एतत्तदोः सुलोपोऽकोरनञ्समासे हलि

6-1-132 एतत्तदोः सुलोपः अकः अनञ् समासे हलि संहितायाम्

Sampurna sutra

Up

index: 6.1.132 sutra: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि


अनञ्समासे - अकोः एतद्-तदोः हलि सुँलोपः

Neelesh Sanskrit Brief

Up

index: 6.1.132 sutra: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि


नञ्-समासं विहाय अन्यत्र ककारविहितात् एतद्/तद्-शब्दात् परस्य सुँ-प्रत्ययस्य व्यञ्जने परे संहितायाः विषये लोपः भवति ।

Neelesh English Brief

Up

index: 6.1.132 sutra: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि


Except for the नञ् समास, when a form of एतद्/तद् word which does not contain a ककार is followed by a सुँ-प्रत्यय which in turn is followed by a व्यञ्जन. the सुँ-प्रत्यय gets removed in the context of संहिता.

Kashika

Up

index: 6.1.132 sutra: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि


एतत्तदौ यावककारौ नञ्समासे न वर्तते तयोर्यः सुशब्दः, कश्च तयोः सुशब्दः? यः तदर्थेन सम्बद्धः, तस्य संहितायां विषये हलि परतो लोपो भवति। एष ददाति। स ददाति। एष भुङ्क्ते। स भुङ्क्ते। एतत्तदोः इति किं? यो ददाति। यो भुङ्क्ते। सुग्रहणं किम्? एतौ गावौ चरतः। अकोः इति किम्? एषको ददाति। सको ददाति। तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति रूपभेदेऽपि साकच्कावेतत्तदावेव भवतः। अनञ्समासे इति किम्? अनेषो ददाति। असो ददाति। उत्तरपदार्थप्रधानत्वान्नञ्समासस्य एतत्तदोरेव अत्र सम्बद्धः सुशब्दः। हलि इति किम्? एषोऽत्र सोऽत्र।

Siddhanta Kaumudi

Up

index: 6.1.132 sutra: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि


अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि न तु नञ्समासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनञ्समासे किम् । असःशिवः । हलि किम् । एषोऽत्र ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.132 sutra: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि


अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम्? एषको रुद्रः। अनञ्समासे किम्? असः शिवः। हलि किम्? एषोऽत्र॥

Neelesh Sanskrit Detailed

Up

index: 6.1.132 sutra: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि


एतद् तथा तद् एतयोः शब्दयोः प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य हल्-वर्णे परे संहितायाम् लोपं कारयितुम् इदं सूत्रम् निर्मितम् अस्ति । केषुचन स्थलेषु एतादृशः लोपः न हि इष्यते, अतः 'अकोः' तथा 'अनञ्समासे' इति द्वौ निषेधौ अपि अस्मिन्नेव सूत्रे स्थापिते स्तः । यत्र एतद् / तद् शब्दः नञ्-समासे प्रयुज्यते, यत्र वा अयम् अकच्-प्रत्ययेन सह प्रयुज्यते, तादृशं प्रयोगं त्यक्त्वा अन्येषु प्रयोगेषु एताभ्याम् विहितस्य सुँ-प्रत्ययस्य संहितायाम् हल्-वर्णे परे लोपः भवति — इति अस्य सूत्रस्य आशयः । क्रमेण उदाहरणानि पश्यामः -

1. नञ्-समासः / अकच्-प्रत्ययः नास्ति चेत् हल्-वर्णे परे सुँलोपः भवति । यथा, एतद् + सुँ + विष्णुः इत्यत्र एतद्-शब्दात् विहितस्य सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । प्रक्रिया इयम् —

एतद् + सुँ + विष्णुः

→ एसद् + सुँ + विष्णुः [तदोः सः सावनन्त्ययोः 7.2.106 इति तकारस्य सकारः]

→ एस अ + सुँ + विष्णुः [त्यदादीनामः 7.2.102 इति दकारस्य अकारः]

→ एस + सुँ + विष्णुः [अतो गुणे 6.1.97 इति गुण-एकादेशः पररूपः अकारः]

→ एस + विष्णुः [एतत्तदोः सुलोपोऽकोरनञ्समासे हलि 6.1.132 इत्यनेन सुँ-प्रत्ययस्य लोपः]

→ एष विष्णुः [आदेशप्रत्ययोः 8.3.59 इति षत्वम्]

एवमेव तद् + सुँ + शम्भुः इत्यत्रापि सुँ-प्रत्ययस्य लोपं कृत्वा स शम्भुः इति प्रयोगः सिद्ध्यति ।

2. नञ्-समासे प्रयुक्तस्य एतद् / तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते । इत्युक्ते, यदि एतद् / तद् - शब्दः नञ्-समासस्य घटकः अस्ति तर्हि अपि अनेन सूत्रेण सुँ-प्रत्ययस्य लोपः न भवति । यथा - अनेषः ददाति इत्यस्य प्रक्रियायाम् नञ् + एतद् + सुँ + ददाति इति स्थितिः वर्तते । अत्र एतद्-शब्दस्य नञ्-शब्देन सह नञ्-समासः क्रियमाणः अस्ति ।अस्यां स्थितौ प्रकृतसूत्रेण अत्र सुँलोपः न सम्भवति । एवमेव, नञ् + तद् + सुँ शिवः इत्यत्र अपि प्रकृतसूत्रम् विना, सुँ-प्रत्ययस्य विसर्गे, सत्वे, श्चुत्वे च कृते असश्शिवः इति प्रयोगः सिद्ध्यति ।

