सोऽचि लोपे चेत् पादपूरणम्

6-1-134 सः अचि लोपे चेत् पादपूरणम् संहितायाम् सुलोपः

Sampurna sutra

Up

index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्


लोपे पादपूरणम् चेत् - सः अचि लोपः

Neelesh Sanskrit Brief

Up

index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्


'सः' इत्यत्र विद्यमानस्य सुँ-प्रत्ययस्य संहितायाम् अचि परे पादपूरणार्थं लोप: भवति, यदि तादशम् एव पादपूरणम् सम्भवति ।

Neelesh English Brief

Up

index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्


The सुँ-प्रत्यय of सः gets removed when followed by an अच्, provided that (only) by doing so, the पाद can be completed.

Kashika

Up

index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्


सः इत्येतस्य अचि परतः सुलोपो भवति, लोपे सति चेत् पादः पूर्यते। सेदु राजा क्षयते चर्षणीनाम्। सौषधीरनुरुध्यसे। लोपे चेत् पादपूरणम् इति किम्? स इव व्याघ्रो भवेत्। अचि इति वस्पष्टार्थम्। पादग्रहणेन अत्र श्लोकपादस्य अपि ग्रहणं केचिदिच्छन्ति, तेन इदं सिद्धं भवति। सैष दाशरथी रामः सैष राजा युधिष्ठिरः। सैष कर्णो महात्यागी सैषा भीमो महाबलः।

Siddhanta Kaumudi

Up

index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्


सस् इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत । सेमामविड्ढि प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः । अविशेषाच्छ्लोकपादोऽपीत्यपरे । सैष दाशरथी रामः । लोपे चेदिति किम् । स इत् क्षेति । स एव मुक्त्वा । सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलम् <{SK3526}> इति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । सोऽहमाजन्मशुद्धानाम् ॥। इति स्वादिसन्धिप्रकरणम् ।

Laghu Siddhanta Kaumudi

Up

index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्


स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत । सेमामविड्ढि प्रभृतिम् । सैष दाशरथी रामः ॥

Neelesh Sanskrit Detailed

Up

index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्


पद्यवाङ्मये (वेदानाम् ऋक्षु, लौकिकसंस्कृतस्य श्लोकेषु) अक्षराणि प्रायेण विशिष्टेषु छन्दस्सु निबद्धानि सन्ति । प्रत्येकं छन्दसः विशिष्टाः नियमाः सन्ति । एतेषाम् नियमानाम् पूरणार्थम् यदि कश्चन अन्यः पर्यायः नास्ति, तर्हि 'सः' शब्दस्य सुँ-प्रत्ययस्य लोपं कृत्वा पादपूरणम् कर्तुं शक्यते —‌ इति अस्य सूत्रस्य अर्थः । वेदानाम् ऋक्षु (कुत्रचित् लौकिकसंस्कृतस्य श्लोकेषु अपि), यदि अच्-वर्णे परे 'तद्' शब्दस्य पुंलिङ्गस्य प्रक्रियायाम् 'सुँ' प्रत्ययस्य लोपेन एव पादपूरणम् सम्भवति, तर्हि प्रकृतसूत्रस्य आधारेण सः लोपः कर्तव्यः इति अस्य आशयः । कानिचन उदाहरणानि एतानि —

1. ऋग्वेदे 1.32.15 —

इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।

सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥

इयम् ऋक् त्रिष्टुप् नाम्नि छन्दसि निबद्धा अस्ति । अत्र द्वितीयपङ्क्तेः प्रथमपादस्य सः इत् ऊँ राजा क्षयति चर्षणीनाम् इति पदविग्रहः वर्तते । संहितायाम् तद् + सुँ + इदु इत्यत्र सामान्यं सन्धिकार्यं क्रियते चेत् एतादृशी प्रक्रिया भवेत् —

तद् + सुँ + इदु

→ सद् + सुँ + इदु [तदोः सः सावनन्त्ययोः 7.2.106 इति सकारः]

→ सअ + सुँ + इदु [त्यदादीनामः 7.2.102 इति अकारः]

→ स + सुँ + इदु [अतो गुणे 6.1.97 इति गुणैकादेशः]

→ स + रुँ + इदु [ससजुषो रुः 8.2.66 इति रुत्वम्]

