4-2-71 ओः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.71 sutra: ओरञ्
'तदस्मिन्नस्तीति देशे तन्नाम्नि', 'तेन निर्वृत्तम्', 'तस्य निवासः', 'अदूरभवश्च' इति ओः अञ्
index: 4.2.71 sutra: ओरञ्
चतुरर्थानां विषये उकारान्त-प्रातिपदिकात् अञ्-प्रत्ययः भवति ।
index: 4.2.71 sutra: ओरञ्
The उवर्णान्त प्रातिपदिकs get the प्रत्यय अञ् in the context of चतुरर्थाः.
index: 4.2.71 sutra: ओरञ्
चत्वारोऽर्थाः अनुवर्तन्ते। उवर्णान्तात् प्रातिपदिकात् यथविहितं समर्थविभक्तियुक्तातञ् प्रत्ययो भवति तदस्मिन्नस्ति इत्येवमादिष्वर्थेषु। अणोऽपवादः। अरडु आरडवम्। कक्षतु काक्षतवम्। कर्कटेलु कार्कटेलवम्। नद्यां तु परत्वान् मतुब् भवति। इक्षुमती। अञधिकारः प्राक् सुबास्त्वादिभ्योऽणः।
index: 4.2.71 sutra: ओरञ्
अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यां तु परत्वान्मतुप् । इक्षुमती ॥
index: 4.2.71 sutra: ओरञ्
अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4.2.67, तेन निर्वृत्तम् 4.2.68, तस्य निवासः 4.2.69, तथा अदूरभवश्च 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् विषये उवर्णान्त-प्रातिपदिकात् औत्सर्गिकमण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः भवति । यथा -
अरडवः अस्मिन् देशे सन्ति सः = अरडु + अञ् → आरडवः देशः ।
पुरुणा निर्वृत्तः देशः = पुरु + अञ् → पौरवः देशः ।
कक्षतूनाम् निवासः देशः = कक्षतु + अञ् → काक्षतवः देशः ।
कर्कटेलूनामदूरभवः देशः = कर्कटेलु + अञ् → कार्कटेलवः देशः ।
ज्ञातव्यम् -
अण्-प्रत्ययेन अञ्-प्रत्ययेन च समानमेव रूपं जायते, परन्तु अञ्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्ताः सन्ति ।
चतुरर्थैः नद्याः नाम्नः निर्देशः कर्तव्यः अस्ति चेत् उवर्णान्त-प्रातिपदिकात् नद्यां मतुप् 4.2.85 इत्यनेन मतुप्-प्रत्ययः विधीयते । अयं प्रत्ययः वर्तमानसूत्रेण निर्दिष्टमञ्-प्रत्ययं बाधित्वा आगच्छति ।
index: 4.2.71 sutra: ओरञ्
अरडुःउक्षत्रियविशेषः । नद्यां तु मतुप्परत्वादिति । आरडवमित्यादिरञोऽवकाशः,'नद्यां मतुप्' इत्यस्योदुम्बरावतीत्यादिः ॥