यत्र केवलम् 'न' अव्ययं प्रयुज्यते, नञ्-समासः नास्ति, तत्र तु इदम् सूत्रम् अवश्यमेव प्रयोक्तव्यम् । यथा, 'न एष ददाति' इत्यत्र यद्यपि 'न' इति अव्ययम् उपयुक्तं वर्तते, तथापि अस्य एतद्-शब्देन सह समासः नैव कृतः अस्ति, अतः अत्र एतद्-शब्दात् परस्य 'सुँ' प्रत्ययस्य हल्-वर्णे परे अवश्यं लोपः भवति ।

3. अकच्-प्रत्ययेन सह प्रयुक्तस्य एतद् / तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते । अकच् इति कश्चन तद्धितप्रत्ययः अव्ययसर्वनाम्नामकच् प्राक्टेः 5.3.71 अनेन सूत्रेण सर्वनामशब्देभ्यः स्वार्थे विधीयते । अस्य प्रत्ययस्य उपस्थितौ एतकद् / तकद् इति प्रातिपदिके सिद्ध्यतः अयं प्रत्ययः एतद्/तद्-शब्दयोः मध्ये प्रयुज्यते (न हि तयोः अन्ते), अतः <ऽतन्मध्यपतितस्दग्रहणेन गृह्यतेऽ> इति परिभाषया प्रकृतसूत्रे विद्यमानेन एतद्/तद्-शब्देन अकच्-प्रत्यययुक्तस्य अपि शब्दस्य ग्रहणं भवति । अतः प्रकृतसूत्रेण उक्तः सुँलोपः एतयोः शब्दयोः प्रक्रियायाम् अपि प्राप्नोति । तादृशम् मा भूत् इति हेतुना अस्मिन् सूत्रे अकोः इति पदम् स्वीकृतम् अस्ति । अतएव एषको रुद्रः, सको ददाति इत्यादिषु प्रयोगेषु प्रकृतसूत्रेण सुँलोपः नैव क्रियते ।

बाध्यबाधकभावः

प्रकृतसूत्रम् न हि कस्यचित् सूत्रस्य बाधकरूपेण प्रवर्तते । सामान्यरूपेण प्रक्रियायाम् सुँ-प्रत्ययस्य ससजुषो रुः 8.2.66 इति सूत्रेण रुँत्वम् भवति, परन्तु तत् रुत्वं त्रिपाद्यां विद्यते अतः प्रकृतसूत्रस्य कृते तद् असिद्धम् एव अस्ति । इत्युक्ते, तद् + सुँ + शम्भुः इत्यत्र अङ्गकार्यात् अनन्तरम् स + सुँ + शम्भुः इत्यस्यां स्थितौ रुत्वस्य असिद्धत्वात् प्रकृतसूत्रेणैव सुँलोपे कृते स शम्भुः इति रूपं सिद्ध्यति ।

Balamanorama

Up

index: 6.1.132 sutra: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि


सम्परिभ्यां (॰पर्युपेभ्यः) करोतौ भूषणे - संपरिभ्याम् ।

Padamanjari

Up

index: 6.1.132 sutra: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि


एतेन ठेततदोःऽ इति सुशब्दापेक्षया सम्बन्धलक्षणा षष्ठीत्याचष्टे। यद्येवम्, सु इत्येतस्य सापेक्षत्वाल्लोपशब्देन समासो न प्राप्नोति ? नैवायं समासः, सु इति पृथक्पदम्'सुपां सुलुक्' इति लुप्तष्ठीकम्। कश्च तयोः सुशब्द इति। यदि यस्ताभ्यां विहितः सुः स तयोः सम्बन्धी भवति, तदा परमस ददाति, परमैष ददातीत्यादो न स्यादिति मन्यमानः पृच्छति। इतरो विदिताभिप्रायः परिहति-यस्तदर्थेन सम्बद्ध इति। अर्थद्वारकश्च सम्बनधः, यस्तदर्थगतमेकत्वमाचष्ट इत्यर्थः। परमस ददातीत्यादावपि उतरपदार्थप्रधानत्वातदर्थगतमेवैकत्वमाचष्ट इति सिद्धो लोपः। प्रथमैकवचनस्यात्र सुशब्दस्य ग्रहणम्, न सप्तमीबहुवचनस्य।'स्यश्च्छन्दसि' 'सो' चि लोपे चेत्पादपूर्णम्ऽ इत्यत्र ह्यस्यैव सम्भवः। द्वयोः सामान्येन ग्रहणं तर्हि कस्मान्न भवति? एवं तर्हि'निरनुबन्धकग्रहणे न सानुबनधकस्य' इति प्रथमैकवचनस्यैव ग्रहणम्, तस्य ह्युकार उच्चारणार्थः, नानुबन्धः। एष इति।'तदोः स सावनन्त्ययोः' इति सकारः, त्यदाद्यत्वम्, षत्वम्। एषक इति। ठव्यसर्वनाम्नामकच् प्राक् टेःऽ इत्यकच् । ननु रूपभेदात्साकच्कावेततदावेव न भवतः, तत्किम् ठकोःऽ इति प्रतिषेधेन ? तत्राह - तन्मध्यपतितीति। अस्याश्च परिभाषाया अस्तित्वे अयमेव प्रतिषेधो लिङ्गम् । उतरपदार्थप्रधानत्वादिति। एतच्च नञ्सूत्र एव व्याख्यातम्।'हल्ङ्याब्भ्यः' इत्यस्यानन्तरमिदं न कृतम् - संहितायां यथा स्यात्, असंहितायां मा भूदिति ॥