6-1-133 स्यः छन्दसि बहुलम् संहितायाम् सुलोपः हलि
index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्
स्यः छन्दसि हलि बहुलं सुलोपः
index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्
वैदिकप्रक्रियायाम् त्यद्-शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्ययस्य संहितायाः विषये हलि परे बहुलं लोपः भवति ।
index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्
In the derivation of the vaidic words, the सुँ-प्रत्यय attached to the प्रथमा-एकवचन of the word त्यद् might or might not be removed when followed by a हल् in the context of संहिता.
index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्
स्य इत्येतस्य छन्दसि हलि परतः बहुलं सोर्लोपो भवति। उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि। एष स्य ते पवत इन्द्र सोमः। न च भवति, यत्र स्यो निपतेत्।
index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्
स्य इत्यस्य सोर्लोपः स्याद्धलि । एष स्य भानुः (ए॒ष स्य भा॒नुः) ॥
index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्
पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गोऽग्रम्। पदान्ते किम्? गवि॥
index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्
त्यद् + सुँ + वाजी
→ त्य अ + सुँ + वाजी [त्यदादीनामः 7.2.102] इति दकारस्य अकारः]
→ त्य + सुँ + वाजी [अतो गुणे 6.1.97 इति गुण-एकादेशः पररूपः अकारः]
→ स्य + सुँ + वाजी [तदोः सः सावनन्त्ययोः 7.2.106 इति तकारस्य सकारः]
→ स्य + वाजी [स्यश्छन्दसि बहुलम् 6.1.133 इति सुँलोपः]
→ स्य वाजी
त्यद् + सुँ + निपतेत्
→ त्य अ + सुँ + निपतेत् [त्यदादीनामः 7.2.102] इति दकारस्य अकारः]
→ त्य + सुँ + निपतेत् [अतो गुणे 6.1.97 इति गुण-एकादेशः पररूपः अकारः]
→ स्य + सुँ + निपतेत् [तदोः सः सावनन्त्ययोः 7.2.106 इति तकारस्य सकारः]
→ स्य + रुँ + निपतेत् [ससजुषो रुः 8.2.66 इति रुत्वम्]
→ स्य + उ + निपतेत् [हशि च 6.1.114 इति उत्वम् ]
→ स्यो निपतेत् [आद्गुणः 6.1.87 इति गुणैकादेशः]
index: 6.1.133 sutra: स्यश्छन्दसि बहुलम्
स्य इति यदित्यस्य प्रथमान्तस्यानुकरणम्'सुपां सुलुक्' इति लुप्तषष्ठीकम्। अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादनुत्पत्तिरेव वा षष्ठयाः। उदाहरणे सत्वादि पूर्ववत् ॥