6-1-134 सः अचि लोपे चेत् पादपूरणम् संहितायाम् सुलोपः
index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्
लोपे पादपूरणम् चेत् - सः अचि लोपः
index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्
'सः' इत्यत्र विद्यमानस्य सुँ-प्रत्ययस्य संहितायाम् अचि परे पादपूरणार्थं लोप: भवति, यदि तादशम् एव पादपूरणम् सम्भवति ।
index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्
The सुँ-प्रत्यय of सः gets removed when followed by an अच्, provided that (only) by doing so, the पाद can be completed.
index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्
सः इत्येतस्य अचि परतः सुलोपो भवति, लोपे सति चेत् पादः पूर्यते। सेदु राजा क्षयते चर्षणीनाम्। सौषधीरनुरुध्यसे। लोपे चेत् पादपूरणम् इति किम्? स इव व्याघ्रो भवेत्। अचि इति वस्पष्टार्थम्। पादग्रहणेन अत्र श्लोकपादस्य अपि ग्रहणं केचिदिच्छन्ति, तेन इदं सिद्धं भवति। सैष दाशरथी रामः सैष राजा युधिष्ठिरः। सैष कर्णो महात्यागी सैषा भीमो महाबलः।
index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्
सस् इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत । सेमामविड्ढि प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः । अविशेषाच्छ्लोकपादोऽपीत्यपरे । सैष दाशरथी रामः । लोपे चेदिति किम् । स इत् क्षेति । स एव मुक्त्वा । सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलम् <{SK3526}> इति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । सोऽहमाजन्मशुद्धानाम् ॥। इति स्वादिसन्धिप्रकरणम् ।
index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत । सेमामविड्ढि प्रभृतिम् । सैष दाशरथी रामः ॥
index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्
पद्यवाङ्मये (वेदानाम् ऋक्षु, लौकिकसंस्कृतस्य श्लोकेषु) अक्षराणि प्रायेण विशिष्टेषु छन्दस्सु निबद्धानि सन्ति । प्रत्येकं छन्दसः विशिष्टाः नियमाः सन्ति । एतेषाम् नियमानाम् पूरणार्थम् यदि कश्चन अन्यः पर्यायः नास्ति, तर्हि 'सः' शब्दस्य सुँ-प्रत्ययस्य लोपं कृत्वा पादपूरणम् कर्तुं शक्यते — इति अस्य सूत्रस्य अर्थः । वेदानाम् ऋक्षु (कुत्रचित् लौकिकसंस्कृतस्य श्लोकेषु अपि), यदि अच्-वर्णे परे 'तद्' शब्दस्य पुंलिङ्गस्य प्रक्रियायाम् 'सुँ' प्रत्ययस्य लोपेन एव पादपूरणम् सम्भवति, तर्हि प्रकृतसूत्रस्य आधारेण सः लोपः कर्तव्यः इति अस्य आशयः । कानिचन उदाहरणानि एतानि —
इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥
इयम् ऋक् त्रिष्टुप् नाम्नि छन्दसि निबद्धा अस्ति । अत्र द्वितीयपङ्क्तेः प्रथमपादस्य
तद् + सुँ + इदु
→ सद् + सुँ + इदु [तदोः सः सावनन्त्ययोः 7.2.106 इति सकारः]
→ सअ + सुँ + इदु [त्यदादीनामः 7.2.102 इति अकारः]
→ स + सुँ + इदु [अतो गुणे 6.1.97 इति गुणैकादेशः]
→ स + रुँ + इदु [ससजुषो रुः 8.2.66 इति रुत्वम्]
→ स + य् + इदु [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति यकारादेशः]
→ स इदु [लोपः शाकल्यस्य 8.3.19 इति यलोपः । अस्य असिद्धत्वात् अग्रे आद्गुणः 6.1.87 इति गुणैकादेशः न सम्भवति ।]
अनेन प्रकारेण
तद् + सुँ + इदु
→ सद् + सुँ + इदु [तदोः सः सावनन्त्ययोः 7.2.106 इति सकारः]
