6-4-32 जान्तनशां विभाषा असिद्धवत् अत्र आभात् नलोपः उपधायाः न क्त्वि
index: 6.4.32 sutra: जान्तनशां विभाषा
जान्तनशां उपधायाः क्त्वि नलोपः विभाषा
index: 6.4.32 sutra: जान्तनशां विभाषा
जकारान्तधातूनाम् विषये, तथा 'नश्' इत्यस्य विषये क्त्वा प्रत्यये परे उपधा-नकारस्य वैकल्पिकः लोपः भवति ।
index: 6.4.32 sutra: जान्तनशां विभाषा
The उपधा नकार of the जकारान्त verb roots and the verb root 'नश्' is optionally removed when followed by the क्त्वा प्रत्यय.
index: 6.4.32 sutra: जान्तनशां विभाषा
जान्तानामङ्गानां नशेश्च क्त्वाप्रत्यये परतः विभाषा नकारलोपो न भवति। रङ्क्त्वा, रक्त्वा। भङ्क्त्वा, भक्त्वा। नश नंष्ट्वा, नष्ट्वा। इट्पक्षे नशित्वा।
index: 6.4.32 sutra: जान्तनशां विभाषा
जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे । भक्त्वा । भङ्क्त्वा । रक्त्वा । रङ्क्त्वा । मस्जिनशोः-<{SK2517}> इति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा । रधादिभ्यश्च <{SK2514}> इतीट् । पक्षे नशित्वा ॥<!झलादाविति वाच्यम् !> (वार्तिकम्) ॥ नेह । अञ्जित्वा । ऊदित्वाद्वेट् । पक्षे अक्त्वा । अङ्क्त्वा । जनसन-<{SK2504}> इत्यात्वम् । खात्वा । खनित्वा । द्यतिस्यति-<{SK3074}> इतीट् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातोर्हिः <{SK3076}> । हित्वा ॥
index: 6.4.32 sutra: जान्तनशां विभाषा
येषु धातुषु उपधा-स्थाने नकारः अस्ति तथा अन्तिम-स्थाने जकारः अस्ति, तेषामुपधानकारस्य क्त्वा-प्रत्यये परे अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन प्राप्तः लोपः वर्तमानसूत्रेण विकल्प्यते । यथा - रन्ज्, भन्ज् - एतेषाम् विषये अयं नकारलोपः विकल्पेन भवति । तथा च, 'नश्' अस्य धातोः मस्जिनशोर्झलि 7.1.60 अनेन सूत्रेण नुमागमे कृते तस्यापि अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन प्राप्तः लोपः वर्तमानसूत्रेण विकल्प्यते । प्रक्रियाः एताः -
→ भज् + त्वा / भन्ज् + त्वा [जान्तनशां विभाषा 6.4.32 इति वैकल्पिकः नकारलोपः]
→ भग् त्वा / भन् ग् त्वा [चोः कुः 8.2.30 इति कुत्वम् गकारः]
→ भक्त्वा / भङ्क्त्वा [नकारपक्षे नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः । उभयोः पक्षयोः खरि च 8.4.55 इति चर्त्वम् । नकारपक्षे अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः]
एवमेव रञ्ज् इत्यस्य रङ्क्त्वा / रक्त्वा एते द्वे रूपे भवतः
→ नन् श् + त्वा [मस्जिनशोर्झलि 7.1.60 इत्यनेन झलादि-प्रत्यये परे नश्-धातोः नुमागमः]
→ नश् त्वा / नन्श् त्वा [जान्तनशां विभाषा 6.4.32 इति वैकल्पिकः नकारलोपः]
→ नष्ट्वा, नंष्ट्वा [व्रश्चभ्रस्ज.. 8.2.36 इति शकारस्य षकारः । नकारश्रवणपक्षे नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः । उभयोः पक्षयोः ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे तकारस्य टकारः]
index: 6.4.32 sutra: जान्तनशां विभाषा
मक्त्वा, मङ्त्वा, नष्ट्वा, नंष्ट्वा । मस्जिनशोर्झलि इति तुम् । अन्तग्रहणं विस्पष्टार्थम् वर्णग्रहणादेव तदन्तविधिलाभात् ॥