→ स + य् + इदु [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति यकारादेशः]

→ स इदु [लोपः शाकल्यस्य 8.3.19 इति यलोपः । अस्य असिद्धत्वात् अग्रे आद्गुणः 6.1.87 इति गुणैकादेशः न सम्भवति ।]

अनेन प्रकारेण स इदु राजा क्षयति चर्षणीनाम् इति सिद्ध्येत् । परन्तु तथा क्रियते चेत् त्रिष्टुप्-छन्दसः नियमस्य भङ्गः भवति । त्रिष्टुप्-छन्दसि प्रत्येकं पादे आहत्य 11 अक्षराणि एव सन्ति । अतः तां सङ्ख्यां प्राप्तुम् अस्मिन् पादे तद् + सुँ + इत् इत्यत्र प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः क्रियते —

तद् + सुँ + इदु

→ सद् + सुँ + इदु [तदोः सः सावनन्त्ययोः 7.2.106 इति सकारः]

→ सअ + सुँ + इदु [त्यदादीनामः 7.2.102 इति अकारः]

→ स + सुँ + इदु [अतो गुणे 6.1.97 इति गुणैकादेशः]

→ स + इदु [सोऽचि लोपे चेत् पादपूरणम् 6.1.134 इति पादपूरणार्थम् सुँ-प्रत्ययस्य लोपः]

→ इदु [आद्गुणः 6.1.87 इति गुणैकादेशः]

एतादृशे लोपे कृते पादपूरणम् (छन्दसः अक्षराणाम् नियमस्य पालनम्) भवति, अतः अयं लोपः अत्र प्रकृतसूत्रेण कर्तुं शक्यते, इति आशयः ।

2. ऋग्वेदे 8.43.9 —

अप्स्वग्ने सधिष्टव । सौषधीरनु रुध्यसे । गर्भे सञ्जायसे पुन: ॥

इयम् ऋक् गायत्री नाम्नि छन्दसि निबद्धा अस्ति । अस्मिन् छन्दसि विद्यामानासु ऋक्षु त्रयः पादाः सन्ति, प्रत्येकं पादे अष्ट अक्षराणि आवश्यकानि वर्तन्ते । अस्याः सङ्ख्याः पूरणार्थम् अत्र द्वितीयपादे तद् + सुँ + ओषधीः इति स्थिते प्रकृतसूत्रेण सुँलोपः भवति, ततश्च वृद्ध्यैकादेशं कृत्वा सौषधी इति शब्दः सिद्ध्यति ।

3. ऋग्वेदे 2.24.1 —

सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा ।

यथा नो मीढ्वान्त्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥

इयम् ऋक् जगती नाम्नि छन्दसि निबद्धा अस्ति । अस्मिन् छन्दसि विद्यामानासु ऋक्षु चत्वारः पादाः सन्ति, प्रत्येकं पादे द्वादश अक्षराणि आवश्यकानि वर्तन्ते । अस्याः सङ्ख्याः पूरणार्थम् अत्र प्रथमपा तद् + सुँ + इमाम् इति स्थिते प्रकृतसूत्रेण सुँलोपः भवति, ततश्च गुणैकादेशं कृत्वा सेमाम् इति शब्दः सिद्ध्यति ।

अस्य सूत्रस्य प्रयोगः प्रामुख्येण ऋग्वेदस्य ऋचाम् विषये एव प्रवर्तते इति काशिकाकारस्य मतम् अस्ति । परन्तु अनेके वैयाकरणाः लौकिकसंस्कृते अपि अस्य प्रयोगम् अनुमन्यन्ते । यथा, अधोदत्ते श्लोके अनुष्टुप्-छन्दसः नियमपालनार्थम् (प्रत्येकं पादे अष्टानाम् अक्षराणाम् सिद्ध्यर्थम् इत्याशयः) सर्वत्र 'सः एषः' इत्यस्य स्थाने सुँलोपं कृत्वा, ततः गुणैकादेशे कृते 'सैषः' इति शब्दः प्रयुक्तः दृश्यते —

