8-1-1 सर्वस्य द्वे
index: 8.1.1 sutra: सर्वस्य द्वे
सर्वस्य द्वे
index: 8.1.1 sutra: सर्वस्य द्वे
इतः परम् पदस्य 8.1.16 अस्मात् प्राक् यद् किमपि वक्ष्यते, तत् सर्वम् द्विरुक्तम् भवति ।
index: 8.1.1 sutra: सर्वस्य द्वे
In the contexts that will henceforth be told till the sutra पदस्य 8.1.16, the participating words will get duplicated.
index: 8.1.1 sutra: सर्वस्य द्वे
सर्वस्य इति च द्वे इति च एतदधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः पदस्य 8.1.16 इत्यतः प्राक्, सर्वस्य द्वे भवतः इत्येवं तद् वेदितव्यम्। वक्ष्यति नित्यवीप्सयोः 8.1.4 इति, तत्र सर्वस्य स्थाने द्वे भवतः। के द्वे भवतः? ये शब्दतश्च अर्थतश्च उभयथान्तरतमे। एकस्य पचतिशब्दस्य द्वौ पचतिशब्दौ हवतः। पचति पचति। ग्रामो ग्रामो रमणीयः। यदा तु द्विः प्रयोगो द्विर्वचनम् तदा स एव पचतिशब्दो द्विरावर्तते, तस्य द्वे आवृत्ती भवतः। सर्वस्य इति किम्? विस्पष्टार्थम्। अथ पदस्य इत्येव कस्मान् न उच्यते? न एवं शक्यम्, इह हि न स्यात् प्रपचति प्रपचतीति। इह द्रोग्धा, द्रोढा इति घत्वढत्वयोः असिद्धत्वादकृतयोरेव तयोर्द्विवचनं प्राप्नोति, तत्र पश्चाद् विकल्पे सत्यनिष्टमपि स्यात् द्रोग्धा द्रोढा, द्रोढा द्रोग्धा इति। तस्माद् वक्तव्यम् एतत् पूर्वत्र असिद्धीयमद्विर्वचने इति। सर्वस्य इत्येतदेव वा कृतं सर्वकार्यप्रतिपत्त्यर्थं द्रष्टव्यम्।
index: 8.1.1 sutra: सर्वस्य द्वे
॥ अथ द्विरुक्तप्रकरणम् ॥
इत्यधिकृत्य ।
index: 8.1.1 sutra: सर्वस्य द्वे
इदम् अधिकारसूत्रम् अस्ति । अस्य अधिकारस्य व्याप्तिः पदस्य 8.1.16 इति सूत्रम् यावत् प्रचलति । अस्मिन् अधिकारे निर्दिष्टेषु सन्दर्भेषु शब्दस्य द्वित्वं (द्विवारम् उच्चारणम्) भवति — इति अस्य अधिकारस्य आशयः । कानिचन उदाहरणानि एतानि —
नित्यवीप्सयोः 8.1.4 इति सूत्रेण नित्यतायाः (regularity), पौनःपुन्यस्य (repetition) च सन्दर्भः उच्यते । इदम् सूत्रम् सर्वस्य द्वे 8.1.1 इत्यस्मिन् अधिकारे वर्तते, अतः पौनःपुन्यस्य निर्देशार्थम् प्रयुक्तस्य शब्दस्य द्वित्वं भवति — इति अर्थः अत्र विधीयते । यथा -
परेर्वर्जने 8.1.5 इति सूत्रेण
_उपर्यध्यधसः सामीप्ये _ 8.1.7 इति सूत्रेण
अष्टाध्याय्याम् आहत्य त्रीणि द्वित्वप्रकरणानि विद्यन्ते —
