7-4-97 ई च गणः अभ्यासस्य अनग्लोपे अत्
index: 7.4.97 sutra: ई च गणः
गणेः अभ्यासस्य ईकारादेशो भवति चङ्परे णौ परतः, चकारादत् च। अजीगणत्, अजगणत्। इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य चतुर्थः पादः। अष्टमोऽध्यायः प्रथमः पादः।
index: 7.4.97 sutra: ई च गणः
गणेरभ्यासस्य ई स्याच्चाच्चङ्परे णौ । अजीगणत् । अजगणत् ।{$ {!1855 शठ!} {!1856 श्वठ!} सम्यगवभाषणे$} ।{$ {!1857 पठ!} {!1858 वठ!} ग्रन्थे$} ।{$ {!1859 रह!} त्यागे$} । अररहत् ।{$ {!1860 स्तन!} {!1861 गदी!} देवशब्दे$} । स्तनयति । गदयति अजगदत् ।{$ {!1862 पत!} गतौ वा$} । वा णिजन्तः । वाऽदन्त इत्येके । आद्ये । पतयति । पतति । पतांचकार । अपतीत् । द्वितीये । पातयति । अपीपतत् ।{$ {!1863 पष!} अनुपसर्गात्$} । गतावित्येव । पषयति ।{$ {!1864 स्वर!} आक्षेपे$} । स्वरयति ।{$ {!1865 रच!} प्रतियत्ने$} । रचयति ।{$ {!1866 कल!} गतौ संख्याने च$} ।{$ {!1867 चह!} परिकल्कने$} । परिकल्कनं दम्भः शाठ्यं च ।{$ {!1868 मह!} पूजायाम्$} । महयति । महतीति शपि गतम् ।{$ {!1869 सार!} {!1870 कृप!} {!1871 श्रथ!} दौर्बल्ये$} । सारयति । कृपयति । श्रथयति ।{$ {!1872 स्पृह!} ईप्सायाम्$} ।{$ {!1873 भाम!} क्रोधे$} । अबभामत् ।{$ {!1874 सूच!} पैशून्ये$} ॥ सूचयति । अषोपदेशत्वान्न षः । असूसुचत् ।{$ {!1875 खेट!} भक्षणे$} ॥ तृतीयान्त इत्येके । खोट इत्यन्ये ।{$ {!1876 क्षोट!} क्षये$} ।{$ {!1877 गोम!} उपलेपने$} । अजुगोमत् ।{$ {!1878 कुमार!} क्रीडायाम्$} । अचुकुमारत् ।{$ {!1879 शील!} उपधारणे$} । उपधारणमभ्यासः ।{$ {!1880 साम!} सान्त्वप्रयोगे$} । अससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् ।{$ {!1881 वेल!} कालोपदेशे$} । वेलयति । काल इति पृथग्धातुरित्येके । कालयति ।{$ {!1882 पल्पूल!} लवनपवनयोः$} ।{$ {!1883 वात!} सुखसेवनयोः$} । वातयति । अववातत् ।{$ {!1884 गवेष!} मार्गणे$} । अजगवेषत् ।{$ {!1885 वास!} उपसेवायाम् $}।{$ {!1886 निवास!} आच्छादने$} । अनिनिवासत् ।{$ {!1887 भाज!} पृथक्कर्मणि$} ।{$ {!1888 सभाज!} प्रीतिदर्शनयोः$} । प्रीतिसेवनयोरित्यन्ये । सभाजयति ।{$ {!1889 ऊन!} परिहाणे$} । ऊनयति । ओः पुयण्जि <{SK2577}> इति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजग्रहोलिङ्गं णिच्यच आदेशो न स्याद्द्वित्वे कार्ये इति । यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठिते रूपे वाऽवर्णो लभ्यते तत्रैवायं निषेधः । ज्ञापकस्य सजातीयापेक्षत्वात् । तेनाचिकीर्तदिति सिद्धम् । प्रकृते तु नशब्दस्य द्वित्वं तत उत्तरखण्डेऽल्लोपः । औननत् । माभवानूननत् ।{$ {!1890 ध्वन!} शब्दे$} । अदध्वनत् ।{$ {!1891 कूट!} परितापे$} । परिदाहे इत्यन्ये ।{$ {!1892 सङ्केत!} {!1893 ग्राम!