6-4-136 विभाषा ङि श्योः असिद्धवत् अत्र आभात् भस्य अल् लोपः अनः
index: 6.4.136 sutra: विभाषा ङिश्योः
अनः भस्य अङ्गस्य अत् ङिश्योः विभाषा लोपः
index: 6.4.136 sutra: विभाषा ङिश्योः
'अन्' यस्य अन्ते, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य ङि-प्रत्यये शी-प्रत्यये वा परे विकल्पेन लोपः भवति ।
index: 6.4.136 sutra: विभाषा ङिश्योः
If a भसंज्ञक अङ्ग end in the word 'अन्' and is followed by the ङि or शी प्रत्यय, then the 'अ' of this 'अन्' is omitted optionally.
index: 6.4.136 sutra: विभाषा ङिश्योः
ङौ परतः शीशब्दे च अनो विभाषा अकारलोपो भवति। राज्ञि, राजनि। साम्नि, सामनि। साम्नी, सामनी।
index: 6.4.136 sutra: विभाषा ङिश्योः
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपो वा स्यात् ङिश्योः परयोः । यूष्णि । यूषणि । पक्षे रामवत् । पद्दन्न <{SK228}> इति सूत्रे प्रभृतिग्रहणं प्रकारार्थम् । तथाच । औङः श्यामपि दोषन्नादेशो भाष्ये ककुद्दोषणी इत्युदाहृतः । तेन पदद्भिश्चरणोऽस्त्रियाम्, स्वान्तं ह्रन्मानसं मन इति सङ्गच्छते । आसन्यं प्राणमूचुरिति च । आस्ये भव आसन्यः । दोष्शब्दस्य नपुंसकत्वमप्यत एव भाष्यात् । तेन दक्षिणं दोर्निशाचर इति सङ्गच्छते । भुजबाहू प्रवेष्टो दोरिति साहचर्यात्पुंस्त्वमपि । दोषं तस्य तथाविधस्य भजत इति द्वयोरह्नोर्भवो द्व्यह्नः ॥
index: 6.4.136 sutra: विभाषा ङिश्योः
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्याङत् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्॥ एवमस्थिसक्थ्यक्षि॥ सुधि। सुधिनी। सुधीनि। हे सुधे, हे सुधि॥
index: 6.4.136 sutra: विभाषा ङिश्योः
अल्लोपोऽनः 6.4.134 इत्यनेन सूत्रेण 'अन्' यस्य अन्ते तादृशस्य भसंज्ञकस्य उपधा-अकारस्य नित्यं लोपः भवति । परन्तु अयं लोपः ङि-प्रत्यये परे , शी-प्रत्यये च परे केवलं विकल्पेनैव भवति ।
यथा -
नामन्-शब्दस्य प्रथमा-द्विवचनस्य रूपसिद्धौ 'नामन् + औ' इत्यत्र नपुंसकाच्च 7.1.19 इत्यनेन औ-प्रत्ययस्य शी-आदेशे कृते 'नामन् + शी' इत्यत्र यचि भम् 1.4.18 इत्यनेन नामन्-शब्दः भसंज्ञां प्राप्नोति । ततः अन्तिम-नकारात् पूर्वः यः अकारः तस्य विकल्पेन लोपः भवति । अतः 'नामनी / नाम्नी' एतादृशं रूपद्वयं सिद्ध्यति ।
राजन्-शब्दस्य सप्तम्येकवचनस्य ङि-प्रत्यये परे 'राजन् + ङि' इति स्थिते वर्तमानसूत्रेण जकारोत्तरस्य अकारस्य वैकल्पिकं लोपं कृत्वा 'राजनि / राज्ञि' एते द्वे रूपे भवतः ।
अल्लोपोऽनः 6.4.134 इत्यनेन निर्दिष्टः अकारलोपः अनेन सूत्रेण विकल्प्यते । अतः एतत् नियमसूत्रम् ।
index: 6.4.136 sutra: विभाषा ङिश्योः