एकाचो द्वे प्रथमस्य 6.1.1 इत्यतः दाश्वान् साह्वान् मीढ्वांश्च 6.1.12 इत्येतेषु सूत्रेषु पाठितम् द्वित्वम् षाष्ठं द्वित्वम् नाम्ना ज्ञायते । अस्मिन् द्वित्वप्रकरणे सन्/यङ्/लिट्/लुङ्/तिङ्/अच्-इत्येतेषां प्रत्ययानां योजनसमये
सर्वस्य द्वे 8.1.1 इति प्रकृतसूत्रेण निर्दिष्टः अधिकारः अष्टाध्याय्याः द्वितीयम् द्वित्वप्रकरणम् अस्ति । अस्मिन् द्वित्वप्रकरणे
अचो रहाभ्यां द्वे 8.4.46 इत्यतः आरभ्य दीर्घादाचार्याणाम् 8.4.52 इति यावद्भिः सूत्रैः
index: 8.1.1 sutra: सर्वस्य द्वे
सर्वस्य द्वे - अथ द्विरुक्तप्रकरणम् । सर्वस्य द्वे । इत्यधिकृत्येति ।द्विर्वचनवधयोऽनुक्रंस्यन्ते॑ इति शेषः ।
index: 8.1.1 sutra: सर्वस्य द्वे
'नित्यवीप्सयोः' इत्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षत्वात्स्वरितत्वाच्चाधिकारोऽयम्, तदाह - सवस्येति द्वे इति चेति ।'सर्वस्य' इत्युक्ते यत्प्रतीयते,'द्वे' इत् चेत्युक्ते यत्प्रतीयते, एतदर्थस्वरूपमित्यर्थः । यद्यपि'स्वं रूपम्' इति वचनादुभयोरपि स्वरूपग्रहणं युक्तम्, तथापि'नाम्रेडितस्यान्त्यस्य तु वा' ,'नित्यमाम्रेडिते डाचि' इति द्विरुक्तेऽच्छब्दस्य सतामङ्गीकृत्य कार्यविधानातदभावः । न हि द्वयोरन्यतरस्य वा स्वरूपग्रहणे द्विरुक्तेऽच्छब्दस्य सम्भवः, तथा'तस्य परमाम्रेडितम्' इति पूर्वपराभावादनुपपन्नं स्यात् । तस्मादर्थग्रहणम् । सर्वशब्दश्चायं द्रव्यप्रकारावयवकार्त्स्न्यवृत्तिः, द्रव्यकार्त्स्न्ये यथा - सर्वस्वं ददातीति, यच्च यावच्च स्वं तत्सर्वं ददातीति गम्यते । प्रकारकार्त्स्न्ये यथा - सर्वान्नीनो भिक्षुरिति, सर्वप्रकारकमन्नं भक्षयतीति गम्यते । अवयवकार्त्स्न्ये यथा - सर्वः पटो दग्ध इतिः, सर्वावयवः पटो दग्ध इति गम्यते । इह तु पर्यादीनां विशिष्टार्थानां शब्दानामुपादानाद् द्रव्यप्रकारकार्त्स्न्ययोरसम्भवः । यत्रापि किञ्चिन्नोपादीयते'नित्यवीप्सयोः' इति, तत्रापि विशेषानुपादअनादेव सर्वस्य शब्दस्य सिद्धम् । तस्मादवयवकार्त्स्न्यवृत्तिर्गृह्यते । परेः सर्वस्य द्वे भवतः, न कश्चिदवयो द्विर्वचनेन वर्ज्यत इत्यर्थः । अत्र ठा दशभ्यः संख्याः संख्येये वर्तन्तेऽ इति'द्वे' इत्यस्य संख्येयापेक्षायां शब्दानुशासनप्रस्तावाच्छब्दरूपे संख्येये'षष्ठी स्थानेयोगा' इति वचनात्सर्वस्येति स्थानषष्ठी, सर्वस्य पर्यादेः स्थाने द्वे शब्दरूपे भवत इत्यर्थः, यथा - ठस्तेर्भूःऽ इति, तदा'स्थाने द्विर्वचनम्' इत्ययं पक्षो भवति । शब्दसम्बन्धिनि तूच्चारणे संख्येये स्थान्यादेशभावो न सम्भवति, निवृत्तिधर्मा हि स्थानी शब्दश्चेन्निवृत कस्योच्चारणं स्यात् । अतोऽध्याहृतोच्चारणशब्दापेक्षया'कर्तृकर्मणोः कृति' इति सर्वस्येति कर्मणि षष्ठी, सर्वस्य पर्यादेर्द्वेअ उच्चारणे भवतः, सर्वः पर्यादिद्विरुच्चारणीय इत्यर्थः, तदा'द्विः प्रयोगो द्विर्वचनम्' इत्येष पक्षो भवति । तत्र प्रथमं पक्षंम दर्शयति - सर्वस्य स्थाने द्वे भवत इति । के द्वे इति । विशेषानुपादानाद्ये केचन द्वे प्राप्नुत इति प्रश्नः । इतरोऽप्यन्तरतमपरिभाषामाश्रित्याह - शब्दतश्चेति । बिभीतकादिवाचिनामक्षादिशब्दानां शब्दत एवान्तर्यम्, तरुपादपादीनामर्यत एव, द्वयोस्तु पचतिशब्दयोरुभयथान्तर्यम्; तत्र ते एव यथा स्यातामित्युभयग्रहणम् । ते एवोभयथान्तरतमे दर्शयति - एकस्येति । ननु चारिमन्पक्ष राजाराजा, वाक्वाक्, लिट्लिट्, गोधुग्गोधुक्, शब्दप्राट्शब्दप्राट्, उपानदुपानत्, गौर्गौरित्यत्र नलोप-कुत्वा-ढत्व-घत्व-षत्व-धत्व-दीर्घत्वा(वृद्धी) नामसिद्धत्वादकृतेष्वेतेषु द्विर्वचने कृते पदस्य स्थाने समुदायस्यादिष्टत्वातस्यैव स्थानिवद्भावेन पदत्वं नावयवयोरिति पूर्वत्र भागे नलोपादीनि न स्युः, उतरत्र तु समुदायपदत्वेनापि सिद्ध्यति ? ननु च नलोपादीन्यतरङ्गाणि पदत्वमात्रा पेक्षत्वाद्, द्विर्वचनं तु बहिरङ्गं वीप्साद्यर्थापेक्षत्वात्, ततश्च तेषु कृतेषु द्विर्वचनं भविष्यति ? एवमपि कृतानामपि तेषां द्विर्वचने कर्तव्येऽसिद्धत्वान्नका रादियुक्तस्य द्विर्वचनमिति पुनः पूर्वपदे निमितभावान्न स्युरेव, यथा औजढदित्यत्र कृतानावपि ढत्वादीनामसिद्धत्वात् हत इत्येतस्य द्विर्वचनेऽभ्यासे हकारस्यैव श्रवणं भवति ? नैष दोषः; वक्ष्यत्येतत्'पूर्वत्रासिद्धीयमद्विर्वचने' इति, ततश्च परत्वादन्तरङ्गत्वाद्वा नलोपादिषु कृतेषु तद्यौक्तस्यैव द्विर्वचनं भविष्यति । यानि तर्हि पदकार्याणि नाकृते द्विर्वचने प्राप्नुवन्ति, तानि न स्युः; तद्यथा किङ्किमिति -'वा पदान्तस्य' इति परसवर्णविकल्पः, अपचन्नपचन्निति ङ्मुट्, अग्नाअग्नाविति वलोपः, छायाच्छायेति तुग्विकल्पः, वृक्षत्वक्षानिति'पदन्तस्य' इति णत्वप्रतिषेधः, अजेऽजे इति, ठेङः पदान्तादतिऽ इति पूर्वरूपत्वम् । किं चात्र'स्वरितो वानुदाते पदादौ' इत्येष विधिर्न