} {!1894 कुण!} {!1895 गुण!} चामन्त्रणे$} । चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम् - केत श्रावणे निमन्त्रणे च । केतयति । अभिकेतयति । कुण गुण चामन्त्रणे । चकारात्केतेति ।{$ {!1896 कूण!} सङ्कोचने इति$} ।{$ {!1897 स्तेन!} चौर्ये$} ॥ अतिस्तेनत् ॥ आ गर्वादात्मनेपदिनः ॥{$ {!1898 पद!} गतौ$} । पदयते । अपपदत ।{$ {!1899 गृह!} ग्रहणे$} । गृहयते ।{$ {!1900 मृग!} अन्वेषणे$} । मृगयते । मृग्यतीति कण्ड्वादिः ।{$ {!1901 कुह!} विस्मापने$} ।{$ {!1902 शूर!} {!1903 वीर!} विक्रान्तौ$} ।{$ {!1904 स्थूल!} परिबृंहणे$} । स्थूलयते । अतुस्थूलत ।{$ {!1905 अर्थ!} उपायाच्ञायाम्$} । अर्थयते । आर्तथत ।{$ {!1906 सत्र!} सन्तानक्रियायाम्$} । अससत्रत । अनेकाच्त्वान्न षोपदेशः । सिसत्रयिषते ।{$ {!1907 गर्व!} माने$} ॥ गर्वयते । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । धातेरन्त उदात्तो लिट्याम् च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ॥ {$ {!1908 सूत्र!} वेष्टने$} । सूत्रयति । असुसूत्रत् ।{$ {!1909 मूत्र!} प्रस्रवणे$} । मूत्रयति । मूत्रति ।{$ {!1910 रूक्ष!} पारुष्ये$} ।{$ {!1911 पार!} {!1912 तीर!} कर्मसमाप्तौ$} । अपपारत् । अतितीरत् ।{$ {!1913 पुट!} संसर्गे$} । पुटयति ।{$ {!1914 धेक!} दर्शन इत्येके$} । अदिधेकत् ।{$ {!1915 कत्र!} शैथिल्ये$} । कत्रयति । कत्रति । कर्तेत्यप्येके । कर्तयति । कर्तति ॥ (गणसूत्रम् -) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च ॥ प्रातिपदिकाद्धात्वर्थे णिच् स्यादिष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप-विन्मतुब्लोप-यणादिलोपप्रस्थ-स्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । णौ चङि - <{SK2314}> इत्यत्र भाष्ये तु वृद्धेर्लोपो बलीयानिति स्थितम् । अपपटत् । (गणसूत्रम् -) तत्करोति तदाचष्टे ॥ पूर्वस्य प्रपञ्चः । करोत्याचष्ट इति धात्वर्थमात्रं णिजर्थः ॥ लडर्थस्त्वविक्षितः ॥ (गणसूत्रम् -) तेनातिक्रामति । अश्वेनातिक्रामति अश्वयति । हस्तिनातिक्रामति हस्तयति ॥ (गणसूत्रम् -) धातुरूपं च ॥ णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते ॥ चशब्दोऽनुक्तसमुच्चयार्थः । तथा च वार्तिकम् ।<!आख्यानात्कृतसतदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति !> (वार्तिकम्) ॥ कंसवधामाचष्टे कंसं घातयति । इह कंसं हन् इ इति स्थिते ॥
index: 7.4.97 sutra: ई च गणः
गणयतेरभ्यासस्य ई स्याच्छङ्परे णौ चादत् । अजीगणत्, अजगणत् ॥ इति चुरादयः ॥ १० ॥
index: 7.4.97 sutra: ई च गणः
