2.3 sutra: आतोऽनुपसर्गे कः


आतोऽनुपसर्गे कः॥ कविधौ सर्वत्र प्रसारणिभ्यो डो वक्तव्यः। संप्रसारणभाजःऊउप्रसारणिनः।'ज्या वयोहानौ' ब्रह्म जिनातीति ब्रह्मज्यः, सर्वत्रग्रहणान्नावश्यमिहैव ठातश्चोपसर्गेऽआह्वः प्रह्वः, के हि संप्रसारणप्रसङ्गः, आह्व अ इति स्थिते संप्रसारणे पूर्वत्वे च कृते उवङदेशे आहुवः प्रहुव इति प्राप्नोति, एवं ब्रह्मजिय इति प्राप्नोति। ननु संप्रसारणे कृते आतो लोपस्तस्य स्थानिवद्भावादियणुवङै न भविष्यतः, लोपो न सिद्ध्यति - अन्तरङ्गत्वात्पूर्वत्वं प्राप्नोति, समानाश्रये च वार्णादाङ्गं बलीय इति? एवं तर्हि प्रागेव संप्रसारणादातो लोपो भविष्यति, परत्वाद् नित्यं संप्रसारणम्, कृताकृतप्रसङ्गित्वात्ऽ आतो लोपस्त्वनित्यः, कृते संप्रसारणे पूर्वत्वेन बाद्ध्यते - यस्य च निमितं लक्षणान्तरेण विहन्यते तदनित्यम्। तदेवं परत्वादातो लोपः, ततः संप्रसारणम्, तत इयणुवङै प्रसक्तावाल्लोपस्य स्थानिवत्वान्न भविष्यतः। ननु योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः, आदिष्टाच्चैषोऽचः पूर्वम् - इदानीमेव ह्युक्तं पूर्वमल्लोपः पश्चात् संप्रसारणमिति? एवं तर्ह्याकारलोपस्यासिद्धत्वादुवङ् न भविष्यति। इहापि तर्हि जुहुवतुः जुहुवतुः आल्लोपस्यासिद्धत्वादुवङ् न प्राप्नोति? आभीयमसिद्धत्वमनित्यमित्यत्र न भविष्यति। अथ वा'संप्रसारणाच्च' ठेडः पदान्तात्ऽ इत्यत्र एङ् इति योगविभागः - संप्रसारणादेङ् पिरतः पूर्वपरयोः पूर्वमेकादेशो भवतीति। किमर्थमिदम्, न'संप्रसारणाच्च' इत्येव सिद्धम्? ज्ञापनार्थम् - -यत्र संप्रसारणात्पर एङ् संभवति तत्र ठादेच उपदेशेऽशितिऽ इत्यात्वं न भवतीति। यदि स्यात्पूर्वत्वेन तस्य निवृत्तिविधानमनुपपन्नं स्यात्। तेन जुहुवतुरित्यत्रानैमितिकत्वेनान्तरङ्गमप्यात्वमकृत्वा एङ्भावादेव लिटि विहिते संप्रसारणे पूर्वत्वे न स्थानिवत्वं नासिद्धत्वमिति सिद्धमिष्टम्। आह्वः, प्रह्वः, ब्रह्मज्य इत्यत्र त्वाकारान्तलक्षणः प्रत्ययो नासत्यात्वे भवितुमर्हतीति पूर्वमात्वम्, ततः प्रत्ययः, आल्लोपः, संप्रसारणम्, असिद्धत्वादियणुवङेरभावः॥