स्यात्, उतरभागस्यापदत्वात्; तथाऽपदत्वातदाश्रयाणि कार्याणि प्राप्नुवन्ति, तद्यथा - अङ्गनाङ्गनेत्यतो गुणे पररूपत्वं स्यात्, पयः पय इति'सो' पदादौऽ इति सत्वप्रसङ्ग इत्येषा दिक् । अतो द्वयोरपि पृथक्पदत्वमेषितव्यम्; तदुच्यते - यदि प्रत्यस्तमितावयवभेद एक एवादशः स्याद्,'द्वे' इति द्विर्वचनमनुपपन्नं स्यात्; ततः'द्वे' इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते, तत्र स्थानिवद्भावेन समुदायस्यापि पदत्वं स्वतः, एवं चावयवयोरपीति समुदायस्यावयवयोश्च पदकार्याणि भविष्यन्ति । एवमपि विसंविसम्, मुसलंमुसलमिति ठादेशप्रत्यययोःऽ इति षत्वप्रसङ्गः ? नैष दोषः; नैवं विज्ञायते - आदेशस्य सकार इति, कथं तर्हि ? आदेशो यः सकार इति । अत्र च समुदायस्य समुदाय आदेशः, न सकारमात्रस्य सकारमात्रमिति न भविष्यति । इह तहि नृभिर्नृभिरिति समुदायस्य पदत्वाद्रेफनकारयोः समानपदस्थत्वाद्रषाभ्यामिति णत्वप्रसङ्गः ? एषोऽप्यदोषः; तत्र समानग्रहणं न कर्तव्यम्,'पदे' इत्येवास्तु, तत्रापदस्थयोर्निमितनिमितिनोरसम्भवादेकत्वविवक्षार्थमेव पदग्रहणमिति समानपदस्थत्वं सिध्यति, ततश्च समानग्रहणाद यत्र समानपदस्थत्वमेव, तत्र णत्वम् । इह तु स्थानिवद्भावादेकपदत्वम् । वस्तुतस्तु पदद्वयात्मक आदेश इति पृथक्पदस्थमिति णत्वाभावः । तदेवं निर्दोषः'स्थाने द्विर्वचन' पक्षः । इदानीं द्वितीयं पक्षं दर्शयति - यदा त्विति । द्विरावर्तत इति । उच्चार्यमाणस्य शब्दस्य यो व्यापार उच्चारणं नाम सेहावृत्तिविवक्षिता । द्विरुच्चरतीत्यर्थः । द्वे आवृती भवत इति । द्वे उच्चारणक्रिये भवत इत्यर्थः । न पुनर्मुख्ये एवावृती द्वे भवतः, तथा सति त्रिर्वचनप्रसङ्गात् । नन्वस्मिन्पक्षे आं पचसिपचसि देवदत3 - इत्यत्रावृत्तिभेदनिबन्धनया द्वित्वसंख्यया स्वाश्रयस्यैकत्वस्य निवर्तनादेकान्तरताया अभावाद् ठाम एकान्तरम्ऽ इति निघातप्रतिषेधो न स्याद्यथा किरिणेत्यादावावृत्तिभेदनिबन्धनेनापि द्व्यच्त्वेन स्वाश्रयस्यैकाच्त्वस्य निवर्तानात्'सावेकाचः' इति विभतयाद्यौदातत्वं न भवति, तद्वत् । स्थाने द्विर्वचने तु समुदायस्यापि स्थानिवद्भावेन पदत्वात्सिध्यति, तथा पौनः पुन्यमिति पुनः पुनर्भवितरि वर्तमानात्पुनःपुनशब्दाद्भावे ष्यञि यते; पुनः पुनर्भवः पौनः पुनिक इति च कालाट्ठञ्ऽ, तत्र द्विः प्रयोगे पदस्य विज्ञायमाने समुदायस्व