सैष दाशरथी रामः सैष राजा युधिष्ठिरः ।

सैष कर्णो महादानी सैष भीमो महाबलः ॥

सूत्रे अचिग्रहणम् विस्पष्टार्थम्

अस्मिन् सूत्रे 'अचि' इति शब्दः प्रयुक्तः अस्ति । अस्य सूत्रस्य प्रसक्तिः केवलम् अच्-वर्णे परे एव सम्भवति इति ज्ञापयितुम् अत्र 'अचि' इति पदं स्वीकृतम् वर्तते । परन्तु, यदि अग्रे अच्-वर्णस्य स्थाने हल्-वर्णः स्यात्, तर्हि एतत्तदोः सुलोपोऽकोरनञ्समासे हलि 6.1.132 इत्यनेनैव सूत्रेण सुँप्रत्ययस्य लोपः सम्भवति । अतः प्रकृतसूत्रम् केवलम् अच्-वर्णे परे एव प्रयोक्तुम् शक्यम्, इति निर्णयः । अस्यां स्थितौ अत्र 'अचि' इति पदग्रहणस्य न किमपि प्रयोजनम् । अतएव काशिकाकारेण अचीति विस्पष्टार्थम् (only used for more clarity) इति प्रयोजनम् स्पष्टीकृतम् अस्ति ।

अवधारणार्थम् पूर्वसूत्रात् 'बहुलम्' शब्दस्य अनुवृत्तिः

यदि पादपूरणार्थम् आवश्यकं वर्तते, तर्हि एव अस्य सूत्रस्य प्रयोगः करणीयः — इति अवधारणम् कर्तुम् अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'बहुलम्' इति शब्दः 'एव' इत्यस्मिन् अर्थे अनुवृत्तिरूपेण स्वीक्रियते, सः च चेत् इति शब्देन सह अन्वेति । पादपूरणम् चेत् बहुलं (= एव ) लोपः — इति अत्र आशयः अस्ति । इत्युक्ते, कविः आदौ अन्यपद्धत्या पादपूरणं कर्तुं यत्नं कुर्यात्, परन्तु तादृशे यत्ने कृते अपि यदि पादपूरणम् न सम्भवति, तर्हि एव प्रकृतसूत्रस्य साहाय्यं स्वीकर्तुं शक्यते — इति अत्र आशयः अस्ति । अतश्च बहुषु स्थलेषु अस्य सूत्रस्य प्रयोगं विना अपि नियमितरूपेण सन्धिकार्यं कृत्वा श्लोकरचना कृता दृश्यते । यथा, रघुवंशे 1.5 इत्यत्र —

सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम्।

आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥

अत्र सः अहम् इत्यत्र सुँ-प्रत्ययस्य रुत्व-उत्व-गुण-पूर्वरूपं कृत्वा एव पादपूरणम् कृतम् अस्ति । अत्र प्रकृतसूत्रम् पादपूरणार्थम् न हि आवश्यकम्, अतः तस्य प्रयोगः अपि न क्रियते । अस्यैव निर्देशार्थम् सिद्धान्तकौमुद्याम् लोपे सत्येव पूर्येत इति प्रकारेण अस्य सूत्रस्य अर्थः उच्यते । अत्र प्रयुक्तः 'सत्येव' इति शब्दः स्यश्छन्दसि बहुलम् 6.1.133 इत्यस्मात् पूर्वसूत्रात् 'बहुलम्' इति शब्दस्य अनुवृत्तेः अर्थं स्पष्टीकरोति ।

Balamanorama

Up

index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्


सोऽचि लोपे चेत् पादपूरणम् - सोऽचि । 'स' इति प्रथमैकवचनान्तस्वरूपपरं , ततः षष्टआ लुक् । एवञ्चसस्-शब्दस्येति लभ्यते । 'सुलोप' इत्यनुवर्तते । तदाह-सस् इत्यादिना । * इति बालमनोरमायां स्वादिसन्धिः *** अथ स्वादयः ।अथ श्नुविकरणा धातवो निरूप्यन्ते । षुञ्धातुः षोपदेशः । अनिट् । इत आरभ्य ञित्त्वादुभयपदिनः । सुरासन्धानमिति । सुरोत्पादनमित्यर्थः ।

Padamanjari

Up

index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्


स इति निर्देशः पूर्ववत्। केचिदिति। स्वयं तु च्छन्दोऽधिकारादृक्पादस्यैव ग्रहणं मन्यते ॥