विभाषा ङिश्योः - विभाषा ङिश्योः । 'अल्लोपोऽन' इत्यनुवर्तते ।अङ्गस्ये॑तिभस्ये॑ति चाधिकृतं ।भस्ये॑त्यनेन च असर्वनामस्थानयजादिस्वादिपरत्वे पूर्ववदनो लभ्यते । तदाह — अङ्गावयव इति । ङिश्योरिति । ङिश्च शी चेति विग्रहः ।नपुंसकाच्चे॑ति विहित एवाऽत्र शी गृह्रते, नतु जश्शसोश्शिः, तस्मिन् परे भत्वाऽसम्भवात् । पक्षे इति । यूषन्नादेशाऽभावपक्षे इत्यर्थः । अथ क्वचिच्छसादिभ्योऽन्यत्रापि पदाद्यादेशं साधायितुमाह — पद्दन्न इतीति । प्रकारेति । प्रकारः सादृश्यम् । तच्च प्रत्ययत्वेन बोध्यम् । प्रभृतिग्रहणस्य प्रकारार्थत्वे प्रमाणं दर्शयति — अत एवेति । प्रभृतिग्रहणस्य प्रकारार्थकत्वादेवेत्यर्थः ।ककुद्दोषणी याचते महादेवः॑ इत्येवं भाष्ये औङादेशभूतशीभावे परत उदाहृतो दोषन्नादेशोऽत एव सङ्गच्छते इत्यन्वयः । तेनेति । प्रकारार्थकप्रभृतिग्रहणेनेत्यर्थः ।पदङ्घ्रि॑रित्यत्रप॑दिति प्रथमैकवचनम्,स्वान्तं ह्म॑दित्यत्र ह्मदिति च सङ्गच्छत इत्यर्थः । आदिना निशादिसङ्ग्रहः । आसन्यं प्राणमिति । आसन्यं प्राणमूचुरिति चाऽत एव सङ्गच्छते इत्यन्वयः । आसनशब्दस्य आसन्नादेश इति भ्रमं वारयति — आस्ये भव इति । प्राणशब्दसमभिव्याहारादियमेव व्युत्पत्तिरिति भावः ।शरीरावयवाच्चे॑त्यास्यशब्दाद्भवार्थे यत्प्रत्यये आसन्नादेशः । 'ये चाऽभावाकर्मणोः' इति प्रकृतिभावा॑न्नस्तद्धिते॑ इति टिलोपो न । प्रभृतिग्रहणस्य प्रकारार्थत्वाऽभावे त्विहाऽऽसन्नादेशो न स्यात्, यत्प्रत्ययस्य । शसादिषु सुप्स्वनन्तर्भावादिति भावः । ननु 'दोषणी' इति भाष्ये नपुंसकप्रयोगोऽनुपपन्नः,दोषं तस्य तथाविधस्ये॑त्यादौ पुंस्त्वस्यैव प्रयोगदर्शनादित्यत आह — दोष्शब्दस्य द्वितीयैकवचनं दोरिति । पुंस्त्वे दोषमिति स्यादिति भावः । ननु भाष्यानुसाराद्दोष्शब्दस्य नपुंसकत्वमेव स्यादित्यत आह — भुजेति ।भुजबाहू प्रवेष्टो दो॑रिति कोशात्पुंस्त्वमपीत्यर्थः । नन्वयं कोशो दोष्शब्दस्य नपुंसकत्वेऽप्युपपन्न इत्यत आह-साहचर्यादिति । पुंलिङ्गभुजादिशब्दसाहचर्यादित्यर्थः ।साहचर्याच्च कुत्रचि॑दिति कोशे परिभाषितत्वादिति भावः । दोष्शब्दस्य पुंस्त्वसाधने फलं दर्शयति — दोषं तस्येति ।दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन् गुण॑मिति श्रीहर्षः । दोषं हस्तं दूषणं च भजतश्चापस्य गुणं मौर्वीम्, अतिशयं च गृह्णन्नित्यन्वयः । अत्र दोषमिति दोष्शब्दस्य पुंलिङ्गद्वितीयैकवचनम् । अत्रसु प्रभृतिष्वि॑ति वाच्येशस्प्रबृतिष्वि॑ति वचनात्सुपि क्वचिदेव पदाद्यादेशा इति गम्यते । द्वयोरह्नोरिति । 'तद्धितार्थ' इति समासः ।कालाठ्ठ॑ञिति ठञ् । 'द्विगोर्लुगनपत्ये' इति लुक् ।राजाहः सखिभ्यष्ट॑जिति टच् । 'अह्नोऽह्न एतेभ्यः' इत्यह्नादेशः । रामशब्दवद्रूपाणि ।
index: 6.4.136 sutra: विभाषा ङिश्योः
जसः शी, औङ् आपः, नपुंसकाच्चेति योऽयं शीशब्दस्तस्येह ग्रहणम्, न जश्ससोः शिः इत्यस्य ह्रस्वान्तस्य तत्र संज्ञाया अभावात् ॥