ई च गणः - ई च गणः । 'सन्वल्लघुनी' त्यतश्चङ्परे इति,अत्र लोपे॑त्यतोऽभ्यासस्येति चानुवर्तते । तदाह - गणेरभ्यासस्येति ।अत्स्मृदृत्वरे॑ति पूर्वसूत्रादद्ग्रहणं चकारादनुकृष्यते । तदाह — चाददिति । स्तनगदी देवशब्दे इति । पर्जन्यगर्जने इत्यर्थः । स्तनश्च गदिश्चेति द्वन्द्वः । गदीति इका निर्देशः । गदेत्यकारान्तदिकि अल्लोपे गदीति निर्देशः । एवं च प्राकरणिकमदन्तत्वं न व्याहन्यते । पत गतौ वेति । गतावर्थे पतधातुर्णिचं वा लभत इत्यर्थः । तदाह — वा णिजन्त इति । आधृषीयत्वाऽभावाद्विकल्पविधिः । यद्वा वाशब्दस्य अदन्तत्व एवाऽन्वयः । णिच् तु नित्य एव । तदाह — वा अदन्त इत्येके इति । प्रथमपक्षे तु अदन्तत्वमेव । तदाह — आद्ये पतयतीति । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पतांचकारेति । णिजभावेऽप्यदन्तत्वात्कास्यनेकाजित्यामिति भावः । चङि — अपपतत् । अग्लोपित्वान्न दीर्घसन्वत्त्वे । द्वितीये पातयतीति । तकारादकारस्युच्चारणार्थत्वादुपदावृद्धिरिति बावः । अपीपतदिति । अग्लोपित्वाऽभावाद्दीर्घसन्वत्त्वे इति भावः । कृपयतीति । अदन्तस्य त्वस्य धात्वन्तरत्वात् 'कृपो रो लः' इति न भवति । स्पृह ईप्सायाम् । आप्तुमिच्छा- ईप्सा । अबभामदिति । चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । सूच पैशुन्ये । अषोपदेशत्वादिति । अनेकाच्त्वादिति भावः । खेट भक्षणे । तृतीयान्त इति । टवर्गतृतीयान्त इत्यर्थः । साम सान्त्वप्रयोगे । सान्त्वप्रयोगः = अकटुभाषणम् । अससामदिति । अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । ननु 'साम सान्त्वने' इति कथादेः प्राक् चुरादौ पाठो व्यर्थः, अनेनैव सिद्धेरित्यत आह — सामसान्त्वने इत्यतीतस्य तु असीषमदिति । पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया उपधाह्रस्वे, दीर्घसन्वत्त्वे चेत्यर्थः । यद्यपिसाम सान्त्वप्रयोगे॑ इत्येव प्राक् चुरादौ पठितम्,ततापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्तिरिति भावः । गवेष मार्गणम् - अन्वेषणम् । चङि अल्लोपस्य स्थानिवत्त्वान्नोपधाह्रस्वः । तदाह - अजगवेषदिति । निवास आच्छादने । अनिनिवासत् । ऊन परिहाणे । परिहाणम् - न्यूनीभावः । ऊनयतीति । णावतो लोप इति भावः । ननु लुङि चङि ऊन इ अ त् इति स्थिते णिलोपेचङी॑त्यजादेर्द्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाऽभावादभ्यासे इत्त्वदीर्घयोरभावे आटो वृद्धौ औननदिति रूपं वक्ष्यति, तदनुपपन्नं, द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्वे औनिनदित्येवमभ्यासे इकारश्रवणप्रसङ्गात् । न च द्वित्वे कार्ये अतो लोपस्यद्विर्वचनेऽची॑ति निषेधः शङ्क्यः, अल्लोपपययोरपरयो॑रित्येव वक्तव्ये 'पु' इति पवर्गस्य,य॑णिति प्रत्याहारस्य , जकारस्य च ग्रहणं लिङ्मित्यन्वयः । कुत्र लिङ्गमित्यत आह — णिचीत्यादि । द्वित्वे कार्ये णिज्निमित्तकोऽच आदेशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वयः ।तथाहि - 'ओः पुयण्ज्यपरे' इति सूत्रम् ।