6-4-31 क्त्वि स्कन्दिस्यन्दोः असिद्धवत् अत्र आभात् नलोपः उपधायाः न
index: 6.4.31 sutra: क्त्वि स्कन्दिस्यन्दोः
स्कन्दि-स्यन्दोः उपधायाः नलोपः क्त्वि न
index: 6.4.31 sutra: क्त्वि स्कन्दिस्यन्दोः
क्त्वा-प्रत्यये परे स्कन्द्-धातोः स्यन्द्-धातोः च उपधा-नकारस्य लोपः न भवति ।
index: 6.4.31 sutra: क्त्वि स्कन्दिस्यन्दोः
In presence of the क्त्वा प्रत्यय, the उपधा-नकार of the verb roots स्कन्द् and स्यन्द् is not removed.
index: 6.4.31 sutra: क्त्वि स्कन्दिस्यन्दोः
क्त्वाप्रत्यये परतः स्कन्द स्यन्द इत्येतयोर्नकारलोपो न भवति। स्कन्त्वा। स्यन्त्वा। स्यन्देरूदित्वात् पक्षे इडागमः। स्यन्दित्वा। तत्र यदा इडागमः तदा न क्त्वा सेट् 1.2.18 इति कित्त्वप्रतिषेधादेव नलोपाभावः।
index: 6.4.31 sutra: क्त्वि स्कन्दिस्यन्दोः
एतयोर्नलोपो न स्यात् क्त्वि परे । स्कन्त्वा । ऊदित्त्वादिड्वा । स्यन्त्वा । स्यन्दित्वा ॥
index: 6.4.31 sutra: क्त्वि स्कन्दिस्यन्दोः
स्कन्दिँर् (गतिशोषणयो) तथा स्यन्दूँ (प्रस्रवणे) एतौ भ्वादिगणस्य धातू । एतयोः उपस्थितस्य नकारस्य कित्/ङित्-प्रत्यये परे अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन वस्तुतः लोपः भवति । परन्तु 'क्त्वा'-प्रत्यये परे वर्तमानसूत्रेण अयं लोपः निषिध्यते । यथा -
→ स्कन्द् + त्वा [अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन नलोपे प्राप्ते क्त्वि स्कन्दिस्यन्दोः 6.4.31 इति नलोपप्रतिषेधः ]
→ स्कन्त्त्वा, स्कन्त्वा [खरि च 8.4.55 इति दकारस्य चर्त्वे तकारः । झरो झरि सवर्णे 8.4.65 इति वैकल्पिकः तकारलोपः]
(अ) इडागम-अभावपक्षे स्कन्द्-धातुवदेव प्रक्रिया भवति, तथा 'स्यन्त्त्वा / स्यन्त्वा' एते रूपे सिद्ध्यतः ।
(आ) इडागमस्य पक्षे न क्त्वा सेट् 1.2.18 इत्यनेन कित्वप्रतिषेधः भवति । इत्युक्ते, इडागमस्य उपस्थितौ क्त्वा-प्रत्यय कित् नास्ति । अतः तत्र अनिदितां हलः उपधायाः क्ङिति 6.4.24 इत्यनेन नलोपः एव न प्रभवति, अतः तस्य नलोपस्य वर्तमानसूत्रेण निषेधः अपि न आवश्यकः । यथा -
स्यन्द् + क्त्वा
→ स्यन्द् + इट् + क्त्वा [स्वरतिसूतिसूयतिधूञूदितो वा 7.2.44 इति वैकल्पिकः इडागमः]
→ स्यन्दित्वा ।
इत्युक्ते, स्यन्द्-धातोः विषये अस्य सूत्रस्य प्रसक्तिः केवलमनिट्-प्रक्रियायाम् एव विद्यते, यतः सेट्-प्रक्रियायाम् नकारः तादृशः अपि दृश्यते एव ।
index: 6.4.31 sutra: क्त्वि स्कन्दिस्यन्दोः
न क्त्वा सेडिति कित्वप्रतिषेधादेवेति । तेन सेटः तवाप्रत्ययस्योदाहरणं न प्रदर्शितमिति भावः ॥