भञ्जेश्च चिणि

6-4-33 भञ्जेः च चिणि असिद्धवत् अत्र आभात् नलोपः उपधायाः विभाषा

Kashika

Up

index: 6.4.33 sutra: भञ्जेश्च चिणि


भञ्जेश्च चिणि परतो विभाषा नकारलोपो भवति। अभाजि, अभञ्जि। अप्राप्तोऽयं नलोपः पक्षे विधीयते, ततो न इति न अनुवर्तते।

Siddhanta Kaumudi

Up

index: 6.4.33 sutra: भञ्जेश्च चिणि


नलोपो वा स्यात् । अभाजि । अभञ्जि ।

Laghu Siddhanta Kaumudi

Up

index: 6.4.33 sutra: भञ्जेश्च चिणि


नलोपो वा स्यात्। अभाजि, अभञ्जि॥ लभ्यते॥

Balamanorama

Up

index: 6.4.33 sutra: भञ्जेश्च चिणि


भञ्जेश्च चिणि - भञ्जेश्च चिणि । 'श्नान्नलोपः' इत्यतो नेति अभाजीति । नलोपपक्षे उपधावृद्धिः ।