सनि परे यदङ्गं तदवयवाऽभ्यासोवर्णस्य इकारः स्यादवर्णपरकेषु पवर्गयण्जकारेषु परत॑ इति तद । 'पुङ्' पिपवायिषति,भू॑बिभावयिषति,यु॑- यियावयिषति,रु॑- रिरावयिषति,लूञ्- लिलावयिषति,जु॑- जिजवयिषतीत्युदाहरणानि । अत्र द्वित्वं प्रत्यनिमित्ते णिचिद्विर्वचनेऽची॑ति निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः कृतयोरभ्यासेष्वाकारस्य ह्रस्वे सति 'सन्यतः' इत्येव इत्त्वसिद्धेः पवर्गयण्प्रत्याहारजकारग्रहणं व्यर्थम् । पकारयकारग्रहणं तु न व्यर्थं, पिपावयिषति यियावयिषतीत्यत्र उक्तरीत्या 'सन्यतः' इति इत्त्वसिद्धावपि पिपविषते यियविषतीत्यत्र पूङ्धातोर्युधातोश्च अण्यन्तात्सनि अब्यासे इत्त्वार्थं तदावश्यकत्वात् । तत्र हि — इको झ॑ल#इति सनः कित्त्वात् 'श्र्युकः किति' इति प्राप्तमिण्निषेधं बाधित्वा,स्मिपूङ्रञ्ज्वशां सनी॑ति,सनीवन्तद्र्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसना॑मिति च सूत्राभ्यामिटि कृते इडादेः सनो द्वित्वनिमित्तत्वेन इटोऽपि द्वित्वनिमित्ततयाद्विर्वचनेऽची॑ति गुणावाऽदेशयोर्निषेधे सति 'पू' 'यु' इत्यनयोर्द्वित्वे अभ्यासे अकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या तत् इत्त्वार्थंपययो॑रित्यावश्यकम् । वर्गप्रत्याहारजकारग्रहणंतु द्वित्वे कार्ये णावच आदेशो ने॑त्यनाश्रयणे व्यर्थमेव । तदाश्रयणे तु बिभावयिषतीत्यादिषु णिचि लुपते सतिचङी॑ति द्वित्वे कार्ये प्रत्ययलक्षममाश्रित्य णिचि गुणाऽवादेशयोः प्रतिषेधे सति उवर्णान्तानां द्वित्व अभ्यासे अकाराऽभावेन 'सन्यतः' इत्यस्याऽप्रवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् । अतो द्वित्वे कार्ये णावच आदेशो नेति विज्ञायत इत्यर्थः । ननु 'कृत संशब्दने' अस्मात् णौउपधायाश्चे॑ति दीर्घे अचिकीर्तदिति रूपमिष्यते । तन्न युज्यते । द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कृदित्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेषे, कस्य चुत्वे, उत्तरखण्डे, ऋत इत्त्वे, रपरत्वे, उपधादीर्घे, अचकीर्तदित्यापत्तेरित्यत आह — यत्र द्विरुक्तावित्यादि । यत्र धातौ चङि द्विर्वचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वित्वे कार्ये णावच आदेशो नेत्ययं निषेध इत्यन्वयः । यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याऽचोभावादाद्योऽजिति व्यर्थमेव, तथापि स्पष्टार्थं तदित्याहुः । नन्वभ्यासोत्तरखण्डस्याद्योऽजवर्णो लभ्यते इत्यत्र किमवर्णो द्वित्वप्रवृत्तिवेलायां विवक्षितः, उत परिनिष्ठिते रूपे विवक्षितः , नाद्यः, क्षुधातोण्र्यन्तात्सनि चुक्षावयिषतीत्यत्र 'क्षु' इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाऽभावेन वृद्ध्यावादेशयोर्निषेधाऽप्रवृत्त्या द्वित्वात्प्रागेव परत्वाद्वृद्ध्यावादेशयोः