→ सअ + सुँ + इदु [त्यदादीनामः 7.2.102 इति अकारः]
→ स + सुँ + इदु [अतो गुणे 6.1.97 इति गुणैकादेशः]
→ स + इदु [सोऽचि लोपे चेत् पादपूरणम् 6.1.134 इति पादपूरणार्थम् सुँ-प्रत्ययस्य लोपः]
→ इदु [आद्गुणः 6.1.87 इति गुणैकादेशः]
एतादृशे लोपे कृते पादपूरणम् (छन्दसः अक्षराणाम् नियमस्य पालनम्) भवति, अतः अयं लोपः अत्र प्रकृतसूत्रेण कर्तुं शक्यते, इति आशयः ।
अप्स्वग्ने सधिष्टव । सौषधीरनु रुध्यसे । गर्भे सञ्जायसे पुन: ॥
इयम् ऋक् गायत्री नाम्नि छन्दसि निबद्धा अस्ति । अस्मिन् छन्दसि विद्यामानासु ऋक्षु त्रयः पादाः सन्ति, प्रत्येकं पादे अष्ट अक्षराणि आवश्यकानि वर्तन्ते । अस्याः सङ्ख्याः पूरणार्थम् अत्र द्वितीयपादे
सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा ।
यथा नो मीढ्वान्त्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥
इयम् ऋक् जगती नाम्नि छन्दसि निबद्धा अस्ति । अस्मिन् छन्दसि विद्यामानासु ऋक्षु चत्वारः पादाः सन्ति, प्रत्येकं पादे द्वादश अक्षराणि आवश्यकानि वर्तन्ते । अस्याः सङ्ख्याः पूरणार्थम् अत्र प्रथमपा
अस्य सूत्रस्य प्रयोगः प्रामुख्येण ऋग्वेदस्य ऋचाम् विषये एव प्रवर्तते इति काशिकाकारस्य मतम् अस्ति । परन्तु अनेके वैयाकरणाः लौकिकसंस्कृते अपि अस्य प्रयोगम् अनुमन्यन्ते । यथा, अधोदत्ते श्लोके अनुष्टुप्-छन्दसः नियमपालनार्थम् (प्रत्येकं पादे अष्टानाम् अक्षराणाम् सिद्ध्यर्थम् इत्याशयः) सर्वत्र 'सः एषः' इत्यस्य स्थाने सुँलोपं कृत्वा, ततः गुणैकादेशे कृते 'सैषः' इति शब्दः प्रयुक्तः दृश्यते —
सैष दाशरथी रामः सैष राजा युधिष्ठिरः ।
सैष कर्णो महादानी सैष भीमो महाबलः ॥
अस्मिन् सूत्रे 'अचि' इति शब्दः प्रयुक्तः अस्ति । अस्य सूत्रस्य प्रसक्तिः केवलम् अच्-वर्णे परे एव सम्भवति इति ज्ञापयितुम् अत्र 'अचि' इति पदं स्वीकृतम् वर्तते । परन्तु, यदि अग्रे अच्-वर्णस्य स्थाने हल्-वर्णः स्यात्, तर्हि एतत्तदोः सुलोपोऽकोरनञ्समासे हलि 6.1.132 इत्यनेनैव सूत्रेण सुँप्रत्ययस्य लोपः सम्भवति । अतः प्रकृतसूत्रम् केवलम् अच्-वर्णे परे एव प्रयोक्तुम् शक्यम्, इति निर्णयः । अस्यां स्थितौ अत्र 'अचि' इति पदग्रहणस्य न किमपि प्रयोजनम् । अतएव काशिकाकारेण
यदि पादपूरणार्थम् आवश्यकं वर्तते, तर्हि एव अस्य सूत्रस्य प्रयोगः करणीयः — इति अवधारणम् कर्तुम् अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'बहुलम्' इति शब्दः 'एव' इत्यस्मिन् अर्थे अनुवृत्तिरूपेण स्वीक्रियते, सः च
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम्।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥
अत्र
index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्
सोऽचि लोपे चेत् पादपूरणम् - सोऽचि । 'स' इति प्रथमैकवचनान्तस्वरूपपरं , ततः षष्टआ लुक् । एवञ्चसस्-शब्दस्येति लभ्यते । 'सुलोप' इत्यनुवर्तते । तदाह-सस् इत्यादिना । * इति बालमनोरमायां स्वादिसन्धिः *** अथ स्वादयः ।अथ श्नुविकरणा धातवो निरूप्यन्ते । षुञ्धातुः षोपदेशः । अनिट् । इत आरभ्य ञित्त्वादुभयपदिनः । सुरासन्धानमिति । सुरोत्पादनमित्यर्थः ।
index: 6.1.134 sutra: सोऽचि लोपे चेत् पादपूरणम्
स इति निर्देशः पूर्ववत्। केचिदिति। स्वयं तु च्छन्दोऽधिकारादृक्पादस्यैव ग्रहणं मन्यते ॥