रोणी

4-2-78 रोणी प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अण्

Sampurna sutra

Up

index: 4.2.78 sutra: रोणी


रोण्याः 'तदस्मिन्नस्तीति देशे तन्नाम्नि , तेन निर्वृत्तम् , तस्य निवासः , अदूरभवश्च' (इति) प्राग्दीव्यतीयः प्रत्ययः अण्

Neelesh Sanskrit Brief

Up

index: 4.2.78 sutra: रोणी


'रोणी' शब्दान्त-प्रातिपदिकानि चतुरर्थेषु 'अण्' प्रत्ययम् स्वीकुर्वन्ति ।

Neelesh English Brief

Up

index: 4.2.78 sutra: रोणी


In the context of चतुरर्थाः, the words ending in 'रोणी' get the 'अण्' प्रत्यय.

Kashika

Up

index: 4.2.78 sutra: रोणी


रोणीशब्दादण् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवमर्थसम्बन्धः। कूपलक्षणस्य अञोऽपवादः। रोणी इति कोऽयं निर्देशो, यावता प्रत्ययविधौ पञ्चमी युक्ता? सर्वावस्थप्रतिपत्त्यर्थम् एवमुच्यते। रोणीशब्दः सर्वावस्थोऽण्प्रत्ययमुत्पादयति, केवलस्तदन्तश्च। रौणः। आजकरोणः। सैहिकरोणः।

Siddhanta Kaumudi

Up

index: 4.2.78 sutra: रोणी


रोणीशब्दात्तदन्ताच्च अण, कूपाञोऽपवादः । रौणः । आजकरोणः ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.78 sutra: रोणी


अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4.2.67, तेन निर्वृत्तम् 4.2.68, तस्य निवासः 4.2.69, तथा अदूरभवश्च 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषां विषये 'रोणी' शब्दान्त-प्रातिपदिकानि 'अण्' प्रत्ययम् स्वीकुर्वन्ति । यथा -

  1. रोण्या निर्वृत्तः कूपः = रोणी + अण् → रौणः ।

  2. अजकरोण्या निर्वृत्तः कूपः = अजकरोणी + अण् → आजकरोणः

  3. सिहिकरोण्या निर्वृत्तः कूपः = सिहिकरोणी + अण् → सैहिकरोणः

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे 'रोणी' इति लुप्तपञ्चम्यन्तम् पदमस्ति । येन विधिस्तदन्तस्य 1.1.72 इत्यत्य दत्तेन <!समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन प्रत्ययविधौ तदन्तविधिः नास्ति एतत् स्पष्टं भवति, अतः 'रोण्याः' इति उच्यते चेत् अस्य सूत्रस्य प्रसक्तिः 'अजकरोणी / सिहिकरोणी' एतेषाम् विषये न भवेत् । परन्तु अत्र तदन्तविधिः अपि अपेक्षते, अतः अत्र लुप्तविभक्तिकः निर्देशः कृतः अस्ति । अस्मिन् विषये न्यासकारः वदति - ' यदि रोण्याः इत्यादिनिर्देशः क्रियेत, तदा <ऽग्रहणवता प्रातिपदिकेन तदन्तविधिर्नऽ> (परिभाषा 89) इति केवलात् एव स्यात, न तदन्तात्। रोणी इति शास्त्र-अनपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वम् इह उच्यते, तत् अस्याः परिभाषाया अनपेक्षणात् इह तदन्तात् अपि प्रत्ययः सिद्धो भवति' ।

Balamanorama

Up

index: 4.2.78 sutra: रोणी


कोपधाच्च - कोपधाच्च । कार्णच्छिद्रक इति । कर्णच्छिद्रकेण निर्वृत्तः कूप इत्यर्थः । कार्कवाकवमिति । कृकवाकुना निर्वृत्तः कूप इत्यर्थः । ओर्गुणः । आदिवृद्धौ रपरत्वम् । त्रैशङ्कवमिति । त्रिशङ्कुना निर्वृत्तः कूप इत्यर्थः ।

Padamanjari

Up

index: 4.2.78 sutra: रोणी


केवलस्तदन्तश्चेति । अन्यथा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्केवलादेव स्यात्, न तदन्तात् । रोणीति पुनः शास्त्रनिरपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिह सच्यत इति परिभाषया अनपेक्षणातदन्तादपि भवति । ननु च रोणीति नेदं प्रातिपदिकम्, स्त्रीप्रत्ययान्तत्वात्; न च'ग्रहणवता प्रातिपदिकेन' इत्यत्र लिङ्गविशिष्टस्य ग्रहणम्, येन स्त्रीप्रत्ययान्तेनापि तदन्तविधिः प्रतिषिध्येत, स्वरूपविधिविषया परिभाषेयं प्रातिपदिकस्य स्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्युक्तत्वात् ? यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहणं भवतीति भाष्यकारपक्षः, तदाश्रयेणैतदुक्तम् । एवं च वृत्तिकारस्याप्ययमेव पक्षः । ङ्याप्सूत्रेतु परपक्षो दर्शित इति गम्यते । कि सिद्धं भवति ? कुमारीमाचष्टे कुमारयति -'णाविष्ठवद्' इति टिलोपः सिद्धो भवति ॥ वुञ्च्छण्कठजिलसेनिरढञ्णययफक्फिञिञ्ञ्यकक्ठकोरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ॥ सूत्रे कुमुदशब्दो द्विरुपादीयते, तत्रारीहणकृशाश्वर्श्यकुमुदाश्च काशतृणादयश्चेति द्वन्द्वयोर्द्वन्द्करणादेकशेषाभावः । कुमुदादिष्विति । ऋश्यादेरनन्तरेषु औत्सर्गिकोऽपि तत्र इष्यत इत्यादि यदुक्तं तदेवाप्तप्रयोगेण द्रढयति - तथा चोक्तमिति ।'लुपियुक्तवद्' इत्यत्र भाष्यकारणैतदुक्तम् । अथास्मात्प्रयोगाद्विशेषविहितानामेव पक्षे लुब् भवतीति कस्मान्नोच्यते ? तथा वा भवतु; सर्वथा चातूरूप्यमेवात्र नः समीहितम् ॥