क्षावित्यस्य द्वित्वे चिक्षावयिषतीत्यापत्तेः । न द्वितीयः, ऊन इ अ त् इति स्थिते सतिने॑त्यस्य द्वित्वेऽभ्यासोत्तरखण्डेऽल्लोपे सत्यवर्णाऽभावेन णावल्लोपस्य निषेधाऽप्रवृत्या द्वित्वात् प्रागेव परत्वादतो लोपे सति 'नी' त्यस्य द्वित्वे औननदित्यापत्तेरित्यत आह — प्रक्रियायां परिनिष्ठिते रूपे वेति । न त्वमुकत्रैवेत्याग्रह इति भावः । सजातीये पुयण्जामभ्यासोत्तरखण्डेऽवर्णपरत्वनियमादिति भावः । सिद्धमिति । प्रक्रियायां परिनिष्ठिते वा उत्तरखण्डे अवर्णाऽभावादृत इत्त्वस्य न निषेध इति भावः । एवं चचुक्षावयिषती॑त्यत्र 'क्षु' इत्यस्य द्वित्वे प्रक्रियादशायामभ्यासोत्तरखण्डेऽवर्णाऽभावेऽपि परिनिष्ठिते रूपे तत्सत्त्वाण्णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्ये निषेधः । औननदित्यत्रापि णौ भवत्येवाऽल्लोपस्य निषेध इत्याह — प्रकृते त्विति । औननदित्यत्रेत्यर्थः । नशब्दस्येति । अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्रक्रियादशायामुत्तरखण्डेऽवर्णलाभादल्लोपस्य निषेधे सति नशब्दस्यैव द्वित्वं, न तु निशब्दस्येति भावः । तत इति । नशब्दस्य द्वित्वाऽनन्तरमुत्तरखण्डे अल्लोप इति भावः । अत्र नशब्दद्वित्वार्तमेव ऊनधातोरदन्तत्वं स्थितम् । फलान्तरं सूचयन्नाह — मा भवानूननदिति । अग्लोपित्वान्नोपधाह्रस्व इति भावः । पाठान्तरमिति । 'केत श्रावणे' इत्यादि ज्ञेयमित्यर्थः । चकारात्केतेति । 'समुच्चीयते' इतिशेषः । सङ्कोचने इतीति । इतिशब्दः पाठान्तरसमाप्तौ । स्तेन चौर्ये । अनेकाच्त्वान्न षोपदेशोऽयमिति मत्वा आह — अतिस्तेनदिति । गृह ग्रहणे । ऋदुपधोऽयम् । गृहयते इति । अल्ल#ओपस्य स्थानिवत्त्वान्न गुण इति भावः । लुङि - अजगृहत । अग्लोपित्वान्न सन्वत्तवम् । मृग अन्वेषणे । मृगयते इति । इहाऽप्यल्लोपस्य स्थानिवत्त्वान्न गुणः । 'मार्ग् अन्वेषणे' इत्याधृषीयस्य तु मार्गयति,मार्गतीति च गतम् । अर्थ उपयाच्ञायाम् । अर्थयते इति । अर्थ इ इति स्थिते अतो लोपः, न तुअचो ञ्णिती॑ति वृद्धि,वृद्धेर्लोपो बलीया॑ निति न्यायात् ।अर्थवेदयो॑रित्यापुक्तु न, तत्र प्रातिपदिकस्य ग्रहणात् । गर्व माने । अभिमाने इत्यर्थः । ननु कथादावस्य पाठो व्यर्थः, अदन्तत्वे फलाऽभावात् । नच सन्वत्त्वनिवृत्तये अग्लोपित्वाय अदन्तत्वमिति शङ्क्यं, लघुपरकत्वाऽभावादेव तदप्रसक्तेः । नाऽप्यल्लोपस्य स्थानिवद्भावादुपधावृद्धिनिवृत्त्यर्थमदन्तत्वमिति, शङ्क्यं, गकारादकारस्यानुपधात्वादेव तदप्रसक्तेरित्यत आह- - अद्नतत्वसामर्थ्याण्णिज्विकल्प इति । ननु 'गर्वते' इत्यत्र णिजभावेऽप्यदन्तत्वं निष्फलमिति कतं तस्य विकल्पज्ञापकतेत्यत आह — धातोरन्त उदात्त इति । तेन 'गर्वते' इत्यत्र वकारादकारौदात्तः फलति । अदन्तत्वाऽभावे तु गकारादकार उदात्तः स्यादिति भावः । लिटआम् चेति । 