तेन निर्वृत्तम्

5-1-79 तेन निर्वृत्तम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात्

Sampurna sutra

Up

index: 5.1.79 sutra: तेन निर्वृत्तम्


'तेन निर्वृत्तम्' (इति) समर्थानाम् प्रथमात् कालात् ठञ् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 5.1.79 sutra: तेन निर्वृत्तम्


'निर्वृत्तम्' अस्मिन् अर्थे तृतीयासमर्थात् कालवाचीप्रातिपदिकात् ठञ्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.79 sutra: तेन निर्वृत्तम्


मासेन निर्वृत्तम् मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। कालातित्यधिकारः व्युष्टादिभ्योऽण् 5.1.97 इति यावत्। तेन निर्वृत्तम् 5.1.79। तेन इति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् विर्वृत्तम् इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। अह्ना विर्वृत्तमाह्निकम्। आर्धमासिकम्। सांवत्सरिकम्।

Siddhanta Kaumudi

Up

index: 5.1.79 sutra: तेन निर्वृत्तम्


अह्ना निर्वृत्तमाह्निकम् ॥

Laghu Siddhanta Kaumudi

Up

index: 5.1.79 sutra: तेन निर्वृत्तम्


अह्ना निर्वृत्तम् आह्निकम् ॥ इति ठञोऽवधिः ॥ १० ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.79 sutra: तेन निर्वृत्तम्


'निवृत्तम्' इत्युक्ते 'कृतम् / निष्पादितम्' । 'निर्मितम्' अस्मिन् अर्थे तृतीयासमर्थात् कालवाचिप्रातिपदिकात् ठञ्-प्रत्ययः भवति । यथा -

  1. मासेन निर्वृत्तम् = मास + ठञ् → मासिक । तत् कार्यम् यत् एकमासेन निष्पाद्यते (a task accomplished in a month) , मासिकम् नाम्ना ज्ञायते ।

  2. अह्ना निर्वृत्तमाह्निकम् । प्रकिया इयम् -

अहन् + ठञ्

→ अहन् + इक [ठस्येकः 7.3.50 इति इक-आदेशः]

→ आहन् + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ आह् न् + इक [नस्तद्धिते 6.4.144 इति टिलोपे प्राप्ते अह्नष्टखोरेव 6.4.145 इति सः प्रतिषिध्यते, अतः अल्लोपोऽनः 6.4.134 इति उपधा-अकारलोपः भवति ।]

→ आह्निक । a task accomplished in a day इत्यर्थः ।

  1. वर्षेण निर्वृत्तम् वार्षिकम् ।

  2. अर्धमासेन निर्वृत्तमार्धमासिकम् ।

ज्ञातव्यम् - अस्मिन् सूत्रे 'तेन' इति 'करणे' प्रयुज्यते । तथा च, कालात् 5.1.78 इति अधिकारः अत्र प्रवर्तते, अतः 'निर्वृत्तम्' अस्य अर्थः अत्र 'निष्पादितम्' ( accomplished / achieved / done / prepared) इति स्वीकर्तव्यः । अत्र क्त-प्रत्ययः भूते न प्रयुज्यते, अपितु वर्तमाने प्रयुज्यते ।

Balamanorama

Up

index: 5.1.79 sutra: तेन निर्वृत्तम्


तेन निर्वृत्तम् - तेन निर्वृत्तम् । तृतीयान्तान्निर्वृत्तमित्यर्थे ठञ्स्यादित्यर्थः । आह्निकमिति ।अह्नष्टखोरेवे॑ति नियमान्न टिलोपः ।

Padamanjari

Up

index: 5.1.79 sutra: तेन निर्वृत्तम्


तेनेति करणे तृतीया। निवृतमुनिष्पादितम्। अन्तर्भावितण्यर्थे वृत्तिः ॥