ओरञ्

4-2-71 ओः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

index: 4.2.71 sutra: ओरञ्


'तदस्मिन्नस्तीति देशे तन्नाम्नि', 'तेन निर्वृत्तम्', 'तस्य निवासः', 'अदूरभवश्च' इति ओः अञ्

Neelesh Sanskrit Brief

Up

index: 4.2.71 sutra: ओरञ्


चतुरर्थानां विषये उकारान्त-प्रातिपदिकात् अञ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.71 sutra: ओरञ्


The उवर्णान्त प्रातिपदिकs get the प्रत्यय अञ् in the context of चतुरर्थाः.

Kashika

Up

index: 4.2.71 sutra: ओरञ्


चत्वारोऽर्थाः अनुवर्तन्ते। उवर्णान्तात् प्रातिपदिकात् यथविहितं समर्थविभक्तियुक्तातञ् प्रत्ययो भवति तदस्मिन्नस्ति इत्येवमादिष्वर्थेषु। अणोऽपवादः। अरडु आरडवम्। कक्षतु काक्षतवम्। कर्कटेलु कार्कटेलवम्। नद्यां तु परत्वान् मतुब् भवति। इक्षुमती। अञधिकारः प्राक् सुबास्त्वादिभ्योऽणः।

Siddhanta Kaumudi

Up

index: 4.2.71 sutra: ओरञ्


अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यां तु परत्वान्मतुप् । इक्षुमती ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.71 sutra: ओरञ्


अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4.2.67, तेन निर्वृत्तम् 4.2.68, तस्य निवासः 4.2.69, तथा अदूरभवश्च 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् विषये उवर्णान्त-प्रातिपदिकात् औत्सर्गिकमण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः भवति । यथा -

  1. अरडवः अस्मिन् देशे सन्ति सः = अरडु + अञ् → आरडवः देशः ।

  2. पुरुणा निर्वृत्तः देशः = पुरु + अञ् → पौरवः देशः ।

  3. कक्षतूनाम् निवासः देशः = कक्षतु + अञ् → काक्षतवः देशः ।

  4. कर्कटेलूनामदूरभवः देशः = कर्कटेलु + अञ् → कार्कटेलवः देशः ।

ज्ञातव्यम् -

  1. अण्-प्रत्ययेन अञ्-प्रत्ययेन च समानमेव रूपं जायते, परन्तु अञ्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्ताः सन्ति ।

  2. चतुरर्थैः नद्याः नाम्नः निर्देशः कर्तव्यः अस्ति चेत् उवर्णान्त-प्रातिपदिकात् नद्यां मतुप् 4.2.85 इत्यनेन मतुप्-प्रत्ययः विधीयते । अयं प्रत्ययः वर्तमानसूत्रेण निर्दिष्टमञ्-प्रत्ययं बाधित्वा आगच्छति ।

Padamanjari

Up

index: 4.2.71 sutra: ओरञ्


अरडुःउक्षत्रियविशेषः । नद्यां तु मतुप्परत्वादिति । आरडवमित्यादिरञोऽवकाशः,'नद्यां मतुप्' इत्यस्योदुम्बरावतीत्यादिः ॥