'गर्वाचक्रे' इतय्त्र 'कास्यनेकाचः' इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थः । अन्यथा अनेकाच्त्वाऽभावादाम्न स्यादिति भावः । एवमग्रेऽपीति । 'मूत्र प्ररुआवणे' इत्यादावित्यर्थः । इत्यागवर्वीयाः । सूत्र वेष्टने । अनेकाच्त्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्पः । कत्र शैथिल्ये । कर्त इत्यपीति । अदन्तत्वसामर्थ्यादस्य णिज्विकल्प इति मत्वाह — कर्तयति कर्ततीति । प्रातिपदिकाद्धात्वर्थे । चुरादिगमसूत्रमिदम् ।इष्ठ॑वदिति सप्तम्यन्ताद्वतिः । तेन भुवमाचष्टे भावयीत्यत्रइष्ठस्य यिट् चे॑ति यिडागमो न भवति । तदाह — इष्ठे यथेति । अत्रधात्वर्थे इत्यनेन करणमाख्यानं दर्शनं वचनं श्रवणमित्यादि गृह्रते । पुंवद्भावेति । अतिशयेन पट्वी पटिष्ठेत्यत्र 'भस्याऽढे' इति पुंवत्त्वम् । 'द्रढिष्ठ' इत्यत्रर ऋतो हलादेर्लघो॑रिति रभावः । अतिशयेन साधुः साधिष्ठ इत्यत्र टिलोपः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्रविन्मतोर्लु॑गिति विनो लुक् । अतिशयेन गोमान् गविष्ठ इत्यत्र मतुपो लुक्ऽतिशयेन स्थूलः स्थविष्ठ इत्यादौस्थूलदूरयुवे॑त्यादिना यणादिलोपः, पूर्वस्य च गुणः । अतिशयेन प्रियः प्रेष्ठ इत्यादौप्रियस्थिरे॑त्यादिना प्रस्थाद्यादेशः । अतिशयेन रुआग्वी रुआजिष्ठ इत्यत्र भत्वान्न कुत्वम् । एते इष्ठे इव णावपि परतः स्युरित्यर्थः । पटयतीति । पटुमाचष्टे इत्याद्यर्थे णिच् । इष्ठवत्त्वाट्टेरिति टिलोप इति भावः । ननु उकारस्य टेर्लोपे सति अग्लोपित्वात्सन्वत्त्वं न स्यादित्यत आह - परत्वादद्वृद्धौ सत्यां टिलोप इति ।अचो ञ्णितीत॑ति उकारस्य वृद्धौ कृतायामेकारस्य टेर्लोपः । अकृतायां तु वृद्धावुकारस्य टेर्लोपः । ततश्चशब्दान्तरस्य प्राप्नुवन्विधिरनित्यः॑ इति न्यायेन टिलोपोऽनित्यः । वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साऽप्यनित्या । एवंच वृद्धिटोलोपयोरुभयोर्मध्ये परत्वादुकारस्य वृद्धिरौकारः । तस्याऽवादेशात्प्रागेव परत्वाद्वार्णादाङ्गस्य बलीयस्त्वाच्च औकारस्य टेर्लोपैत्यर्थः । एवं च अनग्लोपित्वात्सन्वत्त्वमिति मत्वाऽऽह - अपीपटदिति । एतच्चमुण्डमिश्रे॑ति सूत्रे भाष्यकैयटयोः स्पष्टम् । स्थितमिति । तथा च वृद्धेः प्रागुकारस्य लोपेऽग्लोपित्वान्न सन्वत्त्वमित्यर्थः । भाष्ये उभयथा दर्शनाद्रूपद्वयमपि साध्विति बोध्यम् । शब्देन्दुशेखरे तु — वृद्धेर्लोपो बलीया॑नितिणौ चङी॑ति सूत्रभाष्यमेव प्रमाणं ।मुण्डमिश्रे॑ति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपञ्चितम् । अत्र पुंवद्भावादिकमुदाह्यियते — एनीमाचष्टे एतयति । पुंवद्भावान्ङीब्नकारयोर्निवृत्तिः । दृढमाचष्टे द्रढयति । 'र ऋतः' इति रभावः । रुआग्विणमाचष्टे रुआजयति ।