वीप्सालक्षणेनार्थेन सत्यप्यर्थवत्वेऽर्थवत्समुदायानां समासग्रहणं नियमार्थमित्यप्रातिपदिकत्वातद्वितो न रयातः सुबन्तादुत्पत्तिपक्षेऽपि समुदायस्यासुबन्तत्वान्न स्यादेव, पक्षान्तरे तु स्थानिवद्भावादुभयमप्यस्तीति सिध्यति । यद्यप्यस्य स्थानी सुबन्तः, तथापि सुब्लुकि कृते'न ङसिम्बुद्ध्योः' इति निषेधाज्ज्ञापकात् प्रत्ययलक्षणेन ठप्रत्ययःऽ इति निषेधाभावात्प्रातिपदिकत्वमव्यावृतमिति ? अत्रैवं भाप्ये परिहार उक्तः - पचसिपचसीत्यर्थरूपयोः समानत्वात्स एव पच्शब्दः, स एव च तिङ्, ततश्च यः पूर्वस्माद्विद्दितः स परस्मादपि यश्च परस्मात्स पूर्वस्मादपि, तदादिग्रहणं च पदसंज्ञायामनुवर्तते, तत्र समुदायस्यावयवयोश्च तुल्येऽपि तिङ्न्तत्वे समुदायस्यैव पदसंज्ञा भविष्यति द्विर्वचनवत्, तद्यथा - पपाचेत्यत्र समुदायस्यावयवानां च तुल्येऽप्येकाच्त्वे समुदायस्यैव । द्विर्वचनं भवति, नावयवानाम्; तत्कस्य हेतोः ? शास्त्रहानेः, अवयवद्विर्वचने ह्यवयवान्तरे विषये समुदायविषये च शास्त्रं हीनं स्यात्, तद्वत्पदसंज्ञापि समुदायस्यैव भविष्यतीत्येकान्तरता युज्यते । पौनः पुन्यमित्यादौ तद्धितोऽप्युक्तेन न्यायेन समुदायस्य सुबन्तत्वात् प्रातिपदिकत्वाच्च सिद्ध्यतीति । अत्रैवं चोदयन्ति - प्रागेव द्विर्वचनात् पचसीत्यस्यामवस्थायां प्रवृता पदसंज्ञा किमति पुनः कृतेऽपि द्विर्वचने प्रवर्तते, प्रवर्तमाना वा किमिति समुदायस्यैव प्रवर्तते, न तु प्रत्येकमवयवयोः, न ह्यएवंविधो द्विर्वचनन्यायस्य विषय इति संयोगसंज्ञायामुक्तम्; निर्ग्लेयादित्यादौ त्रिष्वपि द्वयोः संयोगसंज्ञाभ्युपगमात् । किञ्च यत्र समुदायस्यैव पदत्वम् - अपचन्नपचन्नित्यादौ, तत्रावयवेषु पदकार्याभावप्रसङ्ग इति । अपर आह - उच्चारणक्रियैवात्र परं भिद्यते, तद्भेदात्वौपचारिकः पदभेदः; तत्वतस्त्वेकमेव पदमित्येकान्तरता युज्यते, पौनः पुन्यमित्यौ च वीप्सालक्षणेनार्थेन समुदायस्याप्यर्थवत्वात् प्रातिपदिकत्वम् । न च समासग्रहणान्निवृत्तिः; अतुल्यजातीयत्वात् । येपां हि भिन्नार्थानां सतां परस्परसम्बन्धमात्रमधिकं तत्समुदायस्यैव तुल्यजातीयस्य तेन निवृत्तिः । न चात्रैतदुभ्यमस्ति । न हि द्वयोः पुनः शब्दयोरर्थो भिद्यते, नापि तत्समुदाये तत्सम्बन्धोऽधिकः किं तर्हि ? वीप्सारूपोऽन्य एवेति । यद्येवम्, किरिणेत्यादौ'सावेकाचस्तृतीयादिः' इति विभक्तिस्वरः