4-2-77 सुवास्त्वादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.77 sutra: सुवास्त्वादिभ्योऽण्
सुवास्तु-आदिभ्यः 'तदस्मिन्नस्तीति देशे तन्नाम्नि , तेन निर्वृत्तम् , तस्य निवासः , अदूरभवश्च' (इति) प्राग्दीव्यतीयः प्रत्ययः अण्
index: 4.2.77 sutra: सुवास्त्वादिभ्योऽण्
सुवास्तुगणस्य शब्देभ्यः चतुरर्थेषु अण् प्रत्ययः भवति ।
index: 4.2.77 sutra: सुवास्त्वादिभ्योऽण्
In the context of चतुरर्थाः, the words of the सुवास्तुगण get the अण् प्रत्यय.
index: 4.2.77 sutra: सुवास्त्वादिभ्योऽण्
सुबास्तु इत्येवमादिभ्यः अण् प्रत्ययो भवति चातुरर्थिकः। अञ उवर्णान्तलक्षणस्य कूपलक्षणस्य च अपवादः। सुवास्तोः अदूरभवं नगरं सौवास्तवम्। वार्णवम्। अण्ग्रहणं नद्यां मतुपो बाधनार्थम्। सौवास्तवी नदी। सुवास्तु। वर्णु। भण्डु। खण्डु। सेचालिन्। कर्पूरिन्। शिखण्दिन्। गर्त। कर्कश। शटीकर्ण। कृष्ण। कर्क। कर्ङ्कधू मती। गोह्र। अहिसक्थ। वृत्।
index: 4.2.77 sutra: सुवास्त्वादिभ्योऽण्
अञोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्मु, वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी ॥
index: 4.2.77 sutra: सुवास्त्वादिभ्योऽण्
अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4.2.67, तेन निर्वृत्तम् 4.2.68, तस्य निवासः 4.2.69, तथा अदूरभवश्च 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषाम् विषये सुवास्तुगणस्य शब्देभ्यः चतुरर्थेषु अण्-प्रत्ययः विधीयते ।
वस्तुतः अण्-प्रत्ययः चतुरर्थेषु औत्सर्गिकरूपेणैव आगच्छति । परन्तु अस्मिन् गणे विद्यमानाः ये उकारान्तशब्दाः, तेषाम् विषये अयमण्-प्रत्ययः ओरञ् 4.2.71 इत्यनेन अण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः विधीयते, तस्य निषेधं कृत्वा अण्-प्रत्ययस्य पुनर्निर्देशार्थम् तेषामस्मिन् गणे समावेशः कृतः अस्ति । अन्येषाम् शब्दानाम् विषये तु बह्वचः कूपेषु 4.2.73 इत्यनेन कूपस्य निर्देशं कर्तुम् यः अञ्-प्रत्ययः प्रोच्यते, तस्य बाधनमत्र कृतमस्ति । नदीसंज्ञकाः ये शब्दाः अस्मिन् गणे सन्ति, तेषां विषये तु नद्यां मतुप् 4.2.85 इत्यनेन निर्दिष्टं मतुप्-प्रत्ययं बाधित्वा अण्-प्रत्ययः विधीयते ।
सुवास्तुगणस्य आवली इयम् -
सुवास्तु। वर्णु। भण्डु। खण्डु। सेचालिन्। कर्पूरिन्। शिखण्डिन्। गर्त। कर्कश। शटीकर्ण। कृष्ण। कर्क। कर्ङ्कधू मती। गोह्र। अहिसक्थ। वृत्।
कानिचन उदाहरणानि -
सुवास्तोः अदूरभवं नगरं = सुवास्तु + अण् → सौवास्तवम् नगरम् ।
वर्णुः (नदी) अस्मिन् अस्ति सः देशः = वर्णु + अण् → वार्णवः देशः ।
शिखण्डिना निर्वृतः कूपः = शिखण्डिन् + अण् → शैखण्डिनः कूपः । (अत्र नस्तद्धिते 6.4.144 इत्यनेन टिलोपे प्राप्ते इनण्यनपत्ये 6.4.164 इत्यनेन सः निषिध्यते ।)
index: 4.2.77 sutra: सुवास्त्वादिभ्योऽण्
सुवास्त्वादिभ्योऽण् - सुवास्त्वादिभ्योऽण् । अञ इति ।ओर॑ञित्यस्यापवाद इत्यर्थः । सौवास्तवमिति । अणि ओर्गुणः । वार्णवमिति । वर्णोरदूरभवमित्यर्थः । ननुओर॑ञित्येव सिद्धे पुनर्विधिसामर्थ्यादेव तदननुवृत्तौ अणि सिद्धे पुनरण्ग्रहणं व्यर्थमित्यत आह — अण्ग्रहणमिति ।
index: 4.2.77 sutra: सुवास्त्वादिभ्योऽण्
अञ इति । ठण्ग्रहणरहितसूत्राभिप्रायमेतत् । तस्य तु प्रयोजनं स्वयमेव वक्ष्यति - अण्ग्रहणं मतुपो बाधनार्थम्ऽ इति । तेन वस्तुतो मतुपोऽप्ययमपवादः । अथाण्ग्रहणंकिमर्थम्, न सुवास्त्वादिभ्यो यथा विहितमित्येवोच्येत, पुनर्वचनाद्धै को विहितो न च प्राप्नोति स एव भविष्यति स चाणेव ? तत्राह - अण्ग्रहणमिति । असत्यण्ग्रहणे मध्येऽपवादन्यायेन यताविहितमित्युच्यमानोऽणञ एव बाधकः स्याद्, नदीमतुपा तु परत्वाद्वाध्येत, पुनरण्ग्रहणातु मतुपो विषये भवतीत्यर्थः । किञ्च - ठोरञ्ऽ इत्यस्य नद्यां मतुप्परत्वाद्वाधक इत्युक्तम्, तत्रासत्यण्ग्रहणे यताविहितमित्युच्यमाने नद्याम् ठोरञ्ऽ एव स्याद्, वचनं तु मतुपो बाधनार्थं स्यात् । तस्मादेतदर्थमप्यण्ग्रहणं कर्तव्यम् ॥