विन्मतो॑रिति विनो लुक् । गोमन्तमाचष्टे गवयति । मतुपो लुक् । अङ्गवृत्तपरिभाषया न वृद्धिः । स्थूलमाचष्टे स्थवयतीत्यादिषु यणादिलोपः । प्रियमाचष्टे प्रापयति, स्थिरमाचष्टे स्थापयतीत्यादिषु प्रस्थस्फाद्यादेशाः । अत्र वृद्धिर्भवत्येव,द्वयो॑रिति निर्देशेन अङ्गवृत्तपरिभाषया अनित्यत्वाश्रयणात् । रुआग्विणमाचष्टे रुआजयति । सुबन्ताद्विहितस्य विनो लुक्यन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तं कुत्वं भत्वान्न भवति । तत्करोति तदाचष्टे । इदमपि चुरादिगणसूत्रम् । प्रातिपदिकादित्यनुवर्तते । तत्करोति, तदाचष्टे इति चार्थे प्रातिपदिकाण्णिच् स्यादित्यर्थः । आचारक्विबिव प्रातिपदिकादेवेदम् । ननुप्रातिपदिकाद्धात्वर्थे॑ इत्येव सिद्धे किमर्थमिदमित्यत आह — पूर्वस्यैव प्रपञ्चेति । ननु करोति आचष्टे इति वर्तमानानिर्देशादकरोदित्याद्यर्थेषु न स्यादित्यत आह — करोत्यचष्टे इत्यादि । लडर्थ इत्युपलक्षणम् । तेन भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव । तेनातिक्रामति । इदमपि गणसूत्रम् ।प्रातिपदिकाद्धात्वर्थे॑ इत्यस्यैव प्रपञ्चः । वाचाऽतिक्रामति वाचयति इत्यत्र कुत्वं तु न शङ्क्यम्, असुबन्तादेव प्रातिपदिकात्प्रत्ययोत्पत्तेः । धातुरूपं चेति । इदमपि गणसूत्रम् । णिच्प्रकृतिरिति, प्रतिपद्यते #इति चाध्याह्मत्य वयाचष्टे — णिच्प्रकृतिर्धातुरूपं प्रतिपद्यत इति । ननु प्रातिपदिकाद्धात्वर्थे णिज् भवति, णिच्प्रकृतिर्धातुरूपं च प्रतिपद्यते इति प्रतीयमानार्थश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् । भुक्तशब्दस्य भुजदातुरादेशः स्यादित्यत आह — वशब्दोऽनुक्तसमुच्चयार्थ इति । किमनुक्तं समुच्चीयते इत्यत आह — तथा च वार्तिकमिति । आख्यानात्कृत इति.॒हेतुमति चे॑ति सूत्रे इदं वार्तिकं स्थितम् । आख्यानं — वृत्तकथाप्रबन्धः । तद्वाचिनः कृदन्तात्कंसवधादिशब्दात्तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतः लुक्, तस्यैव कृतो या प्रकृतिर्हनादिधातुरूपा, तस्याः प्रत्यापत्तिः = आदेशादिविकारपरित्यागेन स्वरूपेणाऽवस्थानं भवतीत्यर्थः ।प्रकृतिवच्च कारकटमित्यशस्तु मूल एव व्याख्यास्यते । कंसवधमाचष्टे कंसं घातयतीत्युदाहरणम् । हननं वधः । 'हनश्च वधःर' इति भावे हनधातोरप्प्रत्ययः प्रकृतेर्वधादेशश्च । कंसस्य वधः कंसवधः । तदन्वाख्यानपरवाक्यसन्दर्भो विवक्ष#इतः । तमाचष्टे इत्यर्थे णिच् । अप्प्रत्ययस्य कृतो लुक् , प्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः । तथा च फलितं दर्शयति — इह कंसं हन् इ इति स्थिते इति ।
index: 7.4.97 sutra: ई च गणः
'गण संख्याने' चुरादावदन्तः, तस्यातो लोपेनानग्लोप इति प्रतिषेधाद्वचनम् । कृतयोर्हलादिशेपदीर्घत्वयोरीत्वमत्वं च विधीयते ।'लोपः पिबतेः' इत्येतदत्रैव पठितव्यम् - पिबतेरालोपश्चेति, चकारात् ई चाभ्यासस्य ? सत्यम्; विभाषेत्यस्यानुवृत्तिः शङ्क्येत ॥