स्यात् ? तत्रापि ह्युच्चारणक्रियैव भिद्यते, तत्वतस्त्वेक एवेकारः । किञ्च - नित्यानां विभूनां वर्णानां तदात्मकानां च पदानां स्वरूपेण व्यवधानमव्यवधानं च न सम्भवतीत्युपलब्धिगतमेव तदाश्रयितव्यम् । तत्र च यथा पदभेदेऽप्युपलब्धिभेदः, तथा तदभेदेऽपीति कथमेकान्तरता ! यदि च पौनः - पुन्यमित्यादावुक्तेन न्यायेन समुदायस्यापि प्रातिपदिकत्वम्, हन्तैवं ग्रामोग्रामो रमणीय इत्यादावप्येवमेव प्रातिपदिकत्वे सति सुब्लुक् स्यात्, तस्मात्स्थाने द्विर्वचनमेवात्र रोचयामहे । अत एव'स्थअने द्विर्वचनम्' पूर्वं वृत्तिकारेण दर्शितम्, पश्चात्सम्भवमात्रेण'द्विः प्रयोगो' पिऽ दर्शितः । इह सर्वस्येति वचनमलोऽन्त्यनिवृत्यर्थं वा स्यात्, षष्ठ।ल्र्थप्रसिद्धयर्थं च । तत्र स्थाने द्विर्वचनपक्षे तावच्छब्दतोऽर्थतश्चान्तरतमाभ्यां द्वाभ्यामादेशाभ्यां भाव्यम् । ये चैवं प्रकारास्ते नियोगतोऽनेकाल्स्वभावाः - इत्यन्तरेणापि सर्वग्रहणम् ठनेकाल्शित्सर्वस्यऽ इति सर्वस्य भविष्यति । षष्ठ।ल्र्थोऽपि'परेर्वर्जने' इत्यादौ यत्र षष्ठयुच्चार्यते तत्र तावत् सिद्धः; यत्रापि षष्ठी नास्ति -'नित्यवीप्सयोः' इति, तत्रापि सामर्थ्याल्लभ्यते - नित्यवीप्सयोयः शब्दस्तस्य द्वे भवत इति । द्विः प्रयोगपक्षे त्वलोन्त्यविधिप्रसङ्ग एव नास्ति; स्थानषष्ठ।ल्भावात् । षष्ठ।ल्र्थोऽपि लभ्यत एवः, उच्चारणस्य शब्दधर्मत्वाद् । अतो नाथः सर्वग्रहणेनेत्यभिप्रायेणाह - सर्वस्येति किमिति । विस्पष्टाथमिति । य एवं प्रतिपतुमसमर्थः, तं प्रति सुखप्रतिपतये सर्वस्येत्युच्यत इत्यर्थः । अथेत्यादि । एवं मन्यते - समासतद्धितवाक्यनिवृत्यर्थमवश्यम्'पदस्य' इति वक्तव्यम् । समासनिवृत्यर्थ तावत् - सप्तपर्णोऽष्टापदम्, अत्र सप्तसंख्यानि पर्णानि वीप्स्यन्ते, न तु तद्वान्वृक्ष इति वीप्सायामेकत्वस्यानन्तर्भावात्प्रागेव विभक्तेद्विवचनप्रसङ्गः, पदाधिकारातु न भवति; तद्धितः - द्विपदिकां ददाति, अत्र द्वित्वसंख्यायुक्तः पदार्थो वीप्स्यत इति स्त्रीत्वैकत्वलक्षणयोर्लिङ्गसंख्ययोरनन्तर्भावात्प्राक् तद्धितोत्पतेः समासे कृते प्राप्तं द्विर्वचनं पदत्वाभावान्न भवति; वाक्यम् - ग्रामेग्रामे पानीयम्, अत्र वाक्यस्यापदत्वाद् द्विर्वचनं न भवति ग्रामे पानीयमिति । किञ्चोतरत्र पदस्येति न वक्तव्यं भवति;'पदस्य पदात्' इत्यस्यैवानुवृतेरिति । नैवं शक्यमिति । अस्याप्ययमभिप्रायः -'पदस्य' इत्युच्यमानेऽपि सप्तपर्णाभ्यामित्यादौ स्वादिषु पूर्वस्य पदत्वाद् द्विर्वचनप्रसङ्गः; तस्मादेवमत्र परिहारो वाच्यः - यद्वीप्सायुक्तम्, न अदः प्रयुज्यते; किं पुनस्तत् ? पर्वणिपर्वणि सप्तपर्णान्यस्येति, यच्च प्रयुज्यते न तद्वीप्सायुक्तम् - सप्तपर्णान्यस्येति पर्णशब्द इति । तद्धिते तु तद्धितेनैवोक्तत्वाद् द्विर्वचनाभावः, स हि'वीप्सायाम्' इत्युच्यते । वाक्यस्यापि द्विर्वचनं न भवति; पदद्विर्वचनेनोक्तत्वाद्वीप्सायाः । तस्मात् समासादिनिवृत्यर्थं तावत्पदाधिकारो न कर्तव्य इति । प्रत्युत क्रियमाणे पदाधिकारेऽव्याप्तिलक्षणो दोष इत्याह - इह हि न स्यादिति । प्रपचतीति । धातूपसर्गसमुदायः क्रियाविशेषवाची । अडादिव्यवस्थार्थं तु धातूपसर्गयोः पृथक् कल्पनम्, ततश्च क्रियाधर्मो नित्यता समुदायस्येति तस्यैव द्विर्वचनम् । इहेत्यादि । द्रुहेस्तृचि विहिते'वा द्रुहमुह' इति घत्वढत्वे प्राप्नुतः, द्विर्वचनं च; तत्र घत्वढत्वयोरसिद्धत्वात्पूर्वं द्विर्वचनं प्राप्नोति । अस्तु, को दोषः ? तत्राह - तत्रेति । पश्चाद्विकल्पे प्रवर्तमाने यदा परत्र ढत्वं तदा पूर्वत्रापि ढत्वमेवेति नियमाभावात् घत्वमपि कदाचिंत् स्यात् । एवं घत्वेऽपि द्रष्टव्यम् - परत्र घत्वं पूर्वत्र ढत्वमिति । एतच्चैकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भवतीति न्यायमनाश्रित्योक्तं द्रष्टव्यम् । अयं च न्यायः'कृञ्चानुप्रयुज्यते लिटि' इत्यत्रैव व्याख्यातः । पूर्वत्रासिद्धीयमिति ।'पूर्वत्रासिद्धम्' इत्यस्मिन्नधिकारे भवं नलोपादिकार्यं पूर्वत्रासिद्धीयम्, तद् द्विर्वचनादन्यत्रासिद्धं भवति । अथ वा - पूर्वस्यां सपादसप्ताध्याय्यमसिद्धं नलोपादि पूर्वत्रासिद्धम्, तत्र भवमसिद्धत्वं पूर्वत्रासिद्धीयम्; तद् द्विर्वचने कर्तव्ये न भवति, ततश्च घत्वे ढत्वे वा प्रवृते तद्यौक्तस्यैव द्विर्वचनमिति नास्ति दोषः । सर्वस्येत्येतदेवेत्यादि । पूर्वं'पूर्वत्रासिद्धीयमद्विर्वचने' इति वचनाश्रयेण द्रोढाद्रोढेअति साधितम्, इदानीम्'सर्वस्य' इत्यनेन साधितमित्येकस्मिन्साध्ये द्वयोर्हेत्वोर्विकल्पः । कथं पुनः'सर्वस्य' इत्यनेन कृतसर्वकार्यप्रतिपतिः ? अर्शाअद्यच्प्रत्ययान्तोऽयं सर्वशब्दः - सर्वं कार्यं यस्मिन्नस्ति तदिदं सर्वम्, तस्य द्वे भवतः । सर्वेषु कार्येषु कृतेषु द्विर्वचनमित्यर्थः ॥