नद्यां मतुप्

4-2-85 नद्यां मतुप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.85 sutra: नद्यां मतुप्


नद्यामभिधेयायां मतुप् प्रत्ययो भवति चातुरर्थिकः। तन्नाम्नो देशस्य विशेषणं नदी। उदुम्बरा यस्यां सन्ति उदुम्बरवती। मशकावती। वीरणावती। पुष्करावति। इक्षुमती। द्रुमती। इह कस्मान् न भवति, भागीरथी, भैमरथी? मतुबन्तस्य अतन्नामधेयत्वात्।

Siddhanta Kaumudi

Up

index: 4.2.85 sutra: नद्यां मतुप्


चातुरर्थिकः । इक्षुमती ॥

Balamanorama

Up

index: 4.2.85 sutra: नद्यां मतुप्


नद्यां मतुप् - नद्यां मतुप् । चातुरर्थिक इति । शेषपूरणम् । इक्षमतीति । मतुपि उपावितौ । इक्षवः सन्त्यस्मिन् इत्यर्थः ।