5-1-79 तेन निर्वृत्तम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात्
index: 5.1.79 sutra: तेन निर्वृत्तम्
'तेन निर्वृत्तम्' (इति) समर्थानाम् प्रथमात् कालात् ठञ् प्रत्ययः
index: 5.1.79 sutra: तेन निर्वृत्तम्
'निर्वृत्तम्' अस्मिन् अर्थे तृतीयासमर्थात् कालवाचीप्रातिपदिकात् ठञ्-प्रत्ययः भवति ।
index: 5.1.79 sutra: तेन निर्वृत्तम्
मासेन निर्वृत्तम् मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। कालातित्यधिकारः व्युष्टादिभ्योऽण् 5.1.97 इति यावत्। तेन निर्वृत्तम् 5.1.79। तेन इति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् विर्वृत्तम् इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। अह्ना विर्वृत्तमाह्निकम्। आर्धमासिकम्। सांवत्सरिकम्।
index: 5.1.79 sutra: तेन निर्वृत्तम्
अह्ना निर्वृत्तमाह्निकम् ॥
index: 5.1.79 sutra: तेन निर्वृत्तम्
अह्ना निर्वृत्तम् आह्निकम् ॥ इति ठञोऽवधिः ॥ १० ॥
index: 5.1.79 sutra: तेन निर्वृत्तम्
'निवृत्तम्' इत्युक्ते 'कृतम् / निष्पादितम्' । 'निर्मितम्' अस्मिन् अर्थे तृतीयासमर्थात् कालवाचिप्रातिपदिकात् ठञ्-प्रत्ययः भवति । यथा -
मासेन निर्वृत्तम् = मास + ठञ् → मासिक । तत् कार्यम् यत् एकमासेन निष्पाद्यते (a task accomplished in a month) , मासिकम् नाम्ना ज्ञायते ।
अह्ना निर्वृत्तमाह्निकम् । प्रकिया इयम् -
अहन् + ठञ्
→ अहन् + इक [ठस्येकः 7.3.50 इति इक-आदेशः]
→ आहन् + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ आह् न् + इक [नस्तद्धिते 6.4.144 इति टिलोपे प्राप्ते अह्नष्टखोरेव 6.4.145 इति सः प्रतिषिध्यते, अतः अल्लोपोऽनः 6.4.134 इति उपधा-अकारलोपः भवति ।]
→ आह्निक । a task accomplished in a day इत्यर्थः ।
वर्षेण निर्वृत्तम् वार्षिकम् ।
अर्धमासेन निर्वृत्तमार्धमासिकम् ।
ज्ञातव्यम् - अस्मिन् सूत्रे 'तेन' इति 'करणे' प्रयुज्यते । तथा च, कालात् 5.1.78 इति अधिकारः अत्र प्रवर्तते, अतः 'निर्वृत्तम्' अस्य अर्थः अत्र 'निष्पादितम्' ( accomplished / achieved / done / prepared) इति स्वीकर्तव्यः । अत्र क्त-प्रत्ययः भूते न प्रयुज्यते, अपितु वर्तमाने प्रयुज्यते ।
index: 5.1.79 sutra: तेन निर्वृत्तम्
तेन निर्वृत्तम् - तेन निर्वृत्तम् । तृतीयान्तान्निर्वृत्तमित्यर्थे ठञ्स्यादित्यर्थः । आह्निकमिति ।अह्नष्टखोरेवे॑ति नियमान्न टिलोपः ।
index: 5.1.79 sutra: तेन निर्वृत्तम्
तेनेति करणे तृतीया। निवृतमुनिष्पादितम्। अन्तर्भावितण्यर्थे वृत्तिः ॥