रिङ् शयग्लिङ्क्षु

7-4-28 रिङ् शयग्लिङ्क्षु यि अकृत्सार्वधातुकयोः ऋतः

Sampurna sutra

Up

index: 7.4.28 sutra: रिङ् शयग्लिङ्क्षु


ऋतः अङ्गस्य असार्वधातुके शयग्लिङ्क्षु रिङ्

Neelesh Sanskrit Brief

Up

index: 7.4.28 sutra: रिङ् शयग्लिङ्क्षु


'श' प्रत्यये परे, 'यक्' प्रत्यये परे, असार्वधातुके लिङ्-लकारे परे च ऋकारान्त-धातोः रिङ्-आदेशः भवति ।

Neelesh English Brief

Up

index: 7.4.28 sutra: रिङ् शयग्लिङ्क्षु


A ऋकारान्त-धातु get a रिङ्-आदेश in presence of 'श' प्रत्यय, यक्-प्रत्यय and आशीर्लिङ् लकार.

Kashika

Up

index: 7.4.28 sutra: रिङ् शयग्लिङ्क्षु


ऋकारान्तस्य अङ्गस्य शयकित्येतयोः लिङि च यकारादौ असार्वधातुके परतो रिङित्ययमादेशो भवति। श आद्रियते। आध्रियते। यक् क्रियते। ह्रियते। लिङ् क्रियात्। ह्रियात्। रिङ्वचनं दीर्घनिवृत्त्यर्थम्। असार्वधातुके इत्येव, बिभृयात्। यि इत्येव, कृषीष्ट। हृषीष्ट।

Siddhanta Kaumudi

Up

index: 7.4.28 sutra: रिङ् शयग्लिङ्क्षु


शे यकि यादावार्धाधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.4.28 sutra: रिङ् शयग्लिङ्क्षु


॥ अथ उभयपदिनः ॥ {$ {! 1 श्रिञ् !} सेवायाम् $} ॥ श्रयति, श्रयते। शिश्राय, शिश्रिये। श्रयितासि, श्रयितासे। श्रयिष्यति, श्रयिष्यते। श्रयतु, श्रयताम्। अश्रयत्, अश्रयत। श्रयेत्, श्रयेत। श्रीयात्, श्रयिषीष्ट। चङ्। अशिश्रियत्, अशिश्रियत। अश्रयिष्यत्, अश्रयिष्यत॥ {$ {! 2 भृञ् !} भरणे $}॥ भरति, भरते। बभार। बभ्रतुः। बभ्रुः। बभर्थ। बभृव। बभृम। बभ्रे। बभृषे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। भरतु, भरताम्। अभरत्, अभरत। भरेत्, भरेत॥ रिङ् शयग्लिङ्क्षु । शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात्। रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न। भ्रियात्॥

Neelesh Sanskrit Detailed

Up

index: 7.4.28 sutra: रिङ् शयग्लिङ्क्षु


अनेन सूत्रेण ऋकारान्त-धातोः तिसृषु स्थितिषु 'रि' इति आदेशः दीयते । यद्यपि अयमनेकाल् आदेशः, तथापि अयम् ङित्-आदेशः अस्ति, अतः ङिच्च 1.1.53 इत्यनेन अयं स्थानिनः अन्तिम-वर्णस्य स्थाने एव भवति ।

अनेन सूत्रेण अयमादेशः कासु स्थितिषु विधीयते? क्रमेण पश्यामः ।

1) षष्ठगणस्य 'श' इति विकरणप्रत्यये परे ।

यथा - आ + दृङ (आदरे) इति तुदादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

आ + दृ + लट्

→ आ + दृ + त [तिप्तस्झि... 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य 'त' प्रत्ययः]

→ आ + दृ + श + त [तुदादिभ्यः शः 3.1.77 इति विकरणप्रत्ययः 'श']

→ आ + द्रि + अ + त [रिङ् शयग्लिङ्क्षु 7.4.28 इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।]

→ आ + द्र् इयङ् + अ + त [अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इति इयङ्-आदेशः]

→ आ + द्रिय् + अ + ते [टित आत्मनेपदानां टेरे 3.4.79 इति एकारादेशः]

→ आद्रियते ।

2) भावकर्मवाच्ययोः यक्-प्रत्यये परे ।

यथा - डुकृञ् (करणे) अस्य कर्मणि लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

कृ + लट्

→ कृ + त [भावकर्मणोः 1.3.13 इति कर्मणिप्रयोगस्य विवक्षायामात्मनेपदम् । तिप्तस्झि... 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य 'त' प्रत्ययः ।]

