6-4-33 भञ्जेः च चिणि असिद्धवत् अत्र आभात् नलोपः उपधायाः न विभाषा
index: 6.4.33 sutra: भञ्जेश्च चिणि
भञ्जेश्च चिणि परतो विभाषा नकारलोपो भवति। अभाजि, अभञ्जि। अप्राप्तोऽयं नलोपः पक्षे विधीयते, ततो न इति न अनुवर्तते।
index: 6.4.33 sutra: भञ्जेश्च चिणि
नलोपो वा स्यात् । अभाजि । अभञ्जि ।
index: 6.4.33 sutra: भञ्जेश्च चिणि
नलोपो वा स्यात्। अभाजि, अभञ्जि॥ लभ्यते॥
index: 6.4.33 sutra: भञ्जेश्च चिणि
भञ्जेश्च चिणि - भञ्जेश्च चिणि । 'श्नान्नलोपः' इत्यतो नेति अभाजीति । नलोपपक्षे उपधावृद्धिः ।