स्यश्छन्दसि बहुलम्

6-1-133 स्यः छन्दसि बहुलम् संहितायाम् सुलोपः हलि

Sampurna sutra

Up

index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्


स्यः छन्दसि हलि बहुलं सुलोपः

Neelesh Sanskrit Brief

Up

index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्


वैदिकप्रक्रियायाम् त्यद्-शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्ययस्य संहितायाः विषये हलि परे बहुलं लोपः भवति ।

Neelesh English Brief

Up

index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्


In the derivation of the vaidic words, the सुँ-प्रत्यय attached to the प्रथमा-एकवचन of the word त्यद् might or might not be removed when followed by a हल् in the context of संहिता.

Kashika

Up

index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्


स्य इत्येतस्य छन्दसि हलि परतः बहुलं सोर्लोपो भवति। उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि। एष स्य ते पवत इन्द्र सोमः। न च भवति, यत्र स्यो निपतेत्।

Siddhanta Kaumudi

Up

index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्


स्य इत्यस्य सोर्लोपः स्याद्धलि । एष स्य भानुः (ए॒ष स्य भा॒नुः) ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्


पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गोऽग्रम्। पदान्ते किम्? गवि॥

Neelesh Sanskrit Detailed

Up

index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्


त्यद् इति सर्वनामसंज्ञकः शब्दः । अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् त्यद् + सुँ इत्यत्र सुँ-प्रत्ययात् अनन्तरम् संहितायाम् हल्-वर्णः विद्यते चेत् वैदिकप्रक्रियायासु अस्य सुँ-प्रत्ययस्य कुत्रचित् लोपः कृतः दृश्यते । अतः लोपे कृते त्य, तथा लोपाभावे त्यः इति द्वे रूपे अत्र सम्भवतः । प्रत्येकं प्रकारस्य एकम् उदाहरणम् इत्थम् —

  1. उत स्य वाजी क्षिपणिं (ऋग्वेदः 4.40.4) - अत्र स्य वाजी इत्यत्र त्यद्-शब्दात् परस्य सुँ-प्रत्ययस्य लोपः कृतः अस्ति । प्रक्रिया इयम् -

त्यद् + सुँ + वाजी

→ त्य अ + सुँ + वाजी [त्यदादीनामः 7.2.102] इति दकारस्य अकारः]

→ त्य + सुँ + वाजी [अतो गुणे 6.1.97 इति गुण-एकादेशः पररूपः अकारः]

→ स्य + सुँ + वाजी [तदोः सः सावनन्त्ययोः 7.2.106 इति तकारस्य सकारः]

→ स्य + वाजी [स्यश्छन्दसि बहुलम् 6.1.133 इति सुँलोपः]

→ स्य वाजी

  1. यत्र स्यो निपतेत् एतादृशेषु वाक्येषु स्यश्छन्दसि बहुलम् 6.1.133 सुँ-प्रत्ययस्य लोपः नैव भवति, अपितु तस्य रुत्वे, उत्वे, गुणैकादेशे च कृते स्यो निपतेत् इति रूपं सिद्ध्यति । प्रक्रिया इयम् —

त्यद् + सुँ + निपतेत्

→ त्य अ + सुँ + निपतेत् [त्यदादीनामः 7.2.102] इति दकारस्य अकारः]

→ त्य + सुँ + निपतेत् [अतो गुणे 6.1.97 इति गुण-एकादेशः पररूपः अकारः]

→ स्य + सुँ + निपतेत् [तदोः सः सावनन्त्ययोः 7.2.106 इति तकारस्य सकारः]

→ स्य + रुँ + निपतेत् [ससजुषो रुः 8.2.66 इति रुत्वम्]

→ स्य + उ + निपतेत् [हशि च 6.1.114 इति उत्वम् ]

→ स्यो निपतेत् [आद्गुणः 6.1.87 इति गुणैकादेशः]

Padamanjari

Up

index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्


स्य इति यदित्यस्य प्रथमान्तस्यानुकरणम्'सुपां सुलुक्' इति लुप्तषष्ठीकम्। अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादनुत्पत्तिरेव वा षष्ठयाः। उदाहरणे सत्वादि पूर्ववत् ॥