→ कृ + य + त [सार्वधातुके यक् 3.1.67 इति यक्-प्रत्ययः]

→ क्रि य त [रिङ् शयग्लिङ्क्षु 7.4.28 इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।]

→ क्रियते [टित आत्मनेपदानां टेरे 3.4.79 इति एकारादेशः]

3) आशीर्लिङ्-लकारस्य प्रत्यये परे ।

यथा - डुकृञ् (करणे) अस्य आशीर्लिङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

कृ + लिङ्

→ कृ + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः ।]

→ कृ + यासुट् + ति [किदाशिषि 3.4.104 इत्यनेन यासुट्-आगमः।]

→ कृ +यास् + ति [इत्संज्ञालोपः]

→ क्रि यास् ति [रिङ् शयग्लिङ्क्षु 7.4.28 इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।]

→ क्रियास् त् [इतश्च 3.4.100 इत्यनेन ङित्-लकारे परे प्रत्ययस्य इकारस्य लोपः।]

→ क्रियात् [स्कोः संयोगाद्योरन्ते च 8.2.29 इति सकारलोपः]

ज्ञातव्यम् - अस्मिन् सूत्रे अनुवर्तितः 'असार्वधातुके' अयं शब्दः केवलं लिङ्-इत्यस्यैव विशेषणरूपेण आगच्छति, यतः शप्रत्ययः यक्-प्रत्ययः च केवलं सार्वधातुकप्रक्रियायाम् एव आगच्छतः । अतः 'असार्वधातुके' इति वदामश्चेत् तयोः प्रयोजनम् एव विनश्येत् । लिङ्-लकारः तु उभयथा दृश्यते - सार्वधातुकः विधिलिङ्लकारः, तथा आर्द्धधातुकः आशीर्लिङ्लकारः । एतयोः वर्तमानसूत्रेण केवलं आशीर्लिङ्लकारः एव गृह्यः, यतः 'असार्वधातुके' इति निर्दिष्टमस्ति ।

Balamanorama

Up

index: 7.4.28 sutra: रिङ् शयग्लिङ्क्षु


रिङ् शयग्लिङ्क्षु - आशीर्लिङि परस्मैपदे भृ यादिति स्थिते — रिङ् शय । श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् ।अयङ्यि क्ङिती॑त्यतो यीति सप्तम्यन्तमनुवृत्तं लिङो विशेषणम् । तदादिविधिः । शे तु यीति नान्वेति, असंभवात् । नापि यकि, अव्यभिचारात् । अत एव कृत्सार्वधातुकयोरित्यनुवृत्तमपि लिङ एव विशेषणं । तदाह — शे यकीत्यादिना । ऋत इति । 'रीङृत' इत्यतस्तदनुवृत्तेरिति भावः । अङ्गस्येधिकृतम् । 'ऋत' इति तद्विशेषणं । तदन्तविधिः । ऋदन्तस्याऽङ्गस्येति लभ्यते । आदेशे ङकार इत् । ङित्त्वादन्तादेशः । निर्दिश्यमानपरिभाषयैव सिद्धे ङकारोच्चारणम्, इङागमेनैव सिद्धे रेफोच्चारमं च स्पष्टार्थम् । ननु भ्रियादिति वक्ष्यमाणमुदाररणमयुक्तम्, कृते रिङिअकृत्सार्वधातुकयो॑रिति दीर्घप्रसङ्गादित्यत आहरीङि प्रकृते इति । कृते रिङि यदि दीर्घः स्यात्तर्हि रिङ्विधिव्र्यर्थः स्यात्, 'रीङृत' इत्येव सिद्धेः । अतो रिङि कृते सति न दीर्घ इत्यर्थः । भ्रियादिति । भ्रियास्तमित्यादि सुगमम् ।

Padamanjari

Up

index: 7.4.28 sutra: रिङ् शयग्लिङ्क्षु


यिग्रहणमकृत्सार्वधातुकग्रहणं चानुवर्तमानं सम्भवव्यभिचाराभ्यां लिङ् एव विशेषणम्, न शयकोः । आद्रियते, आध्रियत इति ।'दृङ्' आदरेऽ,'धृङ् अवस्थाने' , तुदादित्वाच्छः, रिङ् कृते इयिङदेशः । रिङ्विचनं दीर्घनिवृत्यर्थमिति । रीङ् कृते ठकृत्सार्वधातुकयोःऽ इति दीर्घत्वं प्राप्नोति, तस्यापि निवृतयर्थमिति भावः ॥