8-3-25 मः राजि समः क्वौ पदस्य पूर्वत्र असिद्धम् संहितायाम्
index: 8.3.25 sutra: मो राजि समः क्वौ
समः मः क्वौ राजि मः
index: 8.3.25 sutra: मो राजि समः क्वौ
सम्-उपसर्गपूर्वक-राज्-धातोः क्विप्-प्रत्ययः विधीयते चेत् सम्-उपसर्गस्य मकारस्य (अनुस्वारं बाधित्वा) मकारादेशः एव भवति ।
index: 8.3.25 sutra: मो राजि समः क्वौ
When the verb सम् + राज् gets the क्विप् pratyay, the म् of सम् is converted to म् itself.
index: 8.3.25 sutra: मो राजि समः क्वौ
समो मकारस्य मकारः आदेशो भवति राजतौ क्विप्प्रत्ययान्ते परतः। सम्राट्। साम्राज्यम्। मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थम्। राजि इति किम्? संयत्। समः इति किम्? किंराट्। क्वौ इति किम्? संराजिता। संराजितुम्। संराजितव्यम्।
index: 8.3.25 sutra: मो राजि समः क्वौ
क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥
index: 8.3.25 sutra: मो राजि समः क्वौ
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥
index: 8.3.25 sutra: मो राजि समः क्वौ
सम् + राज् + क्विप् + सुँ [सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् 3.2.61 इति क्विप्-प्रत्ययः । कृदन्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । ततः प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः]
→ सम् + राज् + ० + स् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, तस्यापि लोपः भवति । अपृक्तवकारस्य वेरपृक्तस्य 6.1.67 इति लोपः]
→ सम् + राज् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः]
→ सम् + राष् [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इति जकारस्य षकारः]
→ सम् + राड् [झलां जशोऽन्ते 8.2.39 इति षकारस्य जश्त्वे डकारः]
→ सम्राड् [मोऽनुस्वारः 8.3.23 इत्यनेन मकारस्य अनुस्वारादेशे प्राप्ते; तद्बाधित्वा मो राजि समः क्वौ 8.3.25 इत्यनेन मकारस्य मकारादेशः]
→ सम्राट्, सम्राड् [वाऽवसाने 8.4.56 इति विकल्पेन चर्त्वम् ]
अनेन प्रकारेण प्रकृतसूत्रेण
प्रकृतसूत्रेण मकारस्य मकारादेशः एव उच्यते । तस्य स्थाने केवलम् 'अनुस्वारादेशः न भवति' इति निषेधः उच्यते चेदपि नैव दोषाय ।वस्तुतस्तु, अस्मिन् पक्षे न राजि सम क्वौ इति सूत्रं भवति, येन किञ्चित् मात्रालाघवम् अपि जायते । तथापि पाणिनिना अत्र मकारस्य मकारादेशः एव उक्तः अस्ति । अस्य प्रयोजनम् न्यासकारेण इत्थं निर्दिष्टम् अस्ति —
यदि एवम्, 'न' इति प्रतिषेधः कर्तव्यः, एवं हि लघु सूत्रं भवति; विभक्त्यनुच्चारणात् ? एवं तर्हि निर्देशाधिक्येन तु मकारविधानेन एतत् सूचयति - अत्र प्रकरणे अधिको हि विधिः भवति, इति। यवलपरे यवला वा भवन्ति, इति उपपन्नं भवति ।
इत्युक्ते, मकारस्य मकारादेशम् एव उक्त्वा अत्र पाणिनिः मकारस्य अन्ये आदेशाः अपि कुत्रचित् सम्भवन्ति — इति ज्ञापयितुम् इच्छति । वस्तुतस्तु अग्रिमसूत्रे निर्दिष्टेन <!यवलपरे यवला वा!> इति वार्त्तिकेन पदान्तमकारस्य विशिष्टासु स्थितिषु य्ँ, व्ँ, ल्ँ एते आदेशाः उक्ताः सन्ति । यद्यपि एते पाणिनिना साक्षात् नोक्ताः, तथापि प्रकृतसूत्रे निषेधस्य स्थाने मकारादेशस्य ग्रहणेन एते अधिकाः आदेशाः अपि पाणिनिसम्मताः एव इति निर्णयं कर्तुम् शक्यते — एषः अत्र न्यासकारस्य आशयः अस्ति ।
index: 8.3.25 sutra: मो राजि समः क्वौ
मो राजि समः क्वौ - मो राजि । म इति प्रथमान्तम् । मोऽनुस्वार इत्यतो म इति स्थानष्टन्तमनवर्तते । सम इत्यवयवषष्ठी । प्रत्ययग्रहणपरिभाषया क्विग्रहणेन क्विप्प्रत्ययान्तलाभः । तदाह — क्विबन्त इत्यादिना । म एवेति । न त्वनुस्वार इत्यर्थः । मस्य मविधानमनुस्वारनिवृत्त्यर्थमिति भावः । सम्राडिति । राजृ दीप्तौ सम्पूर्वात्सत्सूद्विषद्रुहेत्यादिना क्विप् । व्रश्चेति षत्वम् । जश्त्वेन डत्वम् । चर्त्वम् । अत्र मोऽस्वारो न भवति । हे मपरे वा । 'मोऽनुस्वार' इत्यतो 'म' इति षष्ठन्तमनुवर्तते ।मोराजी॑त्यतो 'म' इति प्रथमान्तमनुवर्तते । मः परो यस्मादिति च विग्रहः । तदाह — मपरे इति । हृलयतीति ण्यन्ताल्लट् ।ज्वलह्लसहृलनमामनुपसर्गाद्वा॑ इति मित्त्वण्णौ मितां ह्रस्वः । यवलपरे इति । यवलाः परा यस्मादिति विग्रहः । यवलपरके हकारे परे मस्य म एव वा स्यादित्यर्थः ।
index: 8.3.25 sutra: मो राजि समः क्वौ
सम्राडिति ।'सत्सूद्विष' इत्यादिना क्विप्, व्रश्चादिना षत्वम् । साम्राज्यमिति । क्विबन्ताद् ब्राह्मणाअदित्वात् ष्यञ् । अधिकसद्भावेऽपि क्विबन्तो राजतिस्तावदस्तीत्यत्रापि भवति, क्विबन्तावस्थायामेव वा प्रागेव ष्यञ उत्पतेर्मत्वम् । संयदिति ।'गमः क्वौ' इत्यत्र गमादीनामिति वचनाल्लोपः, ह्रस्वस्य तुक् । किराडिति ।'किं